Aionian Verses

Matthew 5:22 (mathi.h 5:22)
(parallel missing)
kintvaha. m yu. smaan vadaami, ya. h ka"scit kaara. na. m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa. m da. n.daarho bhavi. syati; ya. h ka"scicca sviiyasahaja. m nirbbodha. m vadati, sa mahaasabhaayaa. m da. n.daarho bhavi. syati; puna"sca tva. m muu. dha iti vaakya. m yadi ka"scit sviiyabhraatara. m vakti, tarhi narakaagnau sa da. n.daarho bhavi. syati| (Geenna g1067)
Matthew 5:29 (mathi.h 5:29)
(parallel missing)
tasmaat tava dak. si. na. m netra. m yadi tvaa. m baadhate, tarhi tannetram utpaa. tya duure nik. sipa, yasmaat tava sarvvavapu. so narake nik. sepaat tavaikaa"ngasya naa"so vara. m| (Geenna g1067)
Matthew 5:30 (mathi.h 5:30)
(parallel missing)
yadvaa tava dak. si. na. h karo yadi tvaa. m baadhate, tarhi ta. m kara. m chittvaa duure nik. sipa, yata. h sarvvavapu. so narake nik. sepaat ekaa"ngasya naa"so vara. m| (Geenna g1067)
Matthew 10:28 (mathi.h 10:28)
(parallel missing)
ye kaaya. m hantu. m "saknuvanti naatmaana. m, tebhyo maa bhai. s.ta; ya. h kaayaatmaanau niraye naa"sayitu. m, "saknoti, tato bibhiita| (Geenna g1067)
Matthew 11:23 (mathi.h 11:23)
(parallel missing)
apara nca bata kapharnaahuum, tva. m svarga. m yaavadunnatosi, kintu narake nik. sepsyase, yasmaat tvayi yaanyaa"scaryyaa. ni karmma. nyakaari. sata, yadi taani sidomnagara akaari. syanta, tarhi tadadya yaavadasthaasyat| (Hadēs g86)
Matthew 12:32 (mathi.h 12:32)
(parallel missing)
yo manujasutasya viruddhaa. m kathaa. m kathayati, tasyaaparaadhasya k. samaa bhavitu. m "saknoti, kintu ya. h ka"scit pavitrasyaatmano viruddhaa. m kathaa. m kathayati nehaloke na pretya tasyaaparaadhasya k. samaa bhavitu. m "saknoti| (aiōn g165)
Matthew 13:22 (mathi.h 13:22)
(parallel missing)
apara. m ka. n.takaanaa. m madhye biijaanyuptaani tadartha e. sa. h; kenacit kathaayaa. m "srutaayaa. m saa. msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati| (aiōn g165)
Matthew 13:39 (mathi.h 13:39)
(parallel missing)
vanyayavasaani paapaatmana. h santaanaa. h| yena ripu. naa taanyuptaani sa "sayataana. h, karttanasamaya"sca jagata. h "se. sa. h, karttakaa. h svargiiyaduutaa. h| (aiōn g165)
Matthew 13:40 (mathi.h 13:40)
(parallel missing)
yathaa vanyayavasaani sa. mg. rhya daahyante, tathaa jagata. h "se. se bhavi. syati; (aiōn g165)
Matthew 13:49 (mathi.h 13:49)
(parallel missing)
tathaiva jagata. h "se. se bhavi. syati, phalata. h svargiiyaduutaa aagatya pu. nyavajjanaanaa. m madhyaat paapina. h p. rthak k. rtvaa vahniku. n.de nik. sepsyanti, (aiōn g165)
Matthew 16:18 (mathi.h 16:18)
(parallel missing)
ato. aha. m tvaa. m vadaami, tva. m pitara. h (prastara. h) aha nca tasya prastarasyopari svama. n.dalii. m nirmmaasyaami, tena nirayo balaat taa. m paraajetu. m na "sak. syati| (Hadēs g86)
Matthew 18:8 (mathi.h 18:8)
(parallel missing)
tasmaat tava kara"scara. no vaa yadi tvaa. m baadhate, tarhi ta. m chittvaa nik. sipa, dvikarasya dvipadasya vaa tavaanaptavahnau nik. sepaat, kha njasya vaa chinnahastasya tava jiivane prave"so vara. m| (aiōnios g166)
Matthew 18:9 (mathi.h 18:9)
(parallel missing)
apara. m tava netra. m yadi tvaa. m baadhate, tarhi tadapyutpaavya nik. sipa, dvinetrasya narakaagnau nik. sepaat kaa. nasya tava jiivane prave"so vara. m| (Geenna g1067)
Matthew 19:16 (mathi.h 19:16)
(parallel missing)
aparam eka aagatya ta. m papraccha, he paramaguro, anantaayu. h praaptu. m mayaa ki. m ki. m satkarmma karttavya. m? (aiōnios g166)
Matthew 19:29 (mathi.h 19:29)
(parallel missing)
anyacca ya. h ka"scit mama naamakaara. naat g. rha. m vaa bhraatara. m vaa bhaginii. m vaa pitara. m vaa maatara. m vaa jaayaa. m vaa baalaka. m vaa bhuumi. m parityajati, sa te. saa. m "satagu. na. m lapsyate, anantaayumo. adhikaaritva nca praapsyati| (aiōnios g166)
Matthew 21:19 (mathi.h 21:19)
(parallel missing)
tato maargapaar"sva u. dumbarav. rk. sameka. m vilokya tatsamiipa. m gatvaa patraa. ni vinaa kimapi na praapya ta. m paadapa. m provaaca, adyaarabhya kadaapi tvayi phala. m na bhavatu; tena tatk. sa. naat sa u. dumbaramaahiiruha. h "su. skataa. m gata. h| (aiōn g165)
Matthew 23:15 (mathi.h 23:15)
(parallel missing)
ka ncana praapya svato dvigu. nanarakabhaajana. m ta. m kurutha| (Geenna g1067)
Matthew 23:33 (mathi.h 23:33)
(parallel missing)
re bhujagaa. h k. r.s. nabhujagava. m"saa. h, yuuya. m katha. m narakada. n.daad rak. si. syadhve| (Geenna g1067)
Matthew 24:3 (mathi.h 24:3)
(parallel missing)
anantara. m tasmin jaitunaparvvatopari samupavi. s.te "si. syaastasya samiipamaagatya gupta. m papracchu. h, etaa gha. tanaa. h kadaa bhavi. syanti? bhavata aagamanasya yugaantasya ca ki. m lak. sma? tadasmaan vadatu| (aiōn g165)
Matthew 25:41 (mathi.h 25:41)
(parallel missing)
pa"scaat sa vaamasthitaan janaan vadi. syati, re "saapagrastaa. h sarvve, "saitaane tasya duutebhya"sca yo. anantavahniraasaadita aaste, yuuya. m madantikaat tamagni. m gacchata| (aiōnios g166)
Matthew 25:46 (mathi.h 25:46)
(parallel missing)
pa"scaadamyananta"saasti. m kintu dhaarmmikaa anantaayu. sa. m bhoktu. m yaasyanti| (aiōnios g166)
Matthew 28:20 (mathi.h 28:20)
(parallel missing)
pa"syata, jagadanta. m yaavat sadaaha. m yu. smaabhi. h saaka. m ti. s.thaami| iti| (aiōn g165)
Mark 3:29 (maarka.h 3:29)
(parallel missing)
kintu ya. h ka"scit pavitramaatmaana. m nindati tasyaaparaadhasya k. samaa kadaapi na bhavi. syati sonantada. n.dasyaarho bhavi. syati| (aiōn g165, aiōnios g166)
Mark 4:18 (maarka.h 4:18)
(parallel missing)
ye janaa. h kathaa. m "s. r.nvanti kintu saa. msaarikii cintaa dhanabhraanti rvi. sayalobha"sca ete sarvve upasthaaya taa. m kathaa. m grasanti tata. h maa viphalaa bhavati (aiōn g165)
Mark 9:44 (maarka.h 9:44)
(parallel missing)
yasmaat yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin anirvvaa. naanalanarake karadvayavastava gamanaat karahiinasya svargaprave"sastava k. sema. m| (Geenna g1067)
Mark 9:46 (maarka.h 9:46)
(parallel missing)
