< Romans 13 >

1 Let every soul be subject unto the higher powers. For there is no power but of God: the powers that be are ordained of God.
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।
2 Whosoever therefore resists the power, resists the ordinance of God: and they that resist shall receive to themselves damnation.
इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।
3 For rulers are not a terror to good works, but to the evil. Will you then not be afraid of the power? do that which is good, and you shall have praise of the same:
शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,
4 For he is the minister of God to you for good. But if you do that which is evil, be afraid; for he bears not the sword in vain: for he is the minister of God, a revenger to execute wrath upon him that does evil.
यतस्तव सदाचरणाय स ईश्वरस्य भृत्यो. अस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं श ण्कस्व यतः स निरर्थकं ख ण्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।
5 Wherefore all of you must essentially be subject, not only for wrath, but also for conscience sake.
अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।
6 For for this cause pay all of you tribute also: for they are God's ministers, attending continually upon this very thing.
एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य कि ण्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।
7 Render therefore to all their dues: tribute to whom tribute is due; custom to whom custom; fear to whom fear; honour to whom honour.
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
8 Owe no man any thing, but to love one another: for he that loves another has fulfilled the law.
युष्माकं परस्परं प्रेम विना. अन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
9 For this, You shall not commit adultery, You shall not kill, You shall not steal, You shall not bear false witness, You shall not covet; and if there be any other commandment, it is briefly comprehended in this saying, (logos) namely, You shall love your neighbour as yourself.
वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज् ना एताभ्यो भिन्ना या काचिद् आज् नास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।
10 Love (agape) works no ill to his neighbour: therefore love (agape) is the fulfilling of the law.
यतः प्रेम समीपवासिनो. अशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।
11 And that, knowing the time, that now it is high time to awake out of sleep: for now is our salvation nearer than when we believed.
प्रत्ययीभवनकाले. अस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।
12 The night is far spent, the day is at hand: let us therefore cast off the works of darkness, and let us put on the armour of light.
बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या।
13 Let us walk honestly, as in the day; not in rioting and drunkenness, not in chambering and wantonness, not in strife and envying.
अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। र ण्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।
14 But put all of you on the Lord Jesus Christ, and make not provision for the flesh, to fulfill the lusts thereof.
यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।

< Romans 13 >