< Luke 16 >

1 Jesus said to his disciples, ‘There was a rich man who had a steward; and this steward was maliciously accused to him of wasting his estate.
apara nca yii"su. h "si. syebhyonyaamekaa. m kathaa. m kathayaamaasa kasyacid dhanavato manu. syasya g. rhakaaryyaadhii"se sampatterapavyaye. apavaadite sati
2 So the master called him and said “What is this that I hear about you? Give in your accounts, for you cannot act as steward any longer.”
tasya prabhustam aahuuya jagaada, tvayi yaamimaa. m kathaa. m "s. r.nomi saa kiid. r"sii? tva. m g. rhakaaryyaadhii"sakarmma. no ga. nanaa. m dar"saya g. rhakaaryyaadhii"sapade tva. m na sthaasyasi|
3 “What am I to do,” the steward asked himself, “now that my master is taking the steward’s place away from me? I have not strength to dig, and I am ashamed to beg.
tadaa sa g. rhakaaryyaadhii"so manasaa cintayaamaasa, prabhu ryadi maa. m g. rhakaaryyaadhii"sapadaad bhra. m"sayati tarhi ki. m kari. sye. aha. m? m. rda. m khanitu. m mama "sakti rnaasti bhik. situ nca lajji. sye. aha. m|
4 I know what I will do, so that, as soon as I am turned out of my stewardship, people may welcome me into their homes.”
ataeva mayi g. rhakaaryyaadhii"sapadaat cyute sati yathaa lokaa mahyam aa"sraya. m daasyanti tadartha. m yatkarmma mayaa kara. niiya. m tan nir. niiyate|
5 One by one he called up his master’s debtors. “How much do you owe my master?” he asked of the first.
pa"scaat sa svaprabhorekaikam adhamar. nam aahuuya prathama. m papraccha, tvatto me prabhu. naa kati praapyam?
6 “Four hundred and forty gallons of oil,” answered the man. “Here is your agreement,” he said; “sit down at once and make it two hundred and twenty.”
tata. h sa uvaaca, eka"sataa. dhakatailaani; tadaa g. rhakaaryyaadhii"sa. h provaaca, tava patramaaniiya "siighramupavi"sya tatra pa ncaa"sata. m likha|
7 And you, the steward said to the next, “how much do you owe?” “Seventy quarters of wheat,” he replied. “Here is your agreement,” the steward said; “make it fifty-six.”
pa"scaadanyameka. m papraccha, tvatto me prabhu. naa kati praapyam? tata. h sovaadiid eka"sataa. dhakagodhuumaa. h; tadaa sa kathayaamaasa, tava patramaaniiya a"siiti. m likha|
8 His master complimented this dishonest steward on the shrewdness of his action. And indeed men of the world are shrewder in dealing with their fellow men than those who have the light. (aiōn g165)
tenaiva prabhustamayathaarthak. rtam adhii"sa. m tadbuddhinaipu. nyaat pra"sa"sa. msa; ittha. m diiptiruupasantaanebhya etatsa. msaarasya santaanaa varttamaanakaale. adhikabuddhimanto bhavanti| (aiōn g165)
9 And I say to you “Win friends for yourselves with your dishonest money,” so that, when it comes to an end, there may be a welcome for you into the Eternal Home. (aiōnios g166)
ato vadaami yuuyamapyayathaarthena dhanena mitraa. ni labhadhva. m tato yu. smaasu padabhra. s.te. svapi taani cirakaalam aa"sraya. m daasyanti| (aiōnios g166)
10 The person who is trustworthy in the smallest matter is trustworthy in a great one also; and the person who is dishonest in the smallest matter is dishonest in a great one also.
ya. h ka"scit k. sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya. h ka"scit k. sudre kaaryye. avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati|
11 So, if you have proved untrustworthy with the dishonest money, who will trust you with the true?
ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya. m dhana. m yu. smaaka. m kare. su ka. h samarpayi. syati?
12 And, if you have proved untrustworthy with what does not belong to us, who will give you what is really our own?
yadi ca paradhanena yuuyam avi"svaasyaa bhavatha tarhi yu. smaaka. m svakiiyadhana. m yu. smabhya. m ko daasyati?
13 No servant can serve two masters, for, either they will hate one and love the other, or else they will attach themselves to one and despise the other. You cannot serve both God and money.’
kopi daasa ubhau prabhuu sevitu. m na "saknoti, yata ekasmin priiyamaa. no. anyasminnapriiyate yadvaa eka. m jana. m samaad. rtya tadanya. m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu. m na "saknutha|
14 All this was said within hearing of the Pharisees, who were lovers of money, and they began to sneer at Jesus.
tadaitaa. h sarvvaa. h kathaa. h "srutvaa lobhiphiruu"sinastamupajahasu. h|
15 ‘You,’ said Jesus, ‘are the ones who justify themselves before the world, but God can read your hearts; and what is highly esteemed among people may be an abomination in the sight of God.
tata. h sa uvaaca, yuuya. m manu. syaa. naa. m nika. te svaan nirdo. saan dar"sayatha kintu yu. smaakam anta. hkara. naanii"svaro jaanaati, yat manu. syaa. naam ati pra"sa. msya. m tad ii"svarasya gh. r.nya. m|
16 The Law and the prophets sufficed until the time of John. Since then the good news of the kingdom of God has been told, and everybody has been forcing their way into it.