yato yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin. anirvvaa. navahnau narake dvipaadavatastava nik. sepaat paadahiinasya svargaprave"sastava k. sema. m| (Geenna g1067)
Mark 9:48 (maarka.h 9:48)
(parallel missing)
tasmina. anirvvaa. navahnau narake dvinetrasya tava nik. sepaad ekanetravata ii"svararaajye prave"sastava k. sema. m| (Geenna g1067)
Mark 10:17 (maarka.h 10:17)
(parallel missing)
atha sa vartmanaa yaati, etarhi jana eko dhaavan aagatya tatsammukhe jaanunii paatayitvaa p. r.s. tavaan, bho. h paramaguro, anantaayu. h praaptaye mayaa ki. m karttavya. m? (aiōnios g166)
Mark 10:30 (maarka.h 10:30)
(parallel missing)
g. rhabhraat. rbhaginiipit. rmaat. rpatniisantaanabhuumiinaamiha "satagu. naan pretyaanantaayu"sca na praapnoti taad. r"sa. h kopi naasti| (aiōn g165, aiōnios g166)
Mark 11:14 (maarka.h 11:14)
(parallel missing)
adyaarabhya kopi maanavastvatta. h phala. m na bhu njiita; imaa. m kathaa. m tasya "si. syaa. h "su"sruvu. h| (aiōn g165)
Luke 1:33 (luuka.h 1:33)
(parallel missing)
tathaa sa yaakuubo va. m"sopari sarvvadaa raajatva. m kari. syati, tasya raajatvasyaanto na bhavi. syati| (aiōn g165)
Luke 1:54 (luuka.h 1:54)
(parallel missing)
ibraahiimi ca tadva. m"se yaa dayaasti sadaiva taa. m| sm. rtvaa puraa pit. r.naa. m no yathaa saak. saat prati"sruta. m| (aiōn g165)
Luke 1:73 (luuka.h 1:73)
(parallel missing)
s. r.s. te. h prathamata. h sviiyai. h pavitrai rbhaavivaadibhi. h| (aiōn g165)
Luke 8:31 (luuka.h 8:31)
(parallel missing)
atha bhuutaa vinayena jagadu. h, gabhiira. m gartta. m gantu. m maaj naapayaasmaan| (Abyssos g12)
Luke 10:15 (luuka.h 10:15)
(parallel missing)
he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86)
Luke 10:25 (luuka.h 10:25)
(parallel missing)
anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166)
Luke 12:5 (luuka.h 12:5)
(parallel missing)
tarhi kasmaad bhetavyam ityaha. m vadaami, ya. h "sariira. m naa"sayitvaa naraka. m nik. septu. m "saknoti tasmaadeva bhaya. m kuruta, punarapi vadaami tasmaadeva bhaya. m kuruta| (Geenna g1067)
Luke 16:8 (luuka.h 16:8)
(parallel missing)
tenaiva prabhustamayathaarthak. rtam adhii"sa. m tadbuddhinaipu. nyaat pra"sa"sa. msa; ittha. m diiptiruupasantaanebhya etatsa. msaarasya santaanaa varttamaanakaale. adhikabuddhimanto bhavanti| (aiōn g165)
Luke 16:9 (luuka.h 16:9)
(parallel missing)
ato vadaami yuuyamapyayathaarthena dhanena mitraa. ni labhadhva. m tato yu. smaasu padabhra. s.te. svapi taani cirakaalam aa"sraya. m daasyanti| (aiōnios g166)
Luke 16:23 (luuka.h 16:23)
(parallel missing)
pa"scaat sa dhanavaanapi mamaara, ta. m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula. h san uurddhvaa. m niriik. sya bahuduuraad ibraahiima. m tatkro. da iliyaasara nca vilokya ruvannuvaaca; (Hadēs g86)
Luke 18:18 (luuka.h 18:18)
(parallel missing)
aparam ekodhipatista. m papraccha, he paramaguro, anantaayu. sa. h praaptaye mayaa ki. m karttavya. m? (aiōnios g166)
Luke 18:30 (luuka.h 18:30)
(parallel missing)
iha kaale tato. adhika. m parakaale. anantaayu"sca na praapsyati loka iid. r"sa. h kopi naasti| (aiōn g165, aiōnios g166)
Luke 20:34 (luuka.h 20:34)
(parallel missing)
tadaa yii"su. h pratyuvaaca, etasya jagato lokaa vivahanti vaagdattaa"sca bhavanti (aiōn g165)
Luke 20:35 (luuka.h 20:35)
(parallel missing)
kintu ye tajjagatpraaptiyogyatvena ga. nitaa. m bhavi. syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti, (aiōn g165)
that everyone who believes in Him should not die, but have eternal life. (aiōnios g166)
tasmaad ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
For God so sincerely loved the world that He gave His only born Son, that whoever believes in Him should not perish, but have everlasting life. (aiōnios g166)
ii"svara ittha. m jagadadayata yat svamadvitiiya. m tanaya. m praadadaat tato ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
Whoever believes in the Son has eternal life, but whoever rejects the Son won’t see life, for God’s wrath remains on that person.” (aiōnios g166)
ya. h ka"scit putre vi"svasiti sa evaanantam paramaayu. h praapnoti kintu ya. h ka"scit putre na vi"svasiti sa paramaayu. so dar"sana. m na praapnoti kintvii"svarasya kopabhaajana. m bhuutvaa ti. s.thati| (aiōnios g166)
but whoever drinks the water that I will give will never, ever get thirsty. The water that I will give will become in that person a fountain of water springing up into everlasting life.” (aiōn g165, aiōnios g166)
kintu mayaa datta. m paaniiya. m ya. h pivati sa puna. h kadaapi t. r.saartto na bhavi. syati| mayaa dattam ida. m toya. m tasyaanta. h prasrava. naruupa. m bhuutvaa anantaayuryaavat sro. syati| (aiōn g165, aiōnios g166)
He who harvests is already receiving wages, and is gathering fruit for eternal life, so that he who plants and he who harvests may rejoice together. (aiōnios g166)
ya"schinatti sa vetana. m labhate anantaayu. hsvaruupa. m "sasya. m sa g. rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata. h| (aiōnios g166)
“Most assuredly, I tell you, the person who hears my words and believes in Him who sent me has everlasting life, and won’t come into judgment, but has passed from death into life. (aiōnios g166)
yu. smaanaaha. m yathaarthatara. m vadaami yo jano mama vaakya. m "srutvaa matprerake vi"svasiti sonantaayu. h praapnoti kadaapi da. n.dabaajana. m na bhavati nidhanaadutthaaya paramaayu. h praapnoti| (aiōnios g166)
You search the Scriptures, for in them you think you have eternal life, and these testify about me. (aiōnios g166)
dharmmapustakaani yuuyam aalocayadhva. m tai rvaakyairanantaayu. h praapsyaama iti yuuya. m budhyadhve taddharmmapustakaani madarthe pramaa. na. m dadati| (aiōnios g166)
Don’t labor for perishable food, but for the food which endures to everlasting life, which the Son of Man will give you, because God the Father has set His seal on Him.” (aiōnios g166)
k. saya. niiyabhak. syaartha. m maa "sraami. s.ta kintvantaayurbhak. syaartha. m "sraamyata, tasmaat taad. r"sa. m bhak. sya. m manujaputro yu. smaabhya. m daasyati; tasmin taata ii"svara. h pramaa. na. m praadaat| (aiōnios g166)
