< Luke 1 >

1 Since many have undertaken to set in order a narrative concerning those matters which have been fulfilled among us,
prathamato ye saak. si. no vaakyapracaarakaa"scaasan te. asmaaka. m madhye yadyat sapramaa. na. m vaakyamarpayanti sma
2 even as those who from the beginning were eyewitnesses and servants of the word delivered them to us,
tadanusaarato. anyepi bahavastadv. rttaanta. m racayitu. m prav. rttaa. h|
3 it seemed good to me also, having traced the course of all things accurately from the first, to write to you in order, most excellent Theophilus;
ataeva he mahaamahimathiyaphil tva. m yaa yaa. h kathaa a"sik. syathaastaasaa. m d. r.dhapramaa. naani yathaa praapno. si
4 that you might know the certainty concerning the things in which you were instructed.
tadartha. m prathamamaarabhya taani sarvvaa. ni j naatvaahamapi anukramaat sarvvav. rttaantaan tubhya. m lekhitu. m matimakaar. sam|
5 There was in the days of Herod, the king of Yehuda, a certain priest named Zekharya, of the division of Awiya. He had a wife of the daughters of Ahrun, and her name was Elishava.
yihuudaade"siiyaherodnaamake raajatva. m kurvvati abiiyayaajakasya paryyaayaadhikaarii sikhariyanaamaka eko yaajako haaro. nava. m"sodbhavaa ilii"sevaakhyaa
6 They were both righteous before God, walking blamelessly in all the commandments and ordinances of the Lord.
tasya jaayaa dvaavimau nirdo. sau prabho. h sarvvaaj naa vyavasthaa"sca sa. mmanya ii"svarad. r.s. tau dhaarmmikaavaastaam|
7 But they had no child, because Elishava was barren, and they both were well advanced in years.
tayo. h santaana ekopi naasiit, yata ilii"sevaa bandhyaa tau dvaaveva v. rddhaavabhavataam|
8 Now it happened, while he was performing the priest's office before God in the order of his division,
yadaa svaparyyaanukrame. na sikhariya ii"svaasya samak. sa. m yaajakiiya. m karmma karoti
9 according to the custom of the priest's office, his lot was to enter into the temple of the Lord and burn incense.
tadaa yaj nasya dinaparipaayyaa parame"svarasya mandire prave"sakaale dhuupajvaalana. m karmma tasya kara. niiyamaasiit|
10 And the whole crowd of people were praying outside at the hour of incense.
taddhuupajvaalanakaale lokanivahe praarthanaa. m kartu. m bahisti. s.thati
11 An angel of the Lord appeared to him, standing on the right side of the altar of incense.
sati sikhariyo yasyaa. m vedyaa. m dhuupa. m jvaalayati taddak. si. napaar"sve parame"svarasya duuta eka upasthito dar"sana. m dadau|
12 Zekharya was troubled when he saw him, and fear fell upon him.
ta. m d. r.s. tvaa sikhariya udvivije "sa"sa"nke ca|
13 But the angel said to him, "Do not be afraid, Zekharya, because your request has been heard, and your wife, Elishava, will bear you a son, and you are to name him Yukhanan.
tadaa sa duutasta. m babhaa. se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra. m praso. syate tasya naama yohan iti kari. syasi|
14 You will have joy and gladness; and many will rejoice at his birth.
ki nca tva. m saananda. h sahar. sa"sca bhavi. syasi tasya janmani bahava aanandi. syanti ca|
15 For he will be great in the sight of the Lord, and he must never drink wine or strong drink, and he will be filled with the Rukha d'Qudsha, even from his mother's womb.
yato heto. h sa parame"svarasya gocare mahaan bhavi. syati tathaa draak. saarasa. m suraa. m vaa kimapi na paasyati, apara. m janmaarabhya pavitre. naatmanaa paripuur. na. h
16 He will turn many of the people of Israyel to the Lord, their God.
san israayelva. m"siiyaan anekaan prabho. h parame"svarasya maargamaane. syati|
17 He will go before him in the spirit and power of Eliya, 'to turn the hearts of the fathers to the children,' and the disobedient to the wisdom of the just; to make ready a people prepared for the Lord."
