< Colossians 1 >

1 Paul, an apostle of Jesus Christ by the will of God, and Timotheus our brother,
ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तीमथियो भ्राता च कलसीनगरस्थान् पवित्रान् विश्वस्तान् ख्रीष्टाश्रितभ्रातृन् प्रति पत्रं लिखतः।
2 To the saints and faithful brethren in Christ which are at Colosse: Grace be unto you, and peace, from God our Father and the Lord Jesus Christ.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्ति न्च क्रियास्तां।
3 We give thanks to God and the Father of our Lord Jesus Christ, praying always for you,
ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा
4 Since we heard of your faith in Christ Jesus, and of the (agape) love which all of you have to all the saints,
वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।
5 For the hope which is laid up for you in heaven, whereof all of you heard before in the (logos) word of the truth of the gospel;
यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या j नापिताः
6 Which has come unto you, as it is in all the world; and brings forth fruit, as it does also in you, since the day all of you heard of it, and knew the grace of God in truth:
सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूय न्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण j नातवन्तस्तदारभ्य युष्माकं मध्ये. अपि फलति वर्द्धते च।
7 As all of you also learned of Epaphras our dear fellow servant, who is for you a faithful minister of Christ;
अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं
8 Who also declared unto us your (agape) love in the (pneuma) Spirit.
युष्मान् आदिष्टवान् स एवास्मान् आत्मना जनितं युष्माकं प्रेम j नापितवान्।
9 For this cause we also, since the day we heard it, do not cease to pray for you, and to desire that all of you might be filled with the knowledge of his will in all wisdom and spiritual understanding;
वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज् नानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,
10 That all of you might walk worthy of the Lord unto all pleasing, being fruitful in every good work, and increasing in the knowledge of God;
प्रभो र्योग्यं सर्व्वथा सन्तोषजनक न्चाचारं कुर्य्यातार्थत ईश्वरज् नाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
11 Strengthened with all might, according to his glorious power, unto all patience and longsuffering with joyfulness;
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षा न्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
12 Giving thanks unto the Father, which has made us meet to be partakers of the inheritance of the saints in light:
यश्च पिता तेजोवासिनां पवित्रलोकानाम् अधिकारस्यांशित्वायास्मान् योग्यान् कृतवान् तं यद् धन्यं वदेत वरम् एनं याचामहे।
13 Who has delivered us from the power of darkness, and has translated us into the kingdom of his (agape) dear Son:
यतः सो. अस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
14 In whom we have redemption through his blood, even the forgiveness of sins:
तस्मात् पुत्राद् वयं परित्राणम् अर्थतः पापमोचनं प्राप्तवन्तः।
15 Who is the image of the invisible God, the firstborn of every creature:
स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।
16 For by him were all things created, that are in heaven, and that are in earth, visible and invisible, whether they be thrones, or dominions, or principalities, or powers: all things were created by him, and for him:
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
17 And he is before all things, and by him all things consist.
स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।
18 And he is the head of the body, the church: who is the beginning, the firstborn from the dead; that in all things he might have the preeminence.
स एव समितिरूपायास्तनो र्मूर्द्धा कि न्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितो. अग्रश्च।
19 For it pleased the Father that in him should all fullness dwell;
यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं
20 And, having made peace through the blood of his cross, by him to reconcile all things unto himself; by him, I say, whether they be things in earth, or things in heaven.
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितु न्चेश्वरेणाभिलेषे।
21 And you, that were sometime alienated and enemies in your mind by wicked works, yet now has he reconciled
पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।
22 In the body of his flesh through death, to present you holy and unblameable and irreproachable in his sight:
यतः स स्वसम्मुखे पवित्रान् निष्कल ण्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।
23 If all of you continue in the faith grounded and settled, and be not moved away from the hope of the gospel, which all of you have heard, and which was preached to every creature which is under heaven; whereof I Paul am made a minister;
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
24 Who now rejoice in my sufferings for you, and fill up that which is behind of the afflictions of Christ in my flesh for his body's sake, which is the church:
तस्य सुसंवादस्यैकः परिचारको यो. अहं पौलः सो. अहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशो. अपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।
25 Whereof I am made a minister, according to the dispensation of God which is given to me for you, to fulfill the (logos) word of God;
यत ईश्वरस्य मन्त्रणया युष्मदर्थम् ईश्वरीयवाक्यस्य प्रचारस्य भारो मयि समपितस्तस्माद् अहं तस्याः समितेः परिचारको. अभवं।
26 Even the mystery which has been hid from ages and from generations, but now is made manifest to his saints: (aiōn g165)
तत् निगूढं वाक्यं पूर्व्वयुगेषु पूर्व्वपुरुषेभ्यः प्रच्छन्नम् आसीत् किन्त्विदानीं तस्य पवित्रलोकानां सन्निधौ तेन प्राकाश्यत। (aiōn g165)
27 To whom God would make known what is the riches of the glory of this mystery among the Gentiles; which is Christ in you, the hope of glory:
यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् j नापयितुम् ईश्वरो. अभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
28 Whom we preach, warning every man, and teaching every man in all wisdom; that we may present every man perfect in Christ Jesus:
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज् नानेन चैकैकं मानवं उपदिशामः।
29 Unto which I also labour, striving according to his working, which works in me mightily.
एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।

< Colossians 1 >