This is also the will of Him who sent me, that everyone who sees the Son and believes in Him may have everlasting life; and I will raise them up at the last day.” (aiōnios g166)
ya. h ka"scin maanavasuta. m vilokya vi"svasiti sa "se. sadine mayotthaapita. h san anantaayu. h praapsyati iti matprerakasyaabhimata. m| (aiōnios g166)
Most assuredly, I tell you, everyone who believes in me has everlasting life. (aiōnios g166)
aha. m yu. smaan yathaarthatara. m vadaami yo jano mayi vi"svaasa. m karoti sonantaayu. h praapnoti| (aiōnios g166)
I am the living bread that came down from Heaven. Whoever eats of this bread will live forever. The bread that I will give for the life of the world is my flesh.” (aiōn g165)
yajjiivanabhak. sya. m svargaadaagacchat sohameva ida. m bhak. sya. m yo jano bhu"nktte sa nityajiivii bhavi. syati| puna"sca jagato jiivanaarthamaha. m yat svakiiyapi"sita. m daasyaami tadeva mayaa vitarita. m bhak. syam| (aiōn g165)
Whoever eats my flesh and drinks my blood has eternal life, and I will raise that person up at the last day, (aiōnios g166)
yo mamaami. sa. m svaadati mama sudhira nca pivati sonantaayu. h praapnoti tata. h "se. se. ahni tamaham utthaapayi. syaami| (aiōnios g166)
This is the bread which came down from Heaven, not like the manna your forefathers ate, and died. A person who eats this bread will live forever.” (aiōn g165)
yadbhak. sya. m svargaadaagacchat tadida. m yanmaannaa. m svaaditvaa yu. smaaka. m pitaro. amriyanta taad. r"sam ida. m bhak. sya. m na bhavati ida. m bhak. sya. m yo bhak. sati sa nitya. m jiivi. syati| (aiōn g165)
Simon Peter answered Him, “Lord, who will we go to? You have words of eternal life. (aiōnios g166)
tata. h "simon pitara. h pratyavocat he prabho kasyaabhyar. na. m gami. syaama. h? (aiōnios g166)
A slave doesn’t remain in the house forever, but a son does belong forever. (aiōn g165)
daasa"sca nirantara. m nive"sane na ti. s.thati kintu putro nirantara. m ti. s.thati| (aiōn g165)
Most assuredly, I tell you, anyone who keeps my word will never see death.” (aiōn g165)
aha. m yu. smabhyam atiiva yathaartha. m kathayaami yo naro madiiya. m vaaca. m manyate sa kadaacana nidhana. m na drak. syati| (aiōn g165)
Then the Jews answered Him, “Now we know that You have a demon! Abraham is dead, and the prophets, and You say, ‘Anyone who keeps my word will never taste death.’ (aiōn g165)
yihuudiiyaastamavadan tva. m bhuutagrasta itiidaaniim avai. sma| ibraahiim bhavi. syadvaadina nca sarvve m. rtaa. h kintu tva. m bhaa. sase yo naro mama bhaaratii. m g. rhlaati sa jaatu nidhaanaasvaada. m na lapsyate| (aiōn g165)
Since the beginning of time it has never been heard of that anyone opened the eyes of a person born blind. (aiōn g165)
kopi manu. syo janmaandhaaya cak. su. sii adadaat jagadaarambhaad etaad. r"sii. m kathaa. m kopi kadaapi naa"s. r.not| (aiōn g165)
I give them eternal life, and they will never perish. No one is able to snatch them out of my hand. (aiōn g165, aiōnios g166)
aha. m tebhyo. anantaayu rdadaami, te kadaapi na na. mk. syanti kopi mama karaat taan harttu. m na "sak. syati| (aiōn g165, aiōnios g166)
and everyone who lives and believes in me will never die. Do you believe this?” (aiōn g165)
ya. h ka"scana ca jiivan mayi vi"svasiti sa kadaapi na mari. syati, asyaa. m kathaayaa. m ki. m vi"svasi. si? (aiōn g165)
Anyone who loves their life will lose it, and anyone who hates their life in this world will keep it for eternal life. (aiōnios g166)
yo jane nijapraa. naan priyaan jaanaati sa taan haarayi. syati kintu ye jana ihaloke nijapraa. naan apriyaan jaanaati senantaayu. h praaptu. m taan rak. si. syati| (aiōnios g166)
Therefore the crowd answered Him, “We have heard from the Law that the Christ is to remain forever, so how can You say, ‘The Son of Man must be lifted up’? Who is this Son of Man?” (aiōn g165)
tadaa lokaa akathayan sobhi. sikta. h sarvvadaa ti. s.thatiiti vyavasthaagranthe "srutam asmaabhi. h, tarhi manu. syaputra. h protthaapito bhavi. syatiiti vaakya. m katha. m vadasi? manu. syaputroya. m ka. h? (aiōn g165)
I know that His commandment is eternal life, so the things I speak, I speak just as the Father has told me.” (aiōnios g166)
tasya saaj naa anantaayurityaha. m jaanaami, ataevaaha. m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham| (aiōnios g166)
Peter told Him, “You will never wash my feet!” Jesus answered, “If I don’t wash you, you have no part with me.” (aiōn g165)
tata. h pitara. h kathitavaan bhavaan kadaapi mama paadau na prak. saalayi. syati| yii"surakathayad yadi tvaa. m na prak. saalaye tarhi mayi tava kopya. m"so naasti| (aiōn g165)
I will then ask the Father, and He will give you another Counselor, that He may be with you forever — (aiōn g165)
tato mayaa pitu. h samiipe praarthite pitaa nirantara. m yu. smaabhi. h saarddha. m sthaatum itarameka. m sahaayam arthaat satyamayam aatmaana. m yu. smaaka. m nika. ta. m pre. sayi. syati| (aiōn g165)
as You have given Him authority over all flesh, that He should give eternal life to as many as You have given Him. (aiōnios g166)
tva. m yollokaan tasya haste samarpitavaan sa yathaa tebhyo. anantaayu rdadaati tadartha. m tva. m praa. nimaatraa. naam adhipatitvabhaara. m tasmai dattavaan| (aiōnios g166)
This is eternal life, that they may know You, the only true God, and Jesus Christ who You have sent. (aiōnios g166)
yastvam advitiiya. h satya ii"svarastvayaa prerita"sca yii"su. h khrii. s.ta etayorubhayo. h paricaye praapte. anantaayu rbhavati| (aiōnios g166)
Acts 2:27 (preritaa.h 2:27)
(parallel missing)
paraloke yato hetostva. m maa. m naiva hi tyak. syasi| svakiiya. m pu. nyavanta. m tva. m k. sayitu. m naiva daasyasi| eva. m jiivanamaarga. m tva. m maameva dar"sayi. syasi| (Hadēs g86)
Acts 2:31 (preritaa.h 2:31)
(parallel missing)