santaanaan prati pit. r.naa. m manaa. msi dharmmaj naana. m pratyanaaj naagraahi. na"sca paraavarttayitu. m, prabho. h parame"svarasya sevaartham ekaa. m sajjitajaati. m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami. syati|
18 Zekharya said to the angel, "How can I be sure of this? For I am an old man, and my wife is well advanced in years."
tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha. m v. rddho mama bhaaryyaa ca v. rddhaa|
19 The angel answered him, "I am Gavriel, who stands in the presence of God. I was sent to speak to you, and to bring you this good news.
tato duuta. h pratyuvaaca pa"sye"svarasya saak. saadvarttii jibraayelnaamaa duutoha. m tvayaa saha kathaa. m gaditu. m tubhyamimaa. m "subhavaarttaa. m daatu nca pre. sita. h|
20 And look, you will be silent and not able to speak, until the day that these things will happen, because you did not believe my words, which will be fulfilled in their proper time."
kintu madiiya. m vaakya. m kaale phali. syati tat tvayaa na pratiitam ata. h kaara. naad yaavadeva taani na setsyanti taavat tva. m vaktu. mma"sakto muuko bhava|
21 The people were waiting for Zekharya, and they were wondering why he was delayed in the temple.
tadaanii. m ye ye lokaa. h sikhariyamapaik. santa te madhyemandira. m tasya bahuvilambaad aa"scaryya. m menire|
22 When he came out, he could not speak to them, and they perceived that he had seen a vision in the temple. He continued making signs to them, and remained mute.
sa bahiraagato yadaa kimapi vaakya. m vaktuma"sakta. h sa"nketa. m k. rtvaa ni. h"sabdastasyau tadaa madhyemandira. m kasyacid dar"sana. m tena praaptam iti sarvve bubudhire|
23 It happened, when the days of his service were fulfilled, he departed to his house.
anantara. m tasya sevanaparyyaaye sampuur. ne sati sa nijageha. m jagaama|
24 After these days Elishava, his wife, conceived, and she hid herself five months, saying,
katipayadine. su gate. su tasya bhaaryyaa ilii"sevaa garbbhavatii babhuuva
25 "Thus has the Lord done to me in the days in which he looked at me, to take away my disgrace among people."
pa"scaat saa pa ncamaasaan sa. mgopyaakathayat lokaanaa. m samak. sa. m mamaapamaana. m kha. n.dayitu. m parame"svaro mayi d. r.s. ti. m paatayitvaa karmmed. r"sa. m k. rtavaan|
26 Now in the sixth month, the angel Gavriel was sent from God to a city of Galila, named Natsrath,
apara nca tasyaa garbbhasya. sa. s.the maase jaate gaaliilprade"siiyanaasaratpure
27 to a virgin pledged to be married to a man whose name was Yauseph, of the house of Dawid. The virgin's name was Maryam.
daayuudo va. m"siiyaaya yuu. saphnaamne puru. saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa. h samiipa. m jibraayel duuta ii"svare. na prahita. h|
28 Having come in, the angel said to her, "Greetings, favored one. The Lord is with you."
sa gatvaa jagaada he ii"svaraanug. rhiitakanye tava "subha. m bhuuyaat prabhu. h parame"svarastava sahaayosti naarii. naa. m madhye tvameva dhanyaa|
29 But when she saw him, she was greatly troubled at the saying, and considered what kind of greeting this might be.
tadaanii. m saa ta. m d. r.s. tvaa tasya vaakyata udvijya kiid. r"sa. m bhaa. sa. namidam iti manasaa cintayaamaasa|
30 The angel said to her, "Do not be afraid, Maryam, for you have found favor with God.
tato duuto. avadat he mariyam bhaya. m maakaar. sii. h, tvayi parame"svarasyaanugrahosti|
