< Luke 8 >

1 It happened shortly afterwards that he began to go from town to town and village to village, preaching and telling the good news of the kingdom of God.
अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
2 The twelve were with him, and certain women whom he had delivered from evil spirits and various diseases. Mary of Magdala, out of whom seven demons have been driven,
तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना
3 and Joanna, the wife of Chuza, Herod’s steward, and Susanna, and many other women, who used to minister to him out of their substance.
प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।
4 As a great crowd was gathering, and men of town after town kept restoring to him, he spoke a parable to them.
अनन्तरं नानानगरेभ्यो बहवो लोका आगत्य तस्य समीपेऽमिलन्, तदा स तेभ्य एकां दृष्टान्तकथां कथयामास। एकः कृषीबलो बीजानि वप्तुं बहिर्जगाम,
5 "A sower went out to sow his seed, and as he sowed some fell by the wayside, and was trodden under foot, and the wild birds ate it up.
ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।
6 "Some other seed dropped on the rock, as soon as it grew it withered away, because it had no moisture.
कतिपयानि बीजानि पाषाणस्थले पतितानि यद्यपि तान्यङ्कुरितानि तथापि रसाभावात् शुशुषुः।
7 "Another part fell among the thorns; and the thorns grew with it and choked it.
कतिपयानि बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकिवनानि संवृद्ध्य तानि जग्रसुः।
8 "But some fell on good soil, and grew up, and brought forth fruit, a hundredfold." When he said this, he called out, "Whoever has ears to hear with, let him listen."
तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।
9 Then his disciples began to interrupt him, saying, "What does this parable mean?"
ततः परं शिष्यास्तं पप्रच्छुरस्य दृष्टान्तस्य किं तात्पर्य्यं?
10 He answered. "To you it is given to understand the mysteries of the kingdom of God; But all others are taught in parables so that seeing they shall not see, and hearing they shall not hear.
ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।
11 "This is the meaning of the parable. The seed is the word of God.
दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा।
12 "Those by the wayside are people who hear, but then comes the devil and carries off the word from their heart, so that they may not believe and not be saved.
ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः।
13 "Those on the rock are people who, upon hearing, receive the word with joy; but they have no root. For a time indeed they all believe, but in time of temptation they fall away.
ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।
14 "And that which fell upon thorns is those who have heard, but as they go on their way of word is choked with the cares and riches and pleasures of life; so they bring no fruit of perfection.
ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।
15 "And that in the good soil is those who have listened to the message and, in an honest and good heart, hold fast, and bring forth fruit with patience.
किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।
16 "When he lights a lamp no one covers it with a vase or hides it under a bed; he puts it on a lamp-stand so whoever may behold the light.
अपरञ्च प्रदीपं प्रज्वाल्य कोपि पात्रेण नाच्छादयति तथा खट्वाधोपि न स्थापयति, किन्तु दीपाधारोपर्य्येव स्थापयति, तस्मात् प्रवेशका दीप्तिं पश्यन्ति।
17 "For is nothing hidden that shall not be disclosed; there is nothing secret which shall not be made known and come to the light.
यन्न प्रकाशयिष्यते तादृग् अप्रकाशितं वस्तु किमपि नास्ति यच्च न सुव्यक्तं प्रचारयिष्यते तादृग् गृप्तं वस्तु किमपि नास्ति।
18 "Take heed, then, how you listen. for he who has, to him shall it be given, but from him who has not, shall be taken away even what he has."
अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।
19 There came to him his mother and his brothers, and they could not reach him because of the crowd.
अपरञ्च यीशो र्माता भ्रातरश्च तस्य समीपं जिगमिषवः
20 But some one told him, "Your mother and brothers are standing outside, desiring to see you."
किन्तु जनतासम्बाधात् तत्सन्निधिं प्राप्तुं न शेकुः। तत्पश्चात् तव माता भ्रातरश्च त्वां साक्षात् चिकीर्षन्तो बहिस्तिष्ठनतीति वार्त्तायां तस्मै कथितायां
21 "My mother and brothers," he answered, "are those who listen to the word of God and obey it."
स प्रत्युवाच; ये जना ईश्वरस्य कथां श्रुत्वा तदनुरूपमाचरन्ति तएव मम माता भ्रातरश्च।
22 Now it happened that one of these days he got into a boat, And him his disciples, and he said to them, "Let us cross to the other side of the lake."
अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः।
23 So they set sail. While they were sailing he fell asleep. And there fell on the lake a squall of wind, so that the boat began to fill, and they to be in deadly peril.
तेषु नौकां वाहयत्सु स निदद्रौ;
24 Then they came to him and woke him, saying, "Master, Master, we are lost!" Then he awoke, and rebuked the winds and the raging of the sea. They ceased, and there was a calm.
अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।
25 "Where is your faith?" he asked them, In their terror they were filled with amazement, and said to one another, "Who is this who commands even the winds and the sea, and they obey him?"
स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।
26 Then they put in at the country of Gadarenes, which is across from Galilee.
ततः परं गालील्प्रदेशस्य सम्मुखस्थगिदेरीयप्रदेशे नौकायां लगन्त्यां तटेऽवरोहमावाद्
27 When he landed here he was met by a certain townsman who was possessed by demons. For a long time he had worn no clothes and nor lived in any house, but in tombs.
बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।
28 When he saw Jesus he cried out, and fell down before him, and in a loud voice exclaimed. "What have we to do with you, Jesus, you son of God Most High? I implore you to torment me not!"
स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।
29 For Jesus was already commanding the unclean spirit to come out of the man. For many times it had seized him and held him, and they again and again kept him under guard, and put him in chains and fetters. But he would break his bonds asunder, as he was driven by the demon in to the desert.
यतः स तं मानुषं त्यक्त्वा यातुम् अमेध्यभूतम् आदिदेश; स भूतस्तं मानुषम् असकृद् दधार तस्माल्लोकाः शृङ्खलेन निगडेन च बबन्धुः; स तद् भंक्त्वा भूतवशत्वात् मध्येप्रान्तरं ययौ।
30 So Jesus asked him, "What is your name?" And he answered, "Legion" (for many demons had entered into him).
अनन्तरं यीशुस्तं पप्रच्छ तव किन्नाम? स उवाच, मम नाम बाहिनो यतो बहवो भूतास्तमाशिश्रियुः।
31 So they besought Jesus not to command them to go away into the abyss. (Abyssos g12)
अथ भूता विनयेन जगदुः, गभीरं गर्त्तं गन्तुं माज्ञापयास्मान्। (Abyssos g12)
32 Now there was a great herd of swine feeding on the hillside, and the demons begged him to give them leave to enter them. He gave them leave.
तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।
33 The demons came out of the man, and entered into the swine; the herd rushed violently down over the cliff into the lake.
ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।
34 And those who saw what had happened fled and reported it in the town and the villages.
तद् दृष्ट्वा शूकररक्षकाः पलायमाना नगरं ग्रामञ्च गत्वा तत्सर्व्ववृत्तान्तं कथयामासुः।
35 Then the people came out to see what had happened, and came to Jesus, and found the man out of whom the demons had gone sitting clothed and in his right mind, at the feet of Jesus. And they were terrified.
ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः।
36 Then those who had seen it told them how the demon-possessed man had been saved.
ये लोकास्तस्य भूतग्रस्तस्य स्वास्थ्यकरणं ददृशुस्ते तेभ्यः सर्व्ववृत्तान्तं कथयामासुः।
37 And the whole populace of Gadarenes and the surrounding territory besought Jesus to go away from them; for they were terror-stricken. So he entered a boat and returned.
तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।
38 But the man out of whom the demons had gone kept begging him that he might be with him. But Jesus sent him away saying,
तदानीं त्यक्तभूतमनुजस्तेन सह स्थातुं प्रार्थयाञ्चक्रे
39 "Return to your home, and tell them all that God has done for you." So he went away and throughout the whole city he published how much Jesus had done for him.