iti j naatvaa daayuud bhavi. syadvaadii san bhavi. syatkaaliiyaj naanena khrii. s.totthaane kathaamimaa. m kathayaamaasa yathaa tasyaatmaa paraloke na tyak. syate tasya "sariira nca na k. se. syati; (Hadēs g86)
Acts 3:21 (preritaa.h 3:21)
(parallel missing)
kintu jagata. h s. r.s. timaarabhya ii"svaro nijapavitrabhavi. syadvaadiga. nona yathaa kathitavaan tadanusaare. na sarvve. saa. m kaaryyaa. naa. m siddhiparyyanta. m tena svarge vaasa. h karttavya. h| (aiōn g165)
Acts 13:46 (preritaa.h 13:46)
(parallel missing)
tata. h paulabar. nabbaavak. sobhau kathitavantau prathama. m yu. smaaka. m sannidhaavii"svariiyakathaayaa. h pracaara. nam ucitamaasiit kintu. m tadagraahyatvakara. nena yuuya. m svaan anantaayu. so. ayogyaan dar"sayatha, etatkaara. naad vayam anyade"siiyalokaanaa. m samiipa. m gacchaama. h| (aiōnios g166)
Acts 13:48 (preritaa.h 13:48)
(parallel missing)
tadaa kathaamiid. r"sii. m "srutvaa bhinnade"siiyaa aahlaaditaa. h santa. h prabho. h kathaa. m dhanyaa. m dhanyaam avadan, yaavanto lokaa"sca paramaayu. h praaptinimitta. m niruupitaa aasan te vya"svasan| (aiōnios g166)
Acts 15:18 (preritaa.h 15:18)
(parallel missing)
aa prathamaad ii"svara. h sviiyaani sarvvakarmmaa. ni jaanaati| (aiōn g165)
Romans 1:20 (romi.na.h 1:20)
(parallel missing)
phalatastasyaananta"saktii"svaratvaadiinyad. r"syaanyapi s. r.s. tikaalam aarabhya karmmasu prakaa"samaanaani d. r"syante tasmaat te. saa. m do. saprak. saalanasya panthaa naasti| (aïdios g126)
Romans 1:24 (romi.na.h 1:24)
(parallel missing)
ittha. m ta ii"svarasya satyataa. m vihaaya m. r.saamatam aa"sritavanta. h saccidaananda. m s. r.s. tikarttaara. m tyaktvaa s. r.s. tavastuna. h puujaa. m sevaa nca k. rtavanta. h; (aiōn g165)
Romans 2:7 (romi.na.h 2:7)
(parallel missing)
vastutastu ye janaa dhairyya. m dh. rtvaa satkarmma kurvvanto mahimaa satkaaro. amaratva ncaitaani m. rgayante tebhyo. anantaayu rdaasyati| (aiōnios g166)
Romans 5:21 (romi.na.h 5:21)
(parallel missing)
tena m. rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka. m prabhuyii"sukhrii. s.tadvaaraanantajiivanadaayipu. nyenaanugrahasya raajatva. m bhavati| (aiōnios g166)
Romans 6:22 (romi.na.h 6:22)
(parallel missing)
kintu saamprata. m yuuya. m paapasevaato muktaa. h santa ii"svarasya bh. rtyaa. abhavata tasmaad yu. smaaka. m pavitratvaruupa. m labhyam anantajiivanaruupa nca phalam aaste| (aiōnios g166)
Romans 6:23 (romi.na.h 6:23)
(parallel missing)
yata. h paapasya vetana. m mara. na. m kintvasmaaka. m prabhu. naa yii"sukhrii. s.tenaanantajiivanam ii"svaradatta. m paarito. sikam aaste| (aiōnios g166)
Romans 9:5 (romi.na.h 9:5)
(parallel missing)
tat kevala. m nahi kintu sarvvaadhyak. sa. h sarvvadaa saccidaananda ii"svaro ya. h khrii. s.ta. h so. api "saariirikasambandhena te. saa. m va. m"sasambhava. h| (aiōn g165)
Romans 10:7 (romi.na.h 10:7)
(parallel missing)
ko vaa pretalokam avaruhya khrii. s.ta. m m. rtaga. namadhyaad aane. syatiiti vaak manasi tvayaa na gaditavyaa| (Abyssos g12)
Romans 11:32 (romi.na.h 11:32)
(parallel missing)
ii"svara. h sarvvaan prati k. rpaa. m prakaa"sayitu. m sarvvaan avi"svaasitvena ga. nayati| (eleēsē g1653)
Romans 11:36 (romi.na.h 11:36)
(parallel missing)
yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti| (aiōn g165)
Romans 12:2 (romi.na.h 12:2)
(parallel missing)
apara. m yuuya. m saa. msaarikaa iva maacarata, kintu sva. m sva. m svabhaava. m paraavartya nuutanaacaari. no bhavata, tata ii"svarasya nide"sa. h kiid. rg uttamo graha. niiya. h sampuur. na"sceti yu. smaabhiranubhaavi. syate| (aiōn g165)
Romans 16:25 (romi.na.h 16:25)
(parallel missing)
puurvvakaalikayuge. su pracchannaa yaa mantra. naadhunaa prakaa"sitaa bhuutvaa bhavi. syadvaadilikhitagranthaga. nasya pramaa. naad vi"svaasena graha. naartha. m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate, (aiōnios g166)
Romans 16:26 (romi.na.h 16:26)
(parallel missing)
tasyaa mantra. naayaa j naana. m labdhvaa mayaa ya. h susa. mvaado yii"sukhrii. s.tamadhi pracaaryyate, tadanusaaraad yu. smaan dharmme susthiraan karttu. m samartho yo. advitiiya. h (aiōnios g166)
Romans 16:27 (romi.na.h 16:27)
(parallel missing)
sarvvaj na ii"svarastasya dhanyavaado yii"sukhrii. s.tena santata. m bhuuyaat| iti| (aiōn g165)
1 Corinthians 1:20 (1 karinthina.h 1:20)
(parallel missing)
j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana. m kimii"svare. na mohiik. rta. m nahi? (aiōn g165)
1 Corinthians 2:6 (1 karinthina.h 2:6)
(parallel missing)
vaya. m j naana. m bhaa. saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana. m nahi, ihalokasya na"svaraa. naam adhipatiinaa. m vaa j naana. m nahi; (aiōn g165)
1 Corinthians 2:7 (1 karinthina.h 2:7)
(parallel missing)
kintu kaalaavasthaayaa. h puurvvasmaad yat j naanam asmaaka. m vibhavaartham ii"svare. na ni"scitya pracchanna. m tanniguu. dham ii"svariiyaj naana. m prabhaa. saamahe| (aiōn g165)
1 Corinthians 2:8 (1 karinthina.h 2:8)
(parallel missing)
ihalokasyaadhipatiinaa. m kenaapi tat j naana. m na labdha. m, labdhe sati te prabhaavavi"si. s.ta. m prabhu. m kru"se naahani. syan| (aiōn g165)
1 Corinthians 3:18 (1 karinthina.h 3:18)
(parallel missing)
kopi sva. m na va ncayataa. m| yu. smaaka. m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha. m muu. dho bhavatu| (aiōn g165)
1 Corinthians 8:13 (1 karinthina.h 8:13)
(parallel missing)
ato heto. h pi"sitaa"sana. m yadi mama bhraatu rvighnasvaruupa. m bhavet tarhyaha. m yat svabhraatu rvighnajanako na bhaveya. m tadartha. m yaavajjiivana. m pi"sita. m na bhok. sye| (aiōn g165)
1 Corinthians 10:11 (1 karinthina.h 10:11)
(parallel missing)
taan prati yaanyetaani jagha. tire taanyasmaaka. m nidar"sanaani jagata. h "se. sayuge varttamaanaanaam asmaaka. m "sik. saartha. m likhitaani ca babhuuvu. h| (aiōn g165)
1 Corinthians 15:55 (1 karinthina.h 15:55)
(parallel missing)
m. rtyo te ka. n.taka. m kutra paraloka jaya. h kka te|| (Hadēs g86)
2 Corinthians 4:4 (2 karinthina.h 4:4)
(parallel missing)
