< Matthew 8 >

1 When Jesus had come down from the hill, great crowds followed him.
यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।
2 He saw a leper who came up, and bowed to the ground before him, and said, ‘Master, if only you are willing, you are able to make me clean.’
एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
3 Stretching out his hand, Jesus touched him, saying as he did so, ‘I am willing; become clean.’ Instantly he was made clean from his leprosy;
ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
4 and then Jesus said to him, ‘Be careful not to say a word to anyone, but go and show yourself to the priest, and offer the gift directed by Moses, as evidence of your cure.’
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
5 After Jesus had entered Capernaum, a centurion in the Roman army came up to him, entreating his help.
तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,
6 ‘Sir,’ he said, ‘my manservant is lying ill at my house with a stroke of paralysis, and is suffering terribly.’
हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।
7 ‘I will come and cure him,’ answered Jesus.
तदानीं यीशुस्तस्मै कथितवान्, अहं गत्वा तं निरामयं करिष्यामि।
8 ‘Sir,’ the centurion went on, ‘I am unworthy to receive you under my roof; but only speak, and my manservant will be cured.
ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
9 For I myself am a man under the orders of others, with soldiers under me; and, if I say to one of them “Go,” he goes, and to another “Come,” he comes, and to my slave “Do this,” he does it.’
यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
10 Jesus was surprised to hear this, and said to those who were following him, ‘Never I tell you, in any Israelite have I met with such faith as this!
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
11 Yes, and many will come in from East and West and take their places beside Abraham, Isaac, and Jacob, in the kingdom of heaven;
अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
12 while the heirs to the kingdom will be banished into the darkness outside; there, there will be weeping and grinding of teeth.’
किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
13 Then Jesus said to the centurion, ‘Go now, and it will be according to your faith.’ And the man was cured that very hour.
ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
14 When Jesus went into Peter’s house, he saw Peter’s mother-in-law prostrated with fever.
अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।
15 On his taking her hand, the fever left her, and she rose and began to take care of him.
ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।
16 In the evening the people brought to Jesus many who were possessed by demons; and he drove out the spirits with a word, and cured all who were ill,
अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
17 in fulfilment of these words in the prophet Isaiah – “He took our infirmities on himself, and bore the burden of our diseases.”
तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
18 Seeing a crowd round him, Jesus gave orders to go across.
अनन्तरं यीशुश्चतुर्दिक्षु जननिवहं विलोक्य तटिन्याः पारं यातुं शिष्यान् आदिदेश।
19 A teacher of the Law came up to him, and said, ‘Teacher, I will follow you wherever you go.’
तदानीम् एक उपाध्याय आगत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
20 ‘Foxes have holes,’ answered Jesus, ‘and wild birds their nests, but the Son of Man has nowhere to lay his head.’
ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
21 ‘Master,’ said another, who was a disciple, ‘let me first go and bury my father.’
अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व।
22 But Jesus answered, ‘Follow me, and leave the dead to bury their dead.’
ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।
23 Then he got into the boat, followed by his disciples.
अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः।
24 Suddenly so great a storm came up on the sea, that the waves broke right over the boat. But Jesus was asleep;
पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
25 and the disciples came and roused him. ‘Master,’ they cried, ‘save us; we are lost!’
तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
26 ‘Why are you so timid?’ he said. ‘You of little faith!’ Then Jesus rose and rebuked the winds and the sea, and a great calm followed.
तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।
27 The men were amazed, and exclaimed, ‘What kind of man is this, that even the winds and the sea obey him!’
अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।
28 On getting to the other side – the region of the Gadarenes – Jesus met two men who were possessed by demons, coming out of the tombs. They were so violent that no one was able to pass that way.
अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
29 Suddenly they shrieked out, ‘What do you want with us, Son of God? Have you come here to torment us before our time?’
तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
30 A long way off, there was a herd of many pigs, feeding;
तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।
31 and the foul spirits began begging Jesus, ‘If you drive us out, send us into the herd of pigs.’
ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
32 ‘Go,’ he said. The spirits came out, and entered the pigs; and the whole herd rushed down the steep slope into the sea, and died in the water.
तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
33 At this the men who tended them ran away and went to the town, carrying the news of all that had occurred, and of what had happened to the possessed men.
ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।
34 At the news the whole town went out to meet Jesus, and, when they saw him, they entreated him to go away from their region.
ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु।

< Matthew 8 >