< Luke 13 >

1 There were present also at the same time some who told him of the Galilaeans, whose blood Pilate mingled with their sacrifices.
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 And he answering said to them, Do ye think that these Galilaeans were sinners above all the Galilaeans, because they have suffered such things?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 I tell you, nay; but unless ye repent, ye will all in like manner perish.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 Or those eighteen, on whom the tower in Siloam fell, and slew them, think ye that they were offenders above all the men that dwell in Jerusalem?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 I tell you, nay; but unless ye repent, ye will all in like manner perish.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 He spoke also this parable: A certain man had a fig-tree planted in his vineyard; and he came seeking fruit thereon, and found none.
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 Then said he to the vine-dresser, Lo! three years I have come seeking fruit on this fig-tree, and have found none; cut it down; why cumbereth it the ground?
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 And he answering saith to him, Lord, let it alone this year also; till I shall dig about it, and dung it;
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 and if it bear fruit hereafter, well; but if not, thou shalt cut it down.
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 And he was teaching in one of the synagogues on the sabbath.
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 And lo! there was a woman who had had a spirit of infirmity eighteen years; and she was bent together, and wholly unable to lift herself up.
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 And Jesus, seeing her, called to her, and said to her, Woman, thou art set free from thy infirmity.
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 And he laid his hands on her; and immediately she stood upright, and gave glory to God.
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 But the ruler of the synagogue answering, being filled with indignation because Jesus had performed a cure on the sabbath, said to the multitude, There are six days in which it is proper to work; on those therefore come and be cured, and not on the sabbath-day.
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 But the Lord answered him and said, Hypocrites, doth not each of you on the sabbath loose his ox or his ass from the stall, and lead him away and water him?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 And ought not this woman, a daughter of Abraham, whom Satan hath bound, lo! for eighteen years, to be loosed from this bond on the sabbath-day?
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 And on his speaking thus, all his adversaries were ashamed; and all the multitude rejoiced for all the glorious things that were done by him.
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 He said therefore, To what is the kingdom of God like? and to what shall I compare it?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 It is like a grain of mustard, which a man took, and cast into his garden; and it grew, and became a tree, and the birds of the air lodged in its branches.
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 And again he said, To what shall I liken the kingdom of God?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 It is like leaven, which a woman took and hid in three measures of meal, till the whole was leavened.
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 And he went through the cities and villages, teaching, and journeying towards Jerusalem.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 And one said to him, Lord, are there few that are to be saved? And he said to them,
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 Strive to enter in through the narrow door; for many, I say to you, will seek to enter in, and will not be able.
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 When once the master of the house shall have risen, and shut the door, and ye begin to stand without, and to knock at the door, saying, Lord, open to us, and he answering shall say to you, I know not whence ye are;
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 then will ye begin to say, We ate and drank in thy presence, and thou didst teach in our streets.
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 And he will say, I tell you, I know not whence ye are; depart from me, all ye workers of iniquity.
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 There will be wailing and gnashing of teeth there, when ye see Abraham and Isaac and Jacob and all the prophets in the kingdom of God, and yourselves thrust out.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 And from the east and the west and the north and the south will men come, and take their places at table in the kingdom of God.
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 And lo! there are last who will be first, and there are first who will be last.
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 In the same hour there came certain Pharisees, saying to him, Depart, and go hence; for Herod designeth to kill thee.
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 And he said to them, Go, tell that fox, Lo! I cast out demons and perform cures to-day and to-morrow, and on the third day I make an end.
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 But to-day and to-morrow and the next day I must go on; for it cannot be that a prophet should perish out of Jerusalem.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 Jerusalem! Jerusalem! that killeth the prophets, and stoneth those who are sent to her! How often would I have gathered thy children together, as a hen gathereth her brood under her wings, and ye would not!
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Lo! your house is abandoned to you. I declare to you, Ye will not see me until the time come when ye shall say, Blessed is he that cometh in the name of the Lord.
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luke 13 >