yata ii"svarasya pratimuurtti rya. h khrii. s.tastasya tejasa. h susa. mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo. avi"svaasinaa. m j naananayanam andhiik. rtavaan etasyodaahara. na. m te bhavanti| (aiōn g165)
2 Corinthians 4:17 (2 karinthina.h 4:17)
(parallel missing)
k. sa. namaatrasthaayi yadetat laghi. s.tha. m du. hkha. m tad atibaahulyenaasmaakam anantakaalasthaayi gari. s.thasukha. m saadhayati, (aiōnios g166)
2 Corinthians 4:18 (2 karinthina.h 4:18)
(parallel missing)
yato vaya. m pratyak. saan vi. sayaan anuddi"syaapratyak. saan uddi"saama. h| yato heto. h pratyak. savi. sayaa. h k. sa. namaatrasthaayina. h kintvapratyak. saa anantakaalasthaayina. h| (aiōnios g166)
2 Corinthians 5:1 (2 karinthina.h 5:1)
(parallel missing)
aparam asmaakam etasmin paarthive duu. syaruupe ve"smani jiir. ne satii"svare. na nirmmitam akarak. rtam asmaakam anantakaalasthaayi ve"smaika. m svarge vidyata iti vaya. m jaaniima. h| (aiōnios g166)
2 Corinthians 9:9 (2 karinthina.h 9:9)
(parallel missing)
etasmin likhitamaaste, yathaa, vyayate sa jano raaya. m durgatebhyo dadaati ca| nityasthaayii ca taddharmma. h (aiōn g165)
2 Corinthians 11:31 (2 karinthina.h 11:31)
(parallel missing)
mayaa m. r.saavaakya. m na kathyata iti nitya. m pra"sa. msaniiyo. asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro jaanaati| (aiōn g165)
Galatians 1:4 (gaalaatina.h 1:4)
(parallel missing)
asmaaka. m taate"svaresyecchaanusaare. na varttamaanaat kutsitasa. msaaraad asmaan nistaarayitu. m yo (aiōn g165)
Galatians 1:5 (gaalaatina.h 1:5)
(parallel missing)
yii"surasmaaka. m paapahetoraatmotsarga. m k. rtavaan sa sarvvadaa dhanyo bhuuyaat| tathaastu| (aiōn g165)
Galatians 6:8 (gaalaatina.h 6:8)
(parallel missing)
sva"sariiraartha. m yena biijam upyate tena "sariiraad vinaa"saruupa. m "sasya. m lapsyate kintvaatmana. h k. rte yena biijam upyate tenaatmato. anantajiivitaruupa. m "sasya. m lapsyate| (aiōnios g166)
Ephesians 1:21 (iphi.si.na.h 1:21)
(parallel missing)
adhipatitvapada. m "saasanapada. m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te. saa. m sarvve. saam uurddhve svarge nijadak. si. napaar"sve tam upave"sitavaan, (aiōn g165)
Ephesians 2:1 (iphi.si.na.h 2:1)
(parallel missing)
puraa yuuyam aparaadhai. h paapai"sca m. rtaa. h santastaanyaacaranta ihalokasya sa. msaaraanusaare. naakaa"saraajyasyaadhipatim (aiōn g165)
Ephesians 2:7 (iphi.si.na.h 2:7)
(parallel missing)
ittha. m sa khrii. s.tena yii"sunaasmaan prati svahitai. sitayaa bhaaviyuge. su svakiiyaanugrahasyaanupama. m nidhi. m prakaa"sayitum icchati| (aiōn g165)
Ephesians 3:9 (iphi.si.na.h 3:9)
(parallel missing)
kaalaavasthaata. h puurvvasmaacca yo niguu. dhabhaava ii"svare gupta aasiit tadiiyaniyama. m sarvvaan j naapayaami| (aiōn g165)
Ephesians 3:12 (iphi.si.na.h 3:12)
(parallel missing)
praaptavantastamasmaaka. m prabhu. m yii"su. m khrii. s.tamadhi sa kaalaavasthaayaa. h puurvva. m ta. m manoratha. m k. rtavaan| (aiōn g165)
Ephesians 3:21 (iphi.si.na.h 3:21)
(parallel missing)
khrii. s.tayii"sunaa samite rmadhye sarvve. su yuge. su tasya dhanyavaado bhavatu| iti| (aiōn g165)
Ephesians 6:12 (iphi.si.na.h 6:12)
(parallel missing)
yata. h kevala. m raktamaa. msaabhyaam iti nahi kintu kart. rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi. h svargodbhavai rdu. s.taatmabhireva saarddham asmaabhi ryuddha. m kriyate| (aiōn g165)
Philippians 4:20 (philipina.h 4:20)
(parallel missing)
asmaaka. m piturii"svarasya dhanyavaado. anantakaala. m yaavad bhavatu| aamen| (aiōn g165)
Colossians 1:26 (kalasina.h 1:26)
(parallel missing)
tat niguu. dha. m vaakya. m puurvvayuge. su puurvvapuru. sebhya. h pracchannam aasiit kintvidaanii. m tasya pavitralokaanaa. m sannidhau tena praakaa"syata| (aiōn g165)
2 Thessalonians 1:9 (2 thi.salaniikina.h 1:9)
(parallel missing)
te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa. m da. n.da. m lapsyante, (aiōnios g166)
2 Thessalonians 2:16 (2 thi.salaniikina.h 2:16)
(parallel missing)
asmaaka. m prabhu ryii"sukhrii. s.tastaata ii"svara"scaarthato yo yu. smaasu prema k. rtavaan nityaa nca saantvanaam anugrahe. nottamapratyaa"saa nca yu. smabhya. m dattavaan (aiōnios g166)
1 Timothy 1:16 (1 tiimathiya.h 1:16)
(parallel missing)
te. saa. m paapinaa. m madhye. aha. m prathama aasa. m kintu ye maanavaa anantajiivanapraaptyartha. m tasmin vi"svasi. syanti te. saa. m d. r.s. taante mayi prathame yii"sunaa khrii. s.tena svakiiyaa k. rtsnaa cirasahi. s.nutaa yat prakaa"syate tadarthamevaaham anukampaa. m praaptavaan| (aiōnios g166)
1 Timothy 1:17 (1 tiimathiya.h 1:17)
(parallel missing)
anaadirak. sayo. ad. r"syo raajaa yo. advitiiya. h sarvvaj na ii"svarastasya gaurava. m mahimaa caanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
1 Timothy 6:12 (1 tiimathiya.h 6:12)
(parallel missing)
vi"svaasaruupam uttamayuddha. m kuru, anantajiivanam aalambasva yatastadartha. m tvam aahuuto. abhava. h, bahusaak. si. naa. m samak. sa ncottamaa. m pratij naa. m sviik. rtavaan| (aiōnios g166)
1 Timothy 6:16 (1 tiimathiya.h 6:16)
(parallel missing)
amarataayaa advitiiya aakara. h, agamyatejonivaasii, marttyaanaa. m kenaapi na d. r.s. ta. h kenaapi na d. r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa. m| aamen| (aiōnios g166)
1 Timothy 6:17 (1 tiimathiya.h 6:17)
(parallel missing)
ihaloke ye dhaninaste cittasamunnati. m capale dhane vi"svaasa nca na kurvvataa. m kintu bhogaartham asmabhya. m pracuratvena sarvvadaataa (aiōn g165)
2 Timothy 1:9 (2 tiimathiya.h 1:9)
(parallel missing)
so. asmaan paritraa. napaatraa. ni k. rtavaan pavitre. naahvaanenaahuutavaa. m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa. nasya prasaadasya ca k. rte tat k. rtavaan| sa prasaada. h s. r.s. te. h puurvvakaale khrii. s.tena yii"sunaasmabhyam adaayi, (aiōnios g166)
2 Timothy 2:10 (2 tiimathiya.h 2:10)
(parallel missing)
khrii. s.tena yii"sunaa yad anantagauravasahita. m paritraa. na. m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha. m te. saa. m nimitta. m sarvvaa. nyetaani sahe| (aiōnios g166)
