< Luke 17 >

1 Jesus said to his disciples, ‘It is inevitable that there should be temptations but sorrow awaits the person who does the tempting!
इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
2 It would be better for them if they had been flung into the sea with a millstone round their neck, rather than that they should cause even one of these little ones to stumble.
एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
3 Be on your guard! If your brother or sister does wrong, rebuke them; but if they repent, forgive them.
यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
4 Even if they wrong you seven times a day, but turns to you every time and says “I am sorry,” you must forgive them.’
पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
5 ‘Give us more faith,’ said the apostles to the Master;
तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
6 but the Master said, ‘If your faith were only like a mustard seed, you could say to this mulberry tree “Be uprooted and planted in the sea,” and it would obey you.
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
7 Which of you, if he had a servant ploughing, or tending the sheep, would say to him, when he came in from the fields, “Come at once and take your place at the table,”
अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
8 Instead of saying “Prepare my dinner, and then make yourself ready and serve me while I am eating and drinking, and after that you will eat and drink yourself”?
वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
9 Does he feel grateful to his servant for doing what he is told?
तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
10 And so with you – when you have done all that you have been told, still say “We are but useless servants; we have done no more than we ought to have done.”’
इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
11 On the way to Jerusalem Jesus passed between Samaria and Galilee.
स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
12 As he was entering a village, ten lepers met him.
एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
13 Standing still, some distance off, they called out loudly, ‘Jesus! Sir! Pity us!’
दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
14 When Jesus saw them, he said, ‘Go and show yourselves to the priest.’ And, as they were on their way, they were made clean.
ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15 One of them, finding he was cured, came back, praising God loudly,
तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16 and threw himself on his face at Jesus’ feet, thanking him for what he had done; and this man was a Samaritan.
स चासीत् शोमिरोणी।
17 ‘Were not all the ten made clean? exclaimed Jesus. But the nine – where are they?
तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18 Were there none to come back and praise God except this foreigner?
ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19 Get up,’ he said to him, ‘and go on your way. Your faith has delivered you.’
तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
20 Being once asked by the Pharisees when the kingdom of God was to come, Jesus answered, ‘The kingdom of God does not come in a way that can be seen,
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
21 nor will people say “Look, here it is!” or “There it is!”; for the kingdom of God is within you!
अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
22 The day will come,’ he said to his disciples, ‘when you will long to see but one of the days of the Son of Man, and will not see it.
ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
23 People will say to you “There he is!” Or “Here he is!” Do not go and follow them.
तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
24 For, just as lightning will lighten and flare from one side of the heavens to the other, so will it be with the Son of Man.
यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
25 But first he must undergo much suffering, and he must be rejected by the present generation.
किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
26 As it was in the days of Noah, so will it be again in the days of the Son of Man.
नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
27 They were eating and drinking and marrying and being married, up to the very day on which Noah entered the ark, and then the flood came and destroyed them all.
यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
28 So, too, in the days of Lot. People were eating, drinking, buying, selling, planting, building;
इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
29 but, on the very day on which Lot came out of Sodom, it rained fire and sulphur from the skies and destroyed them all.
किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
30 It will be the same on the day on which the Son of Man reveals himself.
तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
31 On that day, if a person is on their house-top and their goods in the house, they must not go down to get them; nor again must one who is on the farm turn back.
तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
32 Remember Lot’s wife.
लोटः पत्नीं स्मरत।
33 Whoever is eager to get the most out of their life will lose it; but whoever will lose it will preserve it.
यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
34 On that night, I tell you, of two people on the same bed, one will be taken and the other left;
युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
35 of two women grinding grain together, one will be taken and the other left.’
स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
37 ‘Where will it be, Master?’ asked the disciples. ‘Where there is a body,’ said Jesus, ‘there will the vultures flock.’
तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।

< Luke 17 >