< John 18 >

1 After he had spoken these words Jesus went forth with his disciples to a place across the Ravine of the Cedars, where there was a garden into which he and his disciples went.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Judas the Traitor also knew this place; for Jesus and his disciples often met there.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 So after getting troops and some Temple police from the chief priests and Pharisees, Judas came there with lanterns and torches and weapons.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Then Jesus, knowing all that was coming upon him, went forth to meet them, and asked them, "Who is it that you are looking for?"
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 "For Jesus of Nazareth," they answered. He said to them, "I am he." (Now Judas also, the betrayer, was standing with them.)
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 When Jesus said "I am he," they drew back and fell to the ground;
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 so he asked them once more, "Whom are you looking for?" and they replied, "Jesus of Nazareth."
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 "I have already told you that I am he," said Jesus. "If, then, you are looking for me, let these go their way."
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 "(In order that the word which he had spoken might be fulfilled, "Of those whom thou hast given me I have not lost one.")
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Then Simon Peter, who had a sword, drew it, and striking at the high priest’s slave, cut off his right ear.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 (The slave’s name was Malchus.) Then Jesus said to Peter. "Put up your sword in its sheath. the cup which my Father has given me, shall I not drink it?"
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 So the troops and their commandant and the Jewish police took Jesus, and bound him,
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 and led him to Annas first. (For Annas was the Father-in-law of Caiaphas, who was the high priest that year -
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 the Caiaphas who had advised the Jews that it was for their advantage that one man should die for the people.)
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Meanwhile Simon Peter was following Jesus, and so was another disciple who was known to the high priest, and they went in with Jesus into the court of the high priest’s palace.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 But Peter took his stand outside, near the door. So the other disciple who was known to the high priest came out and spoke to the doorkeeper and brought Peter in.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 The doorkeeper (a maid servant) then said to Peter, "Are not you also one of this man’s disciples?" "No I am not," he answered.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Now the slaves and the attendants were standing and warming themselves about a charcoal fire, which they had made because it was cold; and Peter also stood with them, and was warming himself.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Then the high priest questioned Jesus about his disciples and about his teaching.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jesus answered him. "I have spoken to all the world openly. I always taught in a synagogue and in the temple, places where all the Jews are wont to assemble, and in secret I have spoken nothing.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 "Why do you question me? Ask those who heard what I have said to them; these witnesses here know what I said."
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 When he had spoken these words, one of the police standing by gave him a blow with his hand, saying as he did so, "Is that the way you answer the high priest?"
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jesus replied "If I have said anything wrong, give evidence concerning the wrong; but if I said what was true, why do you strike me?"
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Then Annas sent him in chains to Caiaphas, the high priest.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Now Simon Peter was standing and warming himself. They said therefore to him, "You are not also one of his disciples, are you not?" He denied it, saying "I am not."
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 One of the slaves of the high priest, a relative of the man whose ear Peter had cut off, said, "Did not I myself see you with him in the garden."
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Peter again denied it; and at that very moment a cock crew.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 From the house of Caiaphas they took Jesus to the Praetorium, and it was dawn. They themselves would not enter the Praetorium, in order that they might not be ceremonially defiled, but might be able to eat the Passover.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 So Pilate came outside to them and asked, "What charge do you bring against this man?"
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 In reply they said, "If he had not been a criminal, we should not have handed him over you."
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 "Take him yourselves," answered Pilate, "and judge him according to your law."
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 The Jews answered him, "We are not allowed to put anyone to death" (that the word of Jesus might be fulfilled in which he predicted the kind of death he was to die).
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 So Pilate went into the Praetorium again, and summoned Jesus. "Are you the King of the Jews?" he said.
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jesus answered, "Are you saying this of your own accord, or did others say it to you about me?"
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 "I am not a Jew, am I?" replied Pilate; "It is your own nation and the high priests who have handed you over to me. What have you done?"
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jesus answered him. "My kingdom is not of this world. If my kingdom were of this world, then would my servants have fought hard that I should not be handed the Jews; but in reality my kingdom is not of such origins."
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 "You are a king, then? You!" said Pilate. "You say truly that I am a king." answered Jesus, "for this purpose I was born, and to this end came I into the world, that I should bear witness to the truth. Every man who is of the truth listens to my voice."
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilate said to him, "What is truth?" As he said this, he went outside again to the Jews and said to them.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 "I find no crime in this man. Now it is a custom of yours that I release one prisoner to you at the time of the Passover feast. Do you wish me to release to you the King of the Jews?"
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Then they all shouted again. "No, not him! Barabbas!" Now Barabbas was a robber.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< John 18 >