< Luke 14 >

1 And it came to pass, when he had come into the house of one of the chief men of the Pharisees on the sabbath to eat bread, that they were watching him.
अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।
2 And lo! there was a certain man before him, who had the dropsy.
तदा जलोदरी तस्य सम्मुखे स्थितः।
3 And Jesus answering spoke to the lawyers and Pharisees, saying, Is it lawful to cure on the sabbath, or not?
ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।
4 But they were silent. And taking hold of him, he cured him, and sent him away.
तदा स तं रोगिणं स्वस्थं कृत्वा विससर्ज;
5 And he answered them and said, Who is there of you, who, if his son or his ox fall into a pit, will not immediately pull him out on the sabbath-day?
तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
6 And they could make no answer to this.
ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।
7 And he spoke a parable to those who were invited, when he observed how they chose out the highest places at the table, saying to them,
अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद,
8 When thou art invited by any one to a wedding, do not take the highest place, lest one more honorable than thou may have been invited by him;
त्वं विवाहादिभोज्येषु निमन्त्रितः सन् प्रधानस्थाने मोपावेक्षीः। त्वत्तो गौरवान्वितनिमन्त्रितजन आयाते
9 and he who invited thee and him come and say to thee, Give place to this man; and then thou wilt begin with shame to take the lowest place.
निमन्त्रयितागत्य मनुष्यायैतस्मै स्थानं देहीति वाक्यं चेद् वक्ष्यति तर्हि त्वं सङ्कुचितो भूत्वा स्थान इतरस्मिन् उपवेष्टुम् उद्यंस्यसि।
10 But when thou art invited, go and recline in the lowest place, that when he who invited thee cometh, he may say to thee, Friend, go up higher. Then wilt thou have honor in the presence of all who are at table with thee.
अस्मात् कारणादेव त्वं निमन्त्रितो गत्वाऽप्रधानस्थान उपविश, ततो निमन्त्रयितागत्य वदिष्यति, हे बन्धो प्रोच्चस्थानं गत्वोपविश, तथा सति भोजनोपविष्टानां सकलानां साक्षात् त्वं मान्यो भविष्यसि।
11 For every one that exalteth himself will be humbled; and he that humbleth himself will be exalted.
यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
12 And he said also to him who invited him, When thou makest a dinner or a supper, do not invite thy friends, nor thy brothers, nor thy kinsmen, nor rich neighbors; lest they too invite thee in return, and a recompense be made thee.
तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृृगणो वा ज्ञातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति।
13 But when thou makest a feast, call the poor, the maimed, the lame, the blind;
किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,
14 and thou shalt be blessed, because they cannot recompense thee; but thou shalt be recompensed at the resurrection of the righteous.
तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
15 And one of those who were at table with him, hearing this, said to him, Blessed is he who shall eat bread in the kingdom of God.
अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।
16 And he said to him, A certain man made a great supper, and invited many.
ततः स उवाच, कश्चित् जनो रात्रौ भेाज्यं कृत्वा बहून् निमन्त्रयामास।
17 And at the hour of supper he sent his servant to say to those who had been invited, Come, for things are now ready.
ततो भोजनसमये निमन्त्रितलोकान् आह्वातुं दासद्वारा कथयामास, खद्यद्रव्याणि सर्व्वाणि समासादितानि सन्ति, यूयमागच्छत।
18 And all with one accord began to excuse themselves. The first said to him, I have bought a piece of land, and must needs go out and see it; I pray that I may be excused.
किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।
19 And another said, I have bought five yoke of oxen, and am going out to try them; I pray that I may be excused.
अन्यो जनः कथयामास, दशवृषानहं क्रीतवान् तान् परीक्षितुं यामि तस्मादेव मां क्षन्तुं तं निवेदय।
20 And another said, I have married a wife, and therefore I cannot come.
अपरः कथयामास, व्यूढवानहं तस्मात् कारणाद् यातुं न शक्नोमि।
21 And the servant came, and reported these things to his lord. Then the master of the house, being angry, said to his servant, Go out quickly into the streets and lanes of the city, and bring in hither the poor, and the maimed, the blind, and the lame.
पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।
22 And the servant said, Lord, what thou didst command hath been done, and yet there is room.
ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।
23 And the lord said to the servant, Go out into the highways and hedges, and constrain them to come in, that my house may be filled.
तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।
24 For I say to you, that none of those men who were invited shall taste of my supper.
अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति।
25 And great multitudes were going with him; and he turned and said to them,
अनन्तरं बहुषु लोकेषु यीशोः पश्चाद् व्रजितेषु सत्सु स व्याघुट्य तेभ्यः कथयामास,
26 If any one cometh to me, and hateth not his father and mother and wife and children and brothers and sisters, yea, and his own life also, he cannot be my disciple.
यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।
27 Whoever doth not bear his own cross and follow me, cannot be my disciple.
यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति।
28 For which of you, intending to build a tower, doth not sit down first and count the cost, whether he hath the means to finish it?
दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?
29 lest haply when he hath laid a foundation, and is not able to finish, all that behold begin to make sport of him,
नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,
30 saying, This man began to build, and was not able to finish.
तर्हि मानुषोयं निचेतुम् आरभत समापयितुं नाशक्नोत्, इति व्याहृत्य सर्व्वे तमुपहसिष्यन्ति।
31 Or what king, setting out to give battle to another king, will not first sit down and consider whether he be able with ten thousand to meet him that cometh against him with twenty thousand?
अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?
32 Else, while the other is yet a great way off, he sendeth an embassy, and asketh conditions of peace.
यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।
33 So likewise, whoever of you doth not forsake all that he hath, cannot be my disciple.
तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।
34 Salt then is good; but if the salt itself have lost its savor, wherewith shall it be seasoned?
लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति?
35 It is fit neither for the land, nor for the dunghill; men cast it out. He that hath ears, let him hear.
तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

< Luke 14 >