2 Timothy 4:10 (2 tiimathiya.h 4:10)
(parallel missing)
yato diimaa aihikasa. msaaram iihamaano maa. m parityajya thi. salaniikii. m gatavaan tathaa krii. ski rgaalaatiyaa. m gatavaan tiita"sca daalmaatiyaa. m gatavaan| (aiōn g165)
2 Timothy 4:18 (2 tiimathiya.h 4:18)
(parallel missing)
apara. m sarvvasmaad du. skarmmata. h prabhu rmaam uddhari. syati nijasvargiiyaraajya. m netu. m maa. m taarayi. syati ca| tasya dhanyavaada. h sadaakaala. m bhuuyaat| aamen| (aiōn g165)
Titus 1:1 (tiita.h 1:1)
(parallel missing)
anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana. m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha. m (aiōnios g166)
Titus 2:12 (tiita.h 2:12)
(parallel missing)
sa caasmaan ida. m "sik. syati yad vayam adharmma. m saa. msaarikaabhilaa. saa. m"scaana"ngiik. rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama. h, (aiōn g165)
Titus 3:7 (tiita.h 3:7)
(parallel missing)
ittha. m vaya. m tasyaanugrahe. na sapu. nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari. no jaataa. h| (aiōnios g166)
Philemon 1:15 (philomona.h 1:15)
(parallel missing)
ko jaanaati k. sa. nakaalaartha. m tvattastasya vicchedo. abhavad etasyaayam abhipraayo yat tvam anantakaalaartha. m ta. m lapsyase (aiōnios g166)
Hebrews 1:2 (ibri.na.h 1:2)
(parallel missing)
sa etasmin "se. sakaale nijaputre. naasmabhya. m kathitavaan| sa ta. m putra. m sarvvaadhikaari. na. m k. rtavaan tenaiva ca sarvvajaganti s. r.s. tavaan| (aiōn g165)
Hebrews 1:8 (ibri.na.h 1:8)
(parallel missing)
kintu putramuddi"sya tenokta. m, yathaa, "he ii"svara sadaa sthaayi tava si. mhaasana. m bhavet| yaathaarthyasya bhavedda. n.do raajada. n.dastvadiiyaka. h| (aiōn g165)
Hebrews 5:6 (ibri.na.h 5:6)
(parallel missing)
tadvad anyagiite. apiidamukta. m, tva. m malkii. sedaka. h "sre. nyaa. m yaajako. asi sadaatana. h| (aiōn g165)
Hebrews 5:9 (ibri.na.h 5:9)
(parallel missing)
ittha. m siddhiibhuuya nijaaj naagraahi. naa. m sarvve. saam anantaparitraa. nasya kaara. nasvaruupo. abhavat| (aiōnios g166)
Hebrews 6:2 (ibri.na.h 6:2)
(parallel missing)
anantakaalasthaayivicaaraaj naa caitai. h punarbhittimuula. m na sthaapayanta. h khrii. s.tavi. sayaka. m prathamopade"sa. m pa"scaatk. rtya siddhi. m yaavad agrasaraa bhavaama| (aiōnios g166)
Hebrews 6:5 (ibri.na.h 6:5)
(parallel missing)
ii"svarasya suvaakya. m bhaavikaalasya "sakti ncaasvaditavanta"sca te bhra. s.tvaa yadi (aiōn g165)
Hebrews 6:20 (ibri.na.h 6:20)
(parallel missing)
tatraivaasmaakam agrasaro yii"su. h pravi"sya malkii. sedaka. h "sre. nyaa. m nityasthaayii yaajako. abhavat| (aiōn g165)
Hebrews 7:17 (ibri.na.h 7:17)
(parallel missing)
yata ii"svara ida. m saak. sya. m dattavaan, yathaa, "tva. m maklii. sedaka. h "sre. nyaa. m yaajako. asi sadaatana. h|" (aiōn g165)
Hebrews 7:22 (ibri.na.h 7:22)
(parallel missing)
"parame"sa ida. m "sepe na ca tasmaannivartsyate| tva. m malkii. sedaka. h "sre. nyaa. m yaajako. asi sadaatana. h|" (aiōn g165)
Hebrews 7:24 (ibri.na.h 7:24)
(parallel missing)
kintvasaavanantakaala. m yaavat ti. s.thati tasmaat tasya yaajakatva. m na parivarttaniiya. m| (aiōn g165)
Hebrews 7:28 (ibri.na.h 7:28)
(parallel missing)
yato vyavasthayaa ye mahaayaajakaa niruupyante te daurbbalyayuktaa maanavaa. h kintu vyavasthaata. h para. m "sapathayuktena vaakyena yo mahaayaajako niruupita. h so. anantakaalaartha. m siddha. h putra eva| (aiōn g165)
Hebrews 9:12 (ibri.na.h 9:12)
(parallel missing)
chaagaanaa. m govatsaanaa. m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak. rtva eva mahaapavitrasthaana. m pravi"syaanantakaalikaa. m mukti. m praaptavaan| (aiōnios g166)
Hebrews 9:14 (ibri.na.h 9:14)
(parallel missing)
tarhi ki. m manyadhve ya. h sadaatanenaatmanaa ni. skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii. s.tasya rudhire. na yu. smaaka. m manaa. msyamare"svarasya sevaayai ki. m m. rtyujanakebhya. h karmmabhyo na pavitriikaari. syante? (aiōnios g166)
Hebrews 9:15 (ibri.na.h 9:15)
(parallel missing)
sa nuutananiyamasya madhyastho. abhavat tasyaabhipraayo. aya. m yat prathamaniyamala"nghanaruupapaapebhyo m. rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada. h pratij naaphala. m labheran| (aiōnios g166)
Hebrews 9:26 (ibri.na.h 9:26)
(parallel missing)
karttavye sati jagata. h s. r.s. tikaalamaarabhya bahuvaara. m tasya m. rtyubhoga aava"syako. abhavat; kintvidaanii. m sa aatmotsarge. na paapanaa"saartham ekak. rtvo jagata. h "se. sakaale pracakaa"se| (aiōn g165)
Hebrews 11:3 (ibri.na.h 11:3)
(parallel missing)
aparam ii"svarasya vaakyena jagantyas. rjyanta, d. r.s. tavastuuni ca pratyak. savastubhyo nodapadyantaitad vaya. m vi"svaasena budhyaamahe| (aiōn g165)
Hebrews 13:8 (ibri.na.h 13:8)
(parallel missing)
yii"su. h khrii. s.ta. h "svo. adya sadaa ca sa evaaste| (aiōn g165)
Hebrews 13:20 (ibri.na.h 13:20)
(parallel missing)
anantaniyamasya rudhire. na vi"si. s.to mahaan me. sapaalako yena m. rtaga. namadhyaat punaraanaayi sa "saantidaayaka ii"svaro (aiōnios g166)
Hebrews 13:21 (ibri.na.h 13:21)
(parallel missing)
nijaabhimatasaadhanaaya sarvvasmin satkarmma. ni yu. smaan siddhaan karotu, tasya d. r.s. tau ca yadyat tu. s.tijanaka. m tadeva yu. smaaka. m madhye yii"sunaa khrii. s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen| (aiōn g165)
James 3:6 (yaakuuba.h 3:6)
(parallel missing)
rasanaapi bhaved vahniradharmmaruupapi. s.tape| asmada"nge. su rasanaa taad. r"sa. m santi. s.thati saa k. rtsna. m deha. m kala"nkayati s. r.s. tirathasya cakra. m prajvalayati narakaanalena jvalati ca| (Geenna g1067)
1 Peter 1:23 (1 pitara.h 1:23)
(parallel missing)
yasmaad yuuya. m k. saya. niiyaviiryyaat nahi kintvak. saya. niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g. rhiitavanta. h| (aiōn g165)
1 Peter 1:25 (1 pitara.h 1:25)
(parallel missing)
kintu vaakya. m pare"sasyaanantakaala. m viti. s.thate| tadeva ca vaakya. m susa. mvaadena yu. smaakam antike prakaa"sita. m| (aiōn g165)
1 Peter 4:11 (1 pitara.h 4:11)
