< Luke 11 >

1 AND it came to pass, as he was in a certain place praying, when he had done, one of his disciples said to him, Lord, teach us to pray, even as John also taught his disciples.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 And he said unto them, When ye pray say, Our Father, which art in heaven, hallowed be thy name: thy kingdom come: thy will be done as in heaven so upon earth.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Give us our necessary food, day by day:
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 and forgive us our sins, for we also forgive every one who is indebted to us. And bring us not into temptation; but deliver us from the wicked one.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 And he said unto them, Which of you shall have a friend, and he shall go to him at midnight, and say to him, Friend, lend me three loaves;
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 for a friend of mine is come to me off a journey, and I have nothing to set before him.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 And he from within answering, shall say, Give me no farther trouble: my door is already locked, and my children are with me in bed; I am unable to rise and give thee.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 I tell you, though even he would not rise and give him because he is his friend; yet because of his importunity, roused up, he will give him as many as he needeth.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 And I say unto you, Ask, and it shall be given you; seek, and ye shall find; knock, and it shall be opened unto you.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 For every one who asketh, receiveth; and he that seeketh, findeth; and to him that knocketh it shall be opened.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 For what father of you, if his son ask a loaf, will he give him a stone? or if a fish, will he for a fish give him a serpent?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 or if he ask also an egg, will he give him a scorpion?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 If ye then, evil as ye are, know how to give good gifts to your children; how much more shall your Father, who is in heaven, give his Holy Spirit to those who ask him?
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 And he was casting out a devil, and it was dumb. And it came to pass, when the devil was gone out, the dumb person spake, and the people marvelled.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 But some of them said, He casteth out devils by Beelzebub the prince of the devils.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 But others, tempting him, sought of him a sign from heaven.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 But he, knowing their thoughts, said to them, Every kingdom divided against itself is laid waste; and a house against a house, falleth.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 And if Satan also be divided against himself, how shall his kingdom be established? because ye say, that I cast out devils by Beelzebub.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 But if I by Beelzebub cast out devils, by whom do your sons cast them out? therefore they shall be your judges.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 But if with the finger of God I cast out devils, then, verily the kingdom of God is come unto you.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 When a strong man, in complete armour, guards his palace, his goods are in peace.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 But when a stronger person than he coming, vanquisheth him, he takes away his suit of armour in which he confided, and distributes the spoils.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 He that is not with me is against me; and he that gathereth not with me, scattereth abroad.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 When the unclean spirit goeth out of a man, he passes through places destitute of water, seeking repose; and not finding it, saith, I will go back to my habitation from whence I came out:
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 and coming, he findeth it swept and furnished.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Then goeth he, and taketh seven other spirits, more wicked than himself; and they entering in, take up their abode there: and the last state of that man is worse than the first.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 And it came to pass as he was speaking these words, a certain woman from among the multitude lift up her voice, and said unto him, Blessed is the womb that bare thee, and the breasts which thou hast sucked.
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 But he said, Yea rather, blessed are they who hear the word of God and observe it.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Then the multitudes thronging around him, he began to say, This is a wicked generation: it seeketh a sign, and no sign shall be given it, but the sign of Jonah the prophet.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 For as Jonas was a sign to the Ninevites, so shall the Son of man also be to this generation.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 The queen of the south shall rise up in the judgment against the men of this generation, and shall condemn them: for she came from the ends of the earth to hear the wisdom of Solomon, and, behold, a greater than Solomon is here.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 The men of Nineveh shall rise up in judgment against this generation, and shall condemn it, for they repented on the preaching of Jonah, and, behold, a greater than Jonah is here.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 But no man lighting a lamp putteth it in a concealed place, or under a bushel, but on a stand, that they who are coming in, may see the light.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 The lamp of the body is the eye: when therefore thine eye is clear, thy whole body will be luminous, but if it be vitiated, thy whole body will be darkened.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Let it be thy aim then, that the light which is in thee do not become darkness.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 If then thy whole body be illuminated, not having any dark part, it will be wholly luminous, as a lamp by its brightness diffuseth light.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Now as he was speaking, a certain Pharisee invited him to dine with him; and going in with him, he sat down.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 But the Pharisee seeing it, marvelled, that he had not washed before dinner.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Then said the Lord unto him, Now ye Pharisees make the outside of the cup and of the dish clean, but your inward parts are full of extortion and wickedness.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Ye senseless men! did not he who made that which is without, make also that which is within?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 But give what is within them for alms; and, lo! all will be pure unto you.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 But wo to you, Pharisees, because ye tithe mint, and rue, and every herb, and pass by judgment and the love of God. These ought ye to have done, and not to have omitted the other.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Wo unto you, Pharisees, for ye love the first seats in the synagogues, and salutations in the places of public concourse.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Wo unto you, scribes and Pharisees, hypocrites! for ye are as graves concealed, which men, while walking over them, see not.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Then one of the doctors of the law addressing him, said, Master, thus speaking, thou reproachest us also.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 And he said, Wo also to you, teachers of the law! for ye load men with burdens hardly bearable, and ye yourselves touch not the burdens with one of your fingers.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Wo unto you! for ye build the sepulchres of the prophets, and your fathers killed them.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Ye do indeed bear witness to, and with pleasure concur in your fathers’ deeds; for they truly killed them, and ye build their sepulchres.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Therefore also the wisdom of God hath said, I will send them prophets and apostles, and some of them they shall kill, and shall persecute:
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 that the blood of all the prophets, which hath been shed since the foundation of the world, may be required of this generation:
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 from the blood of Abel to the blood of Zachariah, who was slain between the altar and the temple: verily I tell you, It shall be required of this generation.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Wo unto you, teachers of the law! for ye have taken away the key of knowledge; ye yourselves enter not in, and those who were entering ye have hindered.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 And as he was saying these things unto them, the scribes and Pharisees began to urge him vehemently, and to extort answers from him respecting many things;
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 laying snares for him, and seeking to catch hold of something from his mouth, that they might accuse him.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luke 11 >