< 1 Thessalonians 5 >

1 But concerning the times and the seasons, brothers, you have no need that anything be written to you.
he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
2 For you yourselves know well that the day of the Lord comes like a thief in the night.
yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
3 Now when they are saying, "Peace and safety," then sudden destruction will come on them, like birth pains on a pregnant woman; and they will in no way escape.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
4 But you, brothers, are not in darkness, that the day should overtake you like a thief.
kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 You are all sons of light, and sons of the day. We do not belong to the night, nor to darkness,
sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 so then let us not sleep, as the rest do, but let us watch and be sober.
ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
7 For those who sleep, sleep in the night, and those who are drunk are drunk in the night.
ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
8 But let us, since we belong to the day, be sober, putting on the breastplate of faith and love, and, for a helmet, the hope of salvation.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
9 For God did not appoint us to wrath, but to the obtaining of salvation through our Lord Jesus Christ,
yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
10 who died for us, that, whether we wake or sleep, we should live together with him.
jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
11 Therefore exhort one another, and build each other up, even as you also do.
ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 But we ask you, brothers, to recognize those who labor among you, and are over you in the Lord, and admonish you,
he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 and to respect and honor them in love for their work's sake. Be at peace among yourselves.
svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
14 We exhort you, brothers, admonish the disorderly, encourage the fainthearted, support the weak, be patient toward all.
he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
15 See that no one returns evil for evil to anyone, but always seek what is good both for each other and for all.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
16 Rejoice always.
sarvvadānandata|
17 Pray without ceasing.
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 In everything give thanks, for this is the will of God in Christ Jesus toward you.
sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Do not quench the Spirit.
pavitram ātmānaṁ na nirvvāpayata|
20 Do not treat prophecies with contempt,
īśvarīyādeśaṁ nāvajānīta|
21 but test all things; hold firmly that which is good.
sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
22 Abstain from every form of evil.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 May the God of peace himself sanctify you completely. May your whole spirit, soul, and body be preserved blameless at the coming of our Lord Jesus Christ.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
24 He who calls you is faithful, who will also do it.
yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
25 Brothers, pray for us also.
he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
26 Greet all the brothers with a holy kiss.
pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
27 I solemnly command you by the Lord that this letter be read to all the holy brothers.
patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
28 The grace of our Lord Jesus Christ be with you.
asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|

< 1 Thessalonians 5 >