< Yochanan 12 >

1 Then six days before the Passover, Jesus came to Bethany, where Lazarus was, whom Jesus raised from the dead.
nistārotsavāt pūrvvaṁ dinaṣaṭke sthite yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
2 So they prepared a dinner for him there; and Martha served, but Lazarus was one of those reclining at the table with him.
tatra tadarthaṁ rajanyāṁ bhojye kṛte marthā paryyaveṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhojanāsana upāviśat|
3 Mary, therefore, took a pound of ointment of pure nard, very precious, and anointed the feet of Jesus, and wiped his feet with her hair. And the house was filled with the fragrance of the ointment.
tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|
4 Then Judas Iscariot, one of his disciples, who would betray him, said,
yaḥ śimonaḥ putra riṣkariyotīyo yihūdānāmā yīśuṁ parakareṣu samarpayiṣyati sa śiṣyastadā kathitavān,
5 "Why was this ointment not sold for three hundred denarii, and given to the poor?"
etattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrebhyaḥ kuto nādīyata?
6 Now he said this, not because he cared for the poor, but because he was a thief, and having the money box, used to steal what was put into it.
sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
7 But Jesus said, "Leave her alone, that she may keep this for the day of my burial.
tadā yīśurakathayad enāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
8 For you always have the poor with you, but you do not always have me."
daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
9 A large crowd therefore of the Judeans learned that he was there, and they came, not for Jesus' sake only, but that they might see Lazarus also, whom he had raised from the dead.
tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavo yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
10 But the chief priests plotted to kill Lazarus also,
tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
11 because on account of him many of the Jewish people went away and believed in Jesus.
yatastena bahavo yihūdīyā gatvā yīśau vyaśvasan|
12 On the next day the large crowd that had come to the feast heard that Jesus was coming to Jerusalem,
anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā pare'hani utsavāgatā bahavo lokāḥ
13 they took the branches of the palm trees, and went out to meet him, and were shouting, "Hosanna. Blessed is he who comes in the name of the Lord, the King of Israel."
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|
14 And Jesus, having found a young donkey, sat on it. As it is written,
tadā "he siyonaḥ kanye mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
15 "Do not be afraid, daughter of Zion. Look, your King comes, sitting on a donkey's colt."
iti śāstrīyavacanānusāreṇa yīśurekaṁ yuvagarddabhaṁ prāpya taduparyyārohat|
16 His disciples did not understand these things at first, but when Jesus was glorified, then they remembered that these things were written about him, and that they had done these things to him.
asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāpte sati vākyamidaṁ tasmina akathyata lokāśca tampratīttham akurvvan iti te smṛtavantaḥ|
17 The crowd therefore that was with him when he called Lazarus out of the tomb, and raised him from the dead, was testifying about it.
sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad ye ye lokāstatkarmya sākṣād apaśyan te pramāṇaṁ dātum ārabhanta|
18 For this cause also the crowd went and met him, because they heard that he had done this sign.
sa etādṛśam adbhutaṁ karmmakarot tasya janaśrute rlokāstaṁ sākṣāt karttum āgacchan|
19 The Pharisees therefore said among themselves, "See how you accomplish nothing. Look, the whole world has gone after him."
tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|
20 Now there were certain Greeks among those that went up to worship at the feast.
bhajanaṁ karttum utsavāgatānāṁ lokānāṁ katipayā janā anyadeśīyā āsan,
21 These, therefore, came to Philip, who was from Bethsaida of Galilee, and asked him, saying, "Sir, we want to see Jesus."
te gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan he maheccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
22 Philip came and told Andrew, and in turn, Andrew came with Philip, and they told Jesus.
tataḥ philipo gatvā āndriyam avadat paścād āndriyaphilipau yīśave vārttām akathayatāṁ|
23 And Jesus answered them, "The time has come for the Son of Man to be glorified.
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
24 Truly, truly, I tell you, unless a grain of wheat falls into the earth and dies, it remains by itself alone. But if it dies, it bears much fruit.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mṛttikāyāṁ patitvā yadi na mṛyate tarhyekākī tiṣṭhati kintu yadi mṛyate tarhi bahuguṇaṁ phalaṁ phalati|
25 He who loves his life loses it, and he who hates his life in this world will keep it to everlasting life. (aiōnios g166)
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
26 If anyone serves me, let him follow me; and where I am, there will my servant also be. If anyone serves me, the Father will honor him.
kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakepi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|
27 "Now my soul is troubled. And what should I say? 'Father, save me from this hour?' But for this cause I came to this hour.
sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|
28 Father, glorify your name." Then there came a voice out of the sky, saying, "I have both glorified it, and will glorify it again."
he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|
29 The crowd therefore, who stood by and heard it, said that it had thundered. Others said, "An angel has spoken to him."
tacśrutvā samīpasthalokānāṁ kecid avadan megho'garjīt, kecid avadan svargīyadūto'nena saha kathāmacakathat|
30 Jesus answered, "This voice hasn't come for my sake, but for your sakes.
tadā yīśuḥ pratyavādīt, madarthaṁ śabdoyaṁ nābhūt yuṣmadarthamevābhūt|
31 Now is the judgment of this world. Now the prince of this world will be cast out.
adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|
32 And I, when I am lifted up from the earth, will draw everyone to myself."
yadyaī pṛthivyā ūrdvve protthāpitosmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33 But he said this, signifying by what kind of death he should die.
kathaṁ tasya mṛti rbhaviṣyati, etad bodhayituṁ sa imāṁ kathām akathayat|
34 The crowd answered him, "We have heard out of the law that the Messiah remains forever. Then how can you say, 'The Son of Man must be lifted up?' Who is this Son of Man?" (aiōn g165)
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn g165)
35 Jesus therefore said to them, "Yet a little while the light is with you. Walk while you have the light, that darkness does not overtake you. He who walks in the darkness does not know where he is going.
tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|
36 While you have the light, believe in the light, that you may become children of light." Jesus said these things, and he departed and hid himself from them.
ataeva yāvatkālaṁ yuṣmākaṁ nikaṭe jyotirāste tāvatkālaṁ jyotīrūpasantānā bhavituṁ jyotiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tebhyaḥ svaṁ guptavān|
37 But though he had done so many signs before them, yet they did not believe in him,
yadyapi yīśusteṣāṁ samakṣam etāvadāścaryyakarmmāṇi kṛtavān tathāpi te tasmin na vyaśvasan|
38 that the word of Isaiah the prophet might be fulfilled, which he spoke, "Lord, who has believed our report, and to whom has the arm of the Lord been revealed?"
ataeva kaḥ pratyeti susaṁvādaṁ pareśāsmat pracāritaṁ? prakāśate pareśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadetad vākyamuktaṁ tat saphalam abhavat|
39 For this cause they could not believe, for Isaiah said again,
te pratyetuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
40 He has blinded their eyes and hardened their heart, lest they should see with their eyes, and understand with their heart, and turn, and I would heal them.
yadā, "te nayanai rna paśyanti buddhibhiśca na budhyante tai rmanaḥsu parivarttiteṣu ca tānahaṁ yathā svasthān na karomi tathā sa teṣāṁ locanānyandhāni kṛtvā teṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
41 Isaiah said these things because he saw his glory, and spoke of him.
yiśayiyo yadā yīśo rmahimānaṁ vilokya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdṛśaṁ prakāśayat|
42 Nevertheless even of the rulers many believed in him, but because of the Pharisees they did not confess it, so that they would not be put out of the synagogue,
tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|
43 for they loved praise from people more than praise from God.
yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|
44 Then Jesus shouted out and said, "Whoever believes in me, believes not in me, but in him who sent me.
tadā yīśuruccaiḥkāram akathayad yo jano mayi viśvasiti sa kevale mayi viśvasitīti na, sa matprerake'pi viśvasiti|
45 And he who sees me sees him who sent me.
yo jano māṁ paśyati sa matprerakamapi paśyati|
46 I have come as a light into the world, that whoever believes in me may not remain in the darkness.
yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|
47 And if anyone hears my words and does not keep them, I do not judge him. For I came not to judge the world, but to save the world.
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|
48 He who rejects me, and does not accept my words, has one who judges him. The word that I spoke will judge him on the last day.
yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|
49 For I spoke not from myself, but the Father who sent me, he gave me a commandment, what I should say, and what I should speak.
yato hetorahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadeṣṭavyañca iti matprerayitā pitā māmājñāpayat|
50 I know that his commandment is everlasting life. The things therefore which I speak, even as the Father has said to me, so I speak." (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)

< Yochanan 12 >