< John 18 >

1 When Jesus had said these things, He went with His disciples across the Kidron ravine, where there was a garden, into which He and His disciples entered.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Now Judas, who was betraying Him, also knew the place, because Jesus had often met there with His disciples.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Then Judas, leading a detachment of soldiers and officers from the chief priests and Pharisees, came there with lanterns, torches, and weapons.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Therefore Jesus, knowing everything that would happen to Him, went forward and asked them, “Who are you looking for?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 They answered, “Jesus of Nazareth.” Jesus told them, “I AM.” Judas, who betrayed Him, also stood with them.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Now when He told them, “I AM,” they drew back and fell to the ground.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Then He asked them again, “Who are you looking for?” They said, “Jesus of Nazareth.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jesus answered, “I told you that I AM. So, if you are looking for me, let these go their way,”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 that the saying might be fulfilled which He spoke, “I have lost none of those who You gave me.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Then Simon Peter, having a sword, drew it and struck the high priest’s servant, and cut off his right ear. The servant’s name was Malchus.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 So Jesus told Peter, “Put your sword into its sheath! Shouldn’t I drink the cup that my Father has given me?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Then the detachment of soldiers and their commander and the officers of the Jews arrested Jesus and tied Him up.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 They led Him away to Annas first, because he was the father-in-law of Caiaphas, who was high priest that year.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 It was Caiaphas who advised the Jews that it was expedient that one man should die for the people.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Simon Peter was following Jesus, and so was another disciple. Since the high priest knew that disciple, he entered with Jesus into the high priest’s court,
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 but Peter was standing just outside the door. So the other disciple, who the high priest knew, went out and spoke to the woman who guarded the door, and brought Peter in.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Then the maidservant who kept the door asked Peter, “You aren’t one of this man’s disciples, too, are you?” He said, “I am not.”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Because it was cold, the servants and the officers were standing there warming themselves, having made a charcoal fire. Peter was also with them, standing and warming himself.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Then the high priest asked Jesus about His disciples and His doctrine.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jesus answered him, “I have spoken openly to the world. I always taught in synagogues, and in the temple, where all the Jews come together. I said nothing in secret.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Why do you ask me? Ask those who have heard me to tell you what I told them. They certainly know what I said.”
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 When He had said these things, one of the officers who stood by hit Jesus with the palm of his hand, saying, “Is that how you answer the high priest?”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jesus answered him, “If I have spoken evil, testify about the evil, but if I have spoken honestly, why do you hit me?”
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Then Annas sent Him, still bound, to Caiaphas, the high priest.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Now Simon Peter stood and warmed himself. Therefore they asked him, “You aren’t one of His disciples, too, are you?” He denied it, saying, “I am not!”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 One of the servants of the high priest, a relative of the man whose ear Peter cut off, said, “Didn’t I see you in the garden with Him?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Peter then denied it again, and immediately a rooster crowed.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Then they led Jesus from Caiaphas to the Praetorium. It was early morning. They themselves didn’t go into the Praetorium, so that they wouldn’t be defiled, and so that they might eat the Passover supper.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 So Pilate came out to them and asked, “What charges do you bring against this man?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 They answered, “If this man wasn’t a criminal, we wouldn’t have handed him over to you.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Then Pilate told them, “You take Him and judge Him according to your Law.” Therefore the Jews said to him, “It’s illegal for us to put anyone to death.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 This happened so that the words would be fulfilled which Jesus had spoken indicating the kind of death he was going to die.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Then Pilate went back into the Praetorium, summoned Jesus, and asked Him, “Are You the King of the Jews?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jesus answered, “Are you speaking for yourself about this, or did others tell you this about me?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilate answered, “I’m not a Jew, am I? Your own nation and the chief priests have delivered You to me. What have You done?”
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jesus answered, “My kingdom doesn’t belong to this world. If my kingdom did belong to this world, then my servants would be fighting to keep me from being delivered up to the Jews; but as it is, my kingdom isn’t from here.”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Pilate therefore asked Him, “So You are a king?” Jesus answered, “You are right in saying that I am a king. For this I have been born, and for this I have come into the world, to testify about the truth. Everyone who belongs to the truth listens to my voice.”
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 “What is truth?” Pilate asked. After asking this, he went out again to the Jews and said, “I find no basis for a charge against Him,
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 but you have a custom that I should release someone to you at the Passover. Therefore you decide: do you want me to release the King of the Jews to you?”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Then they all shouted back, saying, “Not this man, but Barabbas!” Now Barabbas was a robber.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< John 18 >