< 1 Corinthians 8 >

1 With reference to food that has been offered in sacrifice to idols – We are aware that all of us have knowledge! Knowledge breeds conceit, while love builds up character.
devaprasaade sarvve. saam asmaaka. m j naanamaaste tadvaya. m vidma. h| tathaapi j naana. m garvva. m janayati kintu premato ni. s.thaa jaayate|
2 If someone thinks that they know anything, they have not yet reached that knowledge which they ought to have reached.
ata. h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad. r"sa. m j naana. m ce. s.titavya. m taad. r"sa. m kimapi j naanamadyaapi na labdha. m|
3 On the other hand, if a person loves God, they are known by God.
kintu ya ii"svare priiyate sa ii"svare. naapi j naayate|
4 With reference, then, to eating food that has been offered to idols – we are aware that an idol is nothing in the world, and that there is no God but one.
devataabaliprasaadabhak. sa. ne vayamida. m vidmo yat jaganmadhye ko. api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|
5 Even supposing that there are so-called “gods” either in heaven or on earth – and there are many such “gods” and “lords” –
svarge p. rthivyaa. m vaa yadyapi ke. sucid ii"svara iti naamaaropyate taad. r"saa"sca bahava ii"svaraa bahava"sca prabhavo vidyante
6 Yet for us there is only one God, the Father, from whom all things come (and for him we live), and one Lord, Jesus Christ, through whom all things come (and through him we live).
tathaapyasmaakamadvitiiya ii"svara. h sa pitaa yasmaat sarvve. saa. m yadartha ncaasmaaka. m s. r.s. ti rjaataa, asmaaka ncaadvitiiya. h prabhu. h sa yii"su. h khrii. s.to yena sarvvavastuunaa. m yenaasmaakamapi s. r.s. ti. h k. rtaa|
7 Still, it is not everyone that has this knowledge. Some people, because of their association with idols, continued down to the present time, eat the food as food offered to an idol; and their consciences, while still weak, are dulled.
adhikantu j naana. m sarvve. saa. m naasti yata. h kecidadyaapi devataa. m sammanya devaprasaadamiva tad bhak. sya. m bhu njate tena durbbalatayaa te. saa. m svaantaani maliimasaani bhavanti|
8 What we eat, however, will not bring us nearer to God. We lose nothing by not eating this food, and we gain nothing by eating it.
kintu bhak. syadravyaad vayam ii"svare. na graahyaa bhavaamastannahi yato bhu"nktvaa vayamutk. r.s. taa na bhavaamastadvadabhu"nktvaapyapak. r.s. taa na bhavaama. h|
9 But take care that this right of yours does not become in any way a stumbling-block to the weak.
ato yu. smaaka. m yaa k. samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha. m saavadhaanaa bhavata|
10 For if someone should see you who possess this knowledge, feasting in an idol’s temple, will not their conscience, if they are weak, become so hardened that they, too, will eat food offered to idols?
yato j naanavi"si. s.tastva. m yadi devaalaye upavi. s.ta. h kenaapi d. r"syase tarhi tasya durbbalasya manasi ki. m prasaadabhak. sa. na utsaaho na jani. syate?
11 And so, through this knowledge of yours, the weak person is ruined – someone for whose sake Christ died!
tathaa sati yasya k. rte khrii. s.to mamaara tava sa durbbalo bhraataa tava j naanaat ki. m na vina. mk. syati?
12 In this way, by sinning against your fellow followers of the Lord and injuring their consciences, while still weak, you sin against Christ.
ityanena prakaare. na bhraat. r.naa. m viruddham aparaadhyadbhiste. saa. m durbbalaani manaa. msi vyaaghaatayadbhi"sca yu. smaabhi. h khrii. s.tasya vaipariityenaaparaadhyate|
13 Therefore, if what I eat makes a follower of the Lord fall, rather than make them fall, I will never eat meat again. (aiōn g165)
ato heto. h pi"sitaa"sana. m yadi mama bhraatu rvighnasvaruupa. m bhavet tarhyaha. m yat svabhraatu rvighnajanako na bhaveya. m tadartha. m yaavajjiivana. m pi"sita. m na bhok. sye| (aiōn g165)

< 1 Corinthians 8 >