किन्तु तदर्थम् ईश्वरः कीदृङ्महाकर्म्म कृतवान् इति निवेशनं गत्वा विज्ञापय, यीशुः कथामेतां कथयित्वा तं विससर्ज। ततः स व्रजित्वा यीशुस्तदर्थं यन्महाकर्म्म चकार तत् पुरस्य सर्व्वत्र प्रकाशयितुं प्रारेभे।
40 And as Jesus returned the crowd welcomed him;
अथ यीशौ परावृत्यागते लोकास्तं आदरेण जगृहु र्यस्मात्ते सर्व्वे तमपेक्षाञ्चक्रिरे।
41 for they were all waiting for him. Just then there came a man named Jarius, and he was ruler in the synagogue. He fell down at Jesus’ feet and begged him to come into his house;
तदनन्तरं यायीर्नाम्नो भजनगेहस्यैकोधिप आगत्य यीशोश्चरणयोः पतित्वा स्वनिवेशनागमनार्थं तस्मिन् विनयं चकार,
42 for he had only one daughter, about twelve years of age, and she lay dying. But as he went the crowds continued to press in on him.
यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव।
43 And a woman who for twelve years had had a hemorrhage, and had spent on doctors all that she had, but none had cured her,
द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।
44 came close behind him, and touched the hem of his garment; and instantly the hemorrhage ceased.
तस्मात् तत्क्षणात् तस्या रक्तस्रावो रुद्धः।
45 "Who is that touched me?" said Jesus and when everybody denied it, Peter said, "Master, the crowds are hemming you in and pressing upon you."
तदानीं यीशुरवदत् केनाहं स्पृष्टः? ततोऽनेकैरनङ्गीकृते पितरस्तस्य सङ्गिनश्चावदन्, हे गुरो लोका निकटस्थाः सन्तस्तव देहे घर्षयन्ति, तथापि केनाहं स्पृष्टइति भवान् कुतः पृच्छति?
46 But Jesus said. "Some one did touch me; for I perceived that the power was proceeding out of me."
यीशुः कथयामास, केनाप्यहं स्पृष्टो, यतो मत्तः शक्ति र्निर्गतेति मया निश्चितमज्ञायि।
47 Then the woman, who saw that she had not escaped notice, came trembling, and falling down before him, stated before the people for what reason she had touched him, and how she had been instantly healed.
तदा सा नारी स्वयं न गुप्तेति विदित्वा कम्पमाना सती तस्य सम्मुखे पपात; येन निमित्तेन तं पस्पर्श स्पर्शमात्राच्च येन प्रकारेण स्वस्थाभवत् तत् सर्व्वं तस्य साक्षादाचख्यौ।
48 "Daughter," he said "your faith has made you well, go on into peace."
ततः स तां जगाद हे कन्ये सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थाम् अकार्षीत् त्वं क्षेमेण याहि।
49 As he was speaking some one came from the house of the synagogue, saying. "Your daughter is dead! Do not trouble the Master."
यीशोरेतद्वाक्यवदनकाले तस्याधिपते र्निवेशनात् कश्चिल्लोक आगत्य तं बभाषे, तव कन्या मृता गुरुं मा क्लिशान।
50 But Jesus heard and answered. "Have no fear. Only believe, and she shall be restored."
किन्तु यीशुस्तदाकर्ण्याधिपतिं व्याजहार, मा भैषीः केवलं विश्वसिहि तस्मात् सा जीविष्यति।
51 So he came to the house, and would not permit anyone to go in with him except Peter and Johnand James, and the father and Mother of the little girl.
अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।
52 The people were weeping and bewailing her, but he said. "Stop your wailing; for she is not dead, but asleep."
अपरञ्च ये रुदन्ति विलपन्ति च तान् सर्व्वान् जनान् उवाच, यूयं मा रोदिष्ट कन्या न मृता निद्राति।
53 They began to laugh him to scorn, because they knew well that she was dead.
किन्तु सा निश्चितं मृतेति ज्ञात्वा ते तमुपजहसुः।
54 But he took her by the hand and called to her, "Little daughter, rise!"
पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ,
55 And her spirit returned and instantly she stood up.
तस्मात् तस्याः प्राणेषु पुनरागतेषु सा तत्क्षणाद् उत्तस्यौ। तदानीं तस्यै किञ्चिद् भक्ष्यं दातुम् आदिदेश।
56 He bade them to get her some food. Her parents were amazed; but he forbade them to tell any one what had been done.
ततस्तस्याः पितरौ विस्मयं गतौ किन्तु स तावादिदेश घटनाया एतस्याः कथां कस्मैचिदपि मा कथयतं।

< Luke 8 >