(parallel missing)
yo vaakya. m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi. saye yii"sukhrii. s.tene"svarasya gaurava. m prakaa"syataa. m tasyaiva gaurava. m paraakrama"sca sarvvadaa bhuuyaat| aamena| (aiōn g165)
1 Peter 5:10 (1 pitara.h 5:10)
(parallel missing)
k. sa. nikadu. hkhabhogaat param asmabhya. m khrii. s.tena yii"sunaa svakiiyaanantagauravadaanaartha. m yo. asmaan aahuutavaan sa sarvvaanugraahii"svara. h svaya. m yu. smaan siddhaan sthiraan sabalaan ni"scalaa. m"sca karotu| (aiōnios g166)
1 Peter 5:11 (1 pitara.h 5:11)
(parallel missing)
tasya gaurava. m paraakrama"scaanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
2 Peter 1:11 (2 pitara.h 1:11)
(parallel missing)
yato. anena prakaare. naasmaaka. m prabhostraat. r ryii"sukhrii. s.tasyaanantaraajyasya prave"sena yuuya. m sukalena yojayi. syadhve| (aiōnios g166)
2 Peter 2:4 (2 pitara.h 2:4)
(parallel missing)
ii"svara. h k. rtapaapaan duutaan na k. samitvaa timira"s. r"nkhalai. h paataale ruddhvaa vicaaraartha. m samarpitavaan| (Tartaroō g5020)
2 Peter 3:18 (2 pitara.h 3:18)
(parallel missing)
kintvasmaaka. m prabhostraatu ryii"sukhrii. s.tasyaanugrahe j naane ca varddhadhva. m| tasya gauravam idaanii. m sadaakaala nca bhuuyaat| aamen| (aiōn g165)
The life was revealed, and we have seen, and testify, and declare to you this eternal life which was with the Father and was revealed to us. (aiōnios g166)
sa jiivanasvaruupa. h prakaa"sata vaya nca ta. m d. r.s. tavantastamadhi saak. sya. m dadma"sca, ya"sca pitu. h sannidhaavavarttataasmaaka. m samiipe prakaa"sata ca tam anantajiivanasvaruupa. m vaya. m yu. smaan j naapayaama. h| (aiōnios g166)
The world and its lusts are passing away, but whoever does the will of God stays forever. (aiōn g165)
sa. msaarastadiiyaabhilaa. sa"sca vyatyeti kintu ya ii"svarasye. s.ta. m karoti so. anantakaala. m yaavat ti. s.thati| (aiōn g165)
This is the promise that He has promised to us - eternal life. (aiōnios g166)
sa ca pratij nayaasmabhya. m yat pratij naatavaan tad anantajiivana. m| (aiōnios g166)
Whoever hates his brother or sister is a murderer, and you know that no murderer has eternal life living in him. (aiōnios g166)
ya. h ka"scit svabhraatara. m dve. s.ti sa. m naraghaatii ki ncaanantajiivana. m naraghaatina. h kasyaapyantare naavati. s.thate tad yuuya. m jaaniitha| (aiōnios g166)
This is the witness, that God has given us eternal life, and this life is in His Son. (aiōnios g166)
tacca saak. syamida. m yad ii"svaro. asmabhyam anantajiivana. m dattavaan tacca jiivana. m tasya putre vidyate| (aiōnios g166)
I have written these things to you who believe in the name of God’s Son, so that you may know that you have eternal life. (aiōnios g166)
ii"svaraputrasya naamni yu. smaan pratyetaani mayaa likhitaani tasyaabhipraayo. aya. m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca| (aiōnios g166)
We know that God’s Son has come, and has given us understanding, so that we might know Him who is true. We are in Him who is true, in His Son Jesus Christ. This is the true God and eternal life. (aiōnios g166)
aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana. m praapnuyaamastaad. r"sii. m dhiyam asmabhya. m dattavaan iti jaaniimastasmin satyamaye. arthatastasya putre yii"sukhrii. s.te ti. s.thaama"sca; sa eva satyamaya ii"svaro. anantajiivanasvaruupa"scaasti| (aiōnios g166)
because of the truth which lives in us and will be with us forever: (aiōn g165)
satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn g165)
Jude 1:6 (yihuudaa.h 1:6)
(parallel missing)
ye ca svargaduutaa. h sviiyakart. rtvapade na sthitvaa svavaasasthaana. m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye. adha. hsthaane sadaasthaayibhi rbandhanairabadhnaat| (aïdios g126)
Jude 1:7 (yihuudaa.h 1:7)
(parallel missing)
apara. m sidomam amoraa tannika. tasthanagaraa. ni caite. saa. m nivaasinastatsamaruupa. m vyabhicaara. m k. rtavanto vi. samamaithunasya ce. s.tayaa vipatha. m gatavanta"sca tasmaat taanyapi d. r.s. taantasvaruupaa. ni bhuutvaa sadaatanavahninaa da. n.da. m bhu njate| (aiōnios g166)
Jude 1:13 (yihuudaa.h 1:13)
(parallel missing)
svakiiyalajjaaphe. nodvamakaa. h praca. n.daa. h saamudratara"ngaa. h sadaakaala. m yaavat ghoratimirabhaagiini bhrama. nakaarii. ni nak. satraa. ni ca bhavanti| (aiōn g165)
Jude 1:21 (yihuudaa.h 1:21)
(parallel missing)
ii"svarasya premnaa svaan rak. sata, anantajiivanaaya caasmaaka. m prabho ryii"sukhrii. s.tasya k. rpaa. m pratiik. sadhva. m| (aiōnios g166)
Jude 1:25 (yihuudaa.h 1:25)
(parallel missing)
yo. asmaakam advitiiyastraa. nakarttaa sarvvaj na ii"svarastasya gaurava. m mahimaa paraakrama. h kart. rtva ncedaaniim anantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
Revelation 1:6 (prakaasita.m 1:6)
(parallel missing)
yo. asmaasu priitavaan svarudhire. naasmaan svapaapebhya. h prak. saalitavaan tasya piturii"svarasya yaajakaan k. rtvaasmaan raajavarge niyuktavaa. m"sca tasmin mahimaa paraakrama"scaanantakaala. m yaavad varttataa. m| aamen| (aiōn g165)
Revelation 1:18 (prakaasita.m 1:18)
(parallel missing)
aham amarastathaapi m. rtavaan kintu pa"syaaham anantakaala. m yaavat jiivaami| aamen| m. rtyo. h paralokasya ca ku njikaa mama hastagataa. h| (aiōn g165, Hadēs g86)
Revelation 4:9 (prakaasita.m 4:9)
(parallel missing)
ittha. m tai. h praa. nibhistasyaanantajiivina. h si. mhaasanopavi. s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite (aiōn g165)
Revelation 4:10 (prakaasita.m 4:10)
(parallel missing)
te caturvi. m"satipraaciinaa api tasya si. mhaasanopavi. s.tasyaantike pra. ninatya tam anantajiivina. m pra. namanti sviiyakirii. taa. m"sca si. mhaasanasyaantike nik. sipya vadanti, (aiōn g165)
Revelation 5:13 (prakaasita.m 5:13)
(parallel missing)
apara. m svargamarttyapaataalasaagare. su yaani vidyante te. saa. m sarvve. saa. m s. r.s. tavastuunaa. m vaagiya. m mayaa "srutaa, pra"sa. msaa. m gaurava. m "sauryyam aadhipatya. m sanaatana. m| si. mhasanopavi. s.ta"sca me. savatsa"sca gacchataa. m| (aiōn g165)
