< Acts 28 >

1 When we were all safe, we found that the island was called Malta.
itthaṁ sarvvēṣu rakṣāṁ prāptēṣu tatratyōpadvīpasya nāma milītēti tē jñātavantaḥ|
2 The island’s people showed us marked kindness, for they lit a fire and took us all under shelter, because it had come on to rain and was cold.
asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|
3 Paul had gathered a quantity of dry sticks and laid them on the fire, when a poisonous snake, driven out by the heat, fastened on his hand.
kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|
4 When the islanders saw the creature hanging from his hand, they said to one another, ‘Evidently this man is a murderer, for though he has been saved from the sea, Justice has not allowed him to live.’
tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|
5 However, Paul shook the creature off into the fire and took no harm.
kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|
6 The islanders were expecting inflammation to set in, or that he would suddenly fall dead; but, after waiting for a long time, and seeing that there was nothing amiss with him, they changed their minds and said that he was a God.
tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt|
7 In that region there was an estate belonging to the Governor of the island, whose name was Publius. He took us up to his house, and for three days entertained us most courteously.
publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt|
8 It happened that the father of Publius was lying ill of fever and dysentery. So Paul went to see him; and, after praying, he placed his hands on him and cured him.
tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|
9 After this, all the people in the island who had any illness came to Paul, and were cured.
itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan|
10 They also presented us with many gifts, and when we set sail they put supplies of necessaries on board.
tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|
11 After three months, we set sail in a ship that had wintered in the island. She was an Alexandrian vessel, and had the Twin sons of Zeus for her figure-head.
itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|
12 We put in at Syracuse and stayed there three days,
tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|
13 and from there we worked to windward and so got to Rhegium. A day later a south wind sprang up and took us to Puteoli in two days.
tasmād āvr̥tya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlyē sati parasmin divasē patiyalīnagaram upātiṣṭhāma|
14 There we found some of the Lord’s followers, and were urged to stay a week with them; after which we went on to Rome.
tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|
15 The followers there had heard about us, and came out as far as the Market of Appius and the Three Taverns to meet us. At sight of them Paul thanked God and was much cheered.
tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|
16 On our reaching Rome, Paul was allowed to live by himself, except for the soldier who was in charge of him.
asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|
17 Three days after our arrival, Paul invited the leading Jews to meet him; and, when they came, he said, ‘Brothers, although I had done nothing hostile to the interests of our nation or to our ancestral customs, yet I was sent from Jerusalem as a prisoner, and handed over to the Romans.
dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|
18 The Romans, when they had examined me, were ready to release me, because there was nothing in my conduct deserving death.
rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan;
19 But, as the Jewish leaders opposed my release, I was compelled to appeal to the Emperor – not, indeed, that I had any charge to make against my own nation.
kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|
20 This, then, is my reason for urging you to come to see me and talk with me; because it is for the sake of the hope of Israel that I am here in chains.’
ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|
21 ‘We,’ was their reply, ‘have not had any letter about you from Judea, nor have any of our fellow Jews come and reported or said anything bad about you.
tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|
22 But we will be glad to hear from you what your views are, for, with regard to this sect, we are well aware that it is spoken against on all sides.’
tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ|
23 They then fixed a day with him, and came to the place where he was staying, in even larger numbers, when Paul proceeded to lay the subject before them. He bore his testimony to the kingdom of God, and tried to convince them about Jesus, by arguments drawn from the Law of Moses and from the prophets – speaking from morning until evening.
taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|
24 Some were inclined to accept what he said; others, however, rejected it.
kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;
25 So, as they disagreed among themselves, they began to disperse, Paul adding only – ‘True, indeed, was the declaration made by the Holy Spirit, through the prophet Isaiah to your ancestors –
ētatkāraṇāt tēṣāṁ parasparam anaikyāt sarvvē calitavantaḥ; tathāpi paula ētāṁ kathāmēkāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitr̥puruṣēbhya ētāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,
26 Go to this nation and say: You will hear with your ears without ever understanding, and, though you have eyes, you will see without ever perceiving.
"upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|
27 For the mind of this nation has grown dense, and their ears are dull of hearing, their eyes also have they closed; otherwise some day they might see with their eyes, and with their ears they might hear, and in their mind they might understand, and might turn – and I might heal them.
tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ||
28 Understand, then, that this salvation of God was sent for the Gentiles; and they will listen.’
ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|
ētādr̥śyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvantō gatavantaḥ|
30 For two whole years Paul stayed in a house which he rented for himself, welcoming all who came to see him,
itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīyē vāsagr̥hē vasan yē lōkāstasya sannidhim āgacchanti tān sarvvānēva parigr̥hlan,
31 proclaiming the kingdom of God, and teaching about the Lord Jesus Christ, with perfect fearlessness, unhindered.
nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||

< Acts 28 >