31 And look, you will conceive in your womb, and bring forth a son, and will call his name 'Yeshua.'
pa"sya tva. m garbbha. m dh. rtvaa putra. m praso. syase tasya naama yii"suriti kari. syasi|
32 He will be great, and will be called the Son of the Most High. The Lord God will give him the throne of his father, Dawid,
sa mahaan bhavi. syati tathaa sarvvebhya. h "sre. s.thasya putra iti khyaasyati; apara. m prabhu. h parame"svarastasya piturdaayuuda. h si. mhaasana. m tasmai daasyati;
33 and he will reign over the house of Yaquv forever. There will be no end to his Kingdom." (aiōn g165)
tathaa sa yaakuubo va. m"sopari sarvvadaa raajatva. m kari. syati, tasya raajatvasyaanto na bhavi. syati| (aiōn g165)
34 Maryam said to the angel, "How can this be, seeing I am a virgin?"
tadaa mariyam ta. m duuta. m babhaa. se naaha. m puru. sasa"nga. m karomi tarhi kathametat sambhavi. syati?
35 The angel answered her, "The Rukha d'Qudsha will come on you, and the power of the Most High will overshadow you. Therefore also the holy one who is born will be called the Son of God.
tato duuto. akathayat pavitra aatmaa tvaamaa"sraayi. syati tathaa sarvva"sre. s.thasya "saktistavopari chaayaa. m kari. syati tato hetostava garbbhaad ya. h pavitrabaalako jani. syate sa ii"svaraputra iti khyaati. m praapsyati|
36 And look, Elishava, your relative, also has conceived a son in her old age; and this is the sixth month with her who was called barren.
apara nca pa"sya tava j naatirilii"sevaa yaa. m sarvve bandhyaamavadan idaanii. m saa vaarddhakye santaanameka. m garbbhe. adhaarayat tasya. sa. s.thamaasobhuut|
37 For with God nothing will be impossible."
kimapi karmma naasaadhyam ii"svarasya|
38 And Maryam said, "See, the handmaid of the Lord; be it to me according to your word." The angel departed from her.
tadaa mariyam jagaada, pa"sya prabheraha. m daasii mahya. m tava vaakyaanusaare. na sarvvametad gha. tataam; ananatara. m duutastasyaa. h samiipaat pratasthe|
39 Maryam arose in those days and went into the hill country with haste, into a city of Yehuda,
atha katipayadinaat para. m mariyam tasmaat parvvatamayaprade"siiyayihuudaayaa nagarameka. m "siighra. m gatvaa
40 and entered into the house of Zekharya and greeted Elishava.
sikhariyayaajakasya g. rha. m pravi"sya tasya jaayaam ilii"sevaa. m sambodhyaavadat|
41 It happened, when Elishava heard Maryam's greeting, that the baby leaped in her womb, and Elishava was filled with the Rukha d'Qudsha.
tato mariyama. h sambodhanavaakye ilii"sevaayaa. h kar. nayo. h pravi. s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre. naatmanaa paripuur. naa satii
42 She called out with a loud voice, and said, "Blessed are you among women, and blessed is the fruit of your womb.
proccairgaditumaarebhe, yo. sitaa. m madhye tvameva dhanyaa, tava garbbhastha. h "si"su"sca dhanya. h|
43 Why am I so favored, that the mother of my Lord should come to me?
tva. m prabhormaataa, mama nive"sane tvayaa cara. naavarpitau, mamaadya saubhaagyametat|
44 For look, when the voice of your greeting came into my ears, the baby leaped in my womb for joy.
pa"sya tava vaakye mama kar. nayo. h pravi. s.tamaatre sati mamodarastha. h "si"suraanandaan nanartta|
45 Blessed is she who believed, for there will be a fulfillment of the things which have been spoken to her from the Lord."