Revelation 6:8 (prakaasita.m 6:8)
(parallel missing)
tata. h paa. n.duravar. na eko. a"svo mayaa d. r.s. ta. h, tadaarohi. no naama m. rtyuriti paraloka"sca tam anucarati kha"ngena durbhik. se. na mahaamaaryyaa vanyapa"subhi"sca lokaanaa. m badhaaya p. rthivyaa"scaturthaa. m"sasyaadhipatya. m tasmaa adaayi| (Hadēs g86)
Revelation 7:12 (prakaasita.m 7:12)
(parallel missing)
tathaastu dhanyavaada"sca tejo j naana. m pra"sa. msana. m| "sauryya. m paraakrama"scaapi "sakti"sca sarvvameva tat| varttataamii"svare. asmaaka. m nitya. m nitya. m tathaastviti| (aiōn g165)
Revelation 9:1 (prakaasita.m 9:1)
(parallel missing)
tata. h para. m saptamaduutena tuuryyaa. m vaaditaayaa. m gaganaat p. rthivyaa. m nipatita ekastaarako mayaa d. r.s. ta. h, tasmai rasaatalakuupasya ku njikaadaayi| (Abyssos g12)
Revelation 9:2 (prakaasita.m 9:2)
(parallel missing)
tena rasaatalakuupe mukte mahaagniku. n.dasya dhuuma iva dhuumastasmaat kuupaad udgata. h| tasmaat kuupadhuumaat suuryyaakaa"sau timiraav. rtau| (Abyssos g12)
Revelation 9:11 (prakaasita.m 9:11)
(parallel missing)
te. saa. m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa. sayaa abaddon yuunaaniiyabhaa. sayaa ca apalluyon arthato vinaa"saka iti| (Abyssos g12)
Revelation 10:6 (prakaasita.m 10:6)
(parallel missing)
apara. m svargaad yasya ravo mayaa"sraavi sa puna rmaa. m sambhaavyaavadat tva. m gatvaa samudramedinyosti. s.thato duutasya karaat ta. m vistiir. na k. sudragrantha. m g. rhaa. na, tena mayaa duutasamiipa. m gatvaa kathita. m grantho. asau diiyataa. m| (aiōn g165)
Revelation 11:7 (prakaasita.m 11:7)
(parallel missing)
apara. m tayo. h saak. sye samaapte sati rasaatalaad yenotthitavya. m sa pa"sustaabhyaa. m saha yuddhvaa tau je. syati hani. syati ca| (Abyssos g12)
Revelation 11:15 (prakaasita.m 11:15)
(parallel missing)
anantara. m saptaduutena tuuryyaa. m vaaditaayaa. m svarga uccai. h svarairvaagiya. m kiirttitaa, raajatva. m jagato yadyad raajya. m tadadhunaabhavat| asmatprabhostadiiyaabhi. siktasya taarakasya ca| tena caanantakaaliiya. m raajatva. m prakari. syate|| (aiōn g165)
Revelation 14:6 (prakaasita.m 14:6)
(parallel missing)
anantaram aakaa"samadhyeno. d.diiyamaano. apara eko duuto mayaa d. r.s. ta. h so. anantakaaliiya. m susa. mvaada. m dhaarayati sa ca susa. mvaada. h sarvvajaatiiyaan sarvvava. m"siiyaan sarvvabhaa. saavaadina. h sarvvade"siiyaa. m"sca p. rthiviinivaasina. h prati tena gho. sitavya. h| (aiōnios g166)
Revelation 14:11 (prakaasita.m 14:11)
(parallel missing)
te. saa. m yaatanaayaa dhuumo. anantakaala. m yaavad udgami. syati ye ca pa"su. m tasya pratimaa nca puujayanti tasya naamno. a"nka. m vaa g. rhlanti te divaani"sa. m ka ncana viraama. m na praapsyanti| (aiōn g165)
Revelation 15:7 (prakaasita.m 15:7)
(parallel missing)
apara. m catur. naa. m praa. ninaam ekastebhya. h saptaduutebhya. h saptasuvar. naka. msaan adadaat| (aiōn g165)
Revelation 17:8 (prakaasita.m 17:8)
(parallel missing)
tvayaa d. r.s. to. asau pa"suraasiit nedaanii. m varttate kintu rasaatalaat tenodetavya. m vinaa"sa"sca gantavya. h| tato ye. saa. m naamaani jagata. h s. r.s. tikaalam aarabhya jiivanapustake likhitaani na vidyante te p. rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta. m pa"su. m d. r.s. tvaa"scaryya. m ma. msyante| (Abyssos g12)
Revelation 19:3 (prakaasita.m 19:3)
(parallel missing)
punarapi tairidamukta. m yathaa, bruuta pare"svara. m dhanya. m yannitya. m nityameva ca| tasyaa daahasya dhuumo. asau di"samuurddhvamude. syati|| (aiōn g165)
Revelation 19:20 (prakaasita.m 19:20)
(parallel missing)
tata. h sa pa"su rdh. rto ya"sca mithyaabhavi. syadvaktaa tasyaantike citrakarmmaa. ni kurvvan taireva pa"sva"nkadhaari. nastatpratimaapuujakaa. m"sca bhramitavaan so. api tena saarddha. m dh. rta. h| tau ca vahnigandhakajvalitahrade jiivantau nik. siptau| (Limnē Pyr g3041 g4442)
Revelation 20:1 (prakaasita.m 20:1)
(parallel missing)
tata. h para. m svargaad avarohan eko duuto mayaa d. r.s. tastasya kare ramaatalasya ku njikaa mahaa"s. r"nkhala ncaika. m ti. s.thata. h| (Abyssos g12)
Revelation 20:3 (prakaasita.m 20:3)
(parallel missing)
apara. m rasaatale ta. m nik. sipya tadupari dvaara. m ruddhvaa mudraa"nkitavaan yasmaat tad var. sasahasra. m yaavat sampuur. na. m na bhavet taavad bhinnajaatiiyaastena puna rna bhramitavyaa. h| tata. h param alpakaalaartha. m tasya mocanena bhavitavya. m| (Abyssos g12)
Revelation 20:10 (prakaasita.m 20:10)
(parallel missing)
te. saa. m bhramayitaa ca "sayataano vahnigandhakayo rhrade. arthata. h pa"su rmithyaabhavi. syadvaadii ca yatra ti. s.thatastatraiva nik. sipta. h, tatraanantakaala. m yaavat te divaani"sa. m yaatanaa. m bhok. syante| (aiōn g165, Limnē Pyr g3041 g4442)
Revelation 20:13 (prakaasita.m 20:13)
(parallel missing)
tadaanii. m samudre. na svaantarasthaa m. rtajanaa. h samarpitaa. h, m. rtyuparalokaabhyaamapi svaantarasthaa m. rtajanaa. h sarmipataa. h, te. saa ncaikaikasya svakriyaanuyaayii vicaara. h k. rta. h| (Hadēs g86)
Revelation 20:14 (prakaasita.m 20:14)
(parallel missing)
apara. m m. rtyuparalokau vahnihrade nik. siptau, e. sa eva dvitiiyo m. rtyu. h| (Hadēs g86, Limnē Pyr g3041 g4442)
Revelation 20:15 (prakaasita.m 20:15)
(parallel missing)
yasya kasyacit naama jiivanapustake likhita. m naavidyata sa eva tasmin vahnihrade nyak. sipyata| (Limnē Pyr g3041 g4442)
Revelation 21:8 (prakaasita.m 21:8)
(parallel missing)
kintu bhiitaanaam avi"svaasinaa. m gh. r.nyaanaa. m narahant. r.naa. m ve"syaagaaminaa. m mohakaanaa. m devapuujakaanaa. m sarvve. saam an. rtavaadinaa ncaa. m"so vahnigandhakajvalitahrade bhavi. syati, e. sa eva dvitiiyo m. rtyu. h| (Limnē Pyr g3041 g4442)
Revelation 22:5 (prakaasita.m 22:5)
(parallel missing)
tadaanii. m raatri. h puna rna bhavi. syati yata. h prabhu. h parame"svarastaan diipayi. syati te caanantakaala. m yaavad raajatva. m kari. syante| (aiōn g165)

EGL > Aionian Verses: 35
SVE > Aionian Verses: 200