yohana aagamanaparyyanata. m yu. smaaka. m samiipe vyavasthaabhavi. syadvaadinaa. m lekhanaani caasan tata. h prabh. rti ii"svararaajyasya susa. mvaada. h pracarati, ekaiko lokastanmadhya. m yatnena pravi"sati ca|
17 It would be easier for the heavens and the earth to disappear than for one stroke of a letter in the Law to be lost.
vara. m nabhasa. h p. rthivyaa"sca lopo bhavi. syati tathaapi vyavasthaayaa ekabindorapi lopo na bhavi. syati|
18 Everyone who divorces his wife and marries another woman is an adulterer, and the man who marries a divorced woman is an adulterer.
ya. h ka"scit sviiyaa. m bhaaryyaa. m vihaaya striyamanyaa. m vivahati sa paradaaraan gacchati, ya"sca taa tyaktaa. m naarii. m vivahati sopi paradaaraana gacchati|
19 There was once a rich man, who dressed in purple robes and fine linen, and feasted every day in great splendour.
eko dhanii manu. sya. h "suklaani suuk. smaa. ni vastraa. ni paryyadadhaat pratidina. m parito. saruupe. naabhu. mktaapivacca|
20 Near his gateway there had been laid a beggar named Lazarus, who was covered with sores,
sarvvaa"nge k. satayukta iliyaasaranaamaa ka"scid daridrastasya dhanavato bhojanapaatraat patitam ucchi. s.ta. m bhoktu. m vaa nchan tasya dvaare patitvaati. s.that;
21 and who longed to satisfy his hunger with what fell from the rich man’s table. Even the dogs came and licked his sores.
atha "svaana aagatya tasya k. sataanyalihan|
22 After a time the beggar died, and was taken by the angels to be with Abraham. The rich man also died and was buried.
kiyatkaalaatpara. m sa daridra. h praa. naan jahau; tata. h svargiiyaduutaasta. m niitvaa ibraahiima. h kro. da upave"sayaamaasu. h|
23 In Hades he looked up in his torment, and saw Abraham at a distance and Lazarus at his side. (Hadēs g86)
pa"scaat sa dhanavaanapi mamaara, ta. m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula. h san uurddhvaa. m niriik. sya bahuduuraad ibraahiima. m tatkro. da iliyaasara nca vilokya ruvannuvaaca; (Hadēs g86)
24 So he called out “Pity me, Father Abraham, and send Lazarus to dip the tip of his finger in water and cool my tongue, for I am suffering agony in this flame.”
he pitar ibraahiim anug. rhya a"ngulyagrabhaaga. m jale majjayitvaa mama jihvaa. m "siitalaa. m karttum iliyaasara. m preraya, yato vahni"sikhaatoha. m vyathitosmi|
25 “Child,” answered Abraham, “remember that you in your lifetime received what you thought desirable, just as Lazarus received what was not desirable; but now he has his consolation here, while you are suffering agony.
tadaa ibraahiim babhaa. se, he putra tva. m jiivan sampada. m praaptavaan iliyaasarastu vipada. m praaptavaan etat smara, kintu samprati tasya sukha. m tava ca du. hkha. m bhavati|
26 And not only that, but between you and us there lies a great chasm, so that those who wish to pass from here to you cannot, nor can they cross from there to us.”
aparamapi yu. smaakam asmaaka nca sthaanayo rmadhye mahadvicchedo. asti tata etatsthaanasya lokaastat sthaana. m yaatu. m yadvaa tatsthaanasya lokaa etat sthaanamaayaatu. m na "saknuvanti|
27 “Then, Father,” he said, “I beg you to send Lazarus to my father’s house –
tadaa sa uktavaan, he pitastarhi tvaa. m nivedayaami mama pitu rgehe ye mama pa nca bhraatara. h santi
28 For I have five brothers to warn them, so that they may not come to this place of torture also.”
te yathaitad yaatanaasthaana. m naayaasyanti tathaa mantra. naa. m daatu. m te. saa. m samiipam iliyaasara. m preraya|
29 “They have the writings of Moses and the prophets,” replied Abraham; “let them listen to them.”
tata ibraahiim uvaaca, muusaabhavi. syadvaadinaa nca pustakaani te. saa. m nika. te santi te tadvacanaani manyantaa. m|
30 “But, Father Abraham,” he urged, “if someone from the dead were to go to them, they would repent.”
tadaa sa nivedayaamaasa, he pitar ibraahiim na tathaa, kintu yadi m. rtalokaanaa. m ka"scit te. saa. m samiipa. m yaati tarhi te manaa. msi vyaagho. tayi. syanti|
31 “If they do not listen to Moses and the prophets,” answered Abraham, “they will not be persuaded, even if someone were to rise from the dead.”’
tata ibraahiim jagaada, te yadi muusaabhavi. syadvaadinaa nca vacanaani na manyante tarhi m. rtalokaanaa. m kasmi. m"scid utthitepi te tasya mantra. naa. m na ma. msyante|

< Luke 16 >