yaa strii vya"svasiit saa dhanyaa, yato hetostaa. m prati parame"svarokta. m vaakya. m sarvva. m siddha. m bhavi. syati|
46 Maryam said, "My soul magnifies the Lord.
tadaanii. m mariyam jagaada| dhanyavaada. m pare"sasya karoti maamaka. m mana. h|
47 And my spirit rejoices in God my Savior,
mamaatmaa taarake"se ca samullaasa. m pragacchati|
48 for he has looked at the humble state of his servant girl. For look, from now on all generations will call me blessed.
akarot sa prabhu rdu. s.ti. m svadaasyaa durgati. m prati| pa"syaadyaarabhya maa. m dhanyaa. m vak. syanti puru. saa. h sadaa|
49 For he who is mighty has done great things for me, and holy is his name.
ya. h sarvva"saktimaan yasya naamaapi ca pavitraka. m| sa eva sumahatkarmma k. rtavaan mannimittaka. m|
50 His mercy is for generations of generations on those who fear him.
ye bibhyati janaastasmaat te. saa. m santaanapa. mkti. su| anukampaa tadiiyaa ca sarvvadaiva suti. s.thati|
51 He has shown strength with his arm. He has scattered the proud in the imagination of their hearts.
svabaahubalatastena praakaa"syata paraakrama. h| mana. hkumantra. naasaarddha. m vikiiryyante. abhimaanina. h|
52 He has put down the mighty from their thrones and has exalted the lowly.
si. mhaasanagataallokaan balina"scaavarohya sa. h| pade. suucce. su lokaa. mstu k. sudraan sa. msthaapayatyapi|
53 He has filled the hungry with good things. He has sent the rich away empty.
k. sudhitaan maanavaan dravyairuttamai. h paritarpya sa. h| sakalaan dhanino lokaan vis. rjed riktahastakaan|
54 He has given help to Israyel, his servant, that he might remember mercy,
ibraahiimi ca tadva. m"se yaa dayaasti sadaiva taa. m| sm. rtvaa puraa pit. r.naa. m no yathaa saak. saat prati"sruta. m| (aiōn g165)
55 As he spoke to our fathers, to Avraham and his offspring forever." (aiōn g165)
israayelsevakastena tathopakriyate svaya. m||
56 Maryam stayed with her about three months, and then returned to her house.
anantara. m mariyam praaye. na maasatrayam ilii"sevayaa saho. sitvaa vyaaghuyya nijanive"sana. m yayau|
57 Now the time that Elishava should give birth was fulfilled, and she brought forth a son.
tadanantaram ilii"sevaayaa. h prasavakaala upasthite sati saa putra. m praaso. s.ta|
58 Her neighbors and her relatives heard that the Lord had magnified his mercy towards her, and they rejoiced with her.
tata. h parame"svarastasyaa. m mahaanugraha. m k. rtavaan etat "srutvaa samiipavaasina. h ku. tumbaa"scaagatya tayaa saha mumudire|
59 It happened on the eighth day, that they came to circumcise the child; and they would have called him Zekharya, after the name of the father.
tathaa. s.tame dine te baalakasya tvaca. m chettum etya tasya pit. rnaamaanuruupa. m tannaama sikhariya iti karttumii. su. h|
60 His mother answered, "Not so; but he will be called Yukhanan."
kintu tasya maataakathayat tanna, naamaasya yohan iti karttavyam|
61 They said to her, "There is no one among your relatives who is called by this name."
tadaa te vyaaharan tava va. m"samadhye naamed. r"sa. m kasyaapi naasti|
62 They made signs to his father, what he would have him called.
tata. h para. m tasya pitara. m sikhariya. m prati sa"nketya papracchu. h "si"so. h ki. m naama kaari. syate?
63 And he asked for a writing tablet, and wrote, "His name is Yukhanan." And they were all amazed.
tata. h sa phalakameka. m yaacitvaa lilekha tasya naama yohan bhavi. syati| tasmaat sarvve aa"scaryya. m menire|
64 His mouth was opened immediately, and his tongue freed, and he spoke, blessing God.
tatk. sa. na. m sikhariyasya jihvaajaa. dye. apagate sa mukha. m vyaadaaya spa. s.tavar. namuccaaryya ii"svarasya gu. naanuvaada. m cakaara|
65 Fear came on all who lived around them, and all these sayings were talked about throughout all the hill country of Yehuda.
tasmaaccaturdiksthaa. h samiipavaasilokaa bhiitaa evametaa. h sarvvaa. h kathaa yihuudaayaa. h parvvatamayaprade"sasya sarvvatra pracaaritaa. h|
66 All who heard them laid them up in their heart, saying, "What then will this child be?" The hand of the Lord was with him.
tasmaat "srotaaro mana. hsu sthaapayitvaa kathayaambabhuuvu. h kiid. r"soya. m baalo bhavi. syati? atha parame"svarastasya sahaayobhuut|
67 His father, Zekharya, was filled with the Rukha d'Qudsha, and prophesied, saying,
tadaa yohana. h pitaa sikhariya. h pavitre. naatmanaa paripuur. na. h san etaad. r"sa. m bhavi. syadvaakya. m kathayaamaasa|
68 "Blessed be the Lord, the God of Israyel, for he has visited and worked redemption for his people;
israayela. h prabhu ryastu sa dhanya. h parame"svara. h| anug. rhya nijaallokaan sa eva parimocayet|
69 and has raised up a horn of salvation for us in the house of his servant Dawid
vipak. sajanahastebhyo yathaa mocyaamahe vaya. m| yaavajjiiva nca dharmme. na saaralyena ca nirbhayaa. h|
70 (as he spoke by the mouth of his holy prophets who have been from of old), (aiōn g165)
sevaamahai tamevaikam etatkaara. nameva ca| svakiiya. m supavitra nca sa. msm. rtya niyama. m sadaa|
71 salvation from our enemies, and from the hand of all who hate us;
k. rpayaa puru. saan puurvvaan nika. saarthaattu na. h pitu. h| ibraahiima. h samiipe ya. m "sapatha. m k. rtavaan puraa|
72 to show mercy towards our fathers, to remember his holy covenant,
tameva saphala. m kartta. m tathaa "satruga. nasya ca|. rtiiyaakaari. na"scaiva karebhyo rak. sa. naaya na. h|
73 the oath which he spoke to Avraham, our father,
s. r.s. te. h prathamata. h sviiyai. h pavitrai rbhaavivaadibhi. h| (aiōn g165)
74 to grant to us that we, being delivered out of the hand of our enemies, should serve him without fear,
yathoktavaan tathaa svasya daayuuda. h sevakasya tu|
75 In holiness and righteousness before him all our days.
va. m"se traataarameka. m sa samutpaaditavaan svayam|
76 And you, child, will be called a prophet of the Most High, for you will go before the Lord to make ready his ways,
ato he baalaka tvantu sarvvebhya. h "sre. s.tha eva ya. h| tasyaiva bhaavivaadiiti pravikhyaato bhavi. syasi| asmaaka. m cara. naan k. seme maarge caalayitu. m sadaa| eva. m dhvaante. arthato m. rtyo"schaayaayaa. m ye tu maanavaa. h|
77 to give knowledge of salvation to his people by the forgiveness of their sins,
upavi. s.taastu taaneva prakaa"sayitumeva hi| k. rtvaa mahaanukampaa. m hi yaameva parame"svara. h|
78 because of the tender mercy of our God, whereby the dawn from on high will visit us,
uurdvvaat suuryyamudaayyaivaasmabhya. m praadaattu dar"sana. m| tayaanukampayaa svasya lokaanaa. m paapamocane|
79 to shine on those who sit in darkness and the shadow of death; to guide our feet into the way of peace."
paritraa. nasya tebhyo hi j naanavi"sraa. nanaaya ca| prabho rmaarga. m pari. skarttu. m tasyaagraayii bhavi. syasi||
80 The child was growing, and becoming strong in spirit, and was in the desert until the day of his public appearance to Israyel.
atha baalaka. h "sariire. na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va. m"siiyalokaanaa. m samiipe yaavanna praka. tiibhuutastaastaavat praantare nyavasat|

< Luke 1 >