< Luke 10 >

1 After these things the Lord chose seventy others also, and sent them out two by two before His face, into every place and city, where He was about to come.
tata. h para. m prabhuraparaan saptati"si. syaan niyujya svaya. m yaani nagaraa. ni yaani sthaanaani ca gami. syati taani nagaraa. ni taani sthaanaani ca prati dvau dvau janau prahitavaan|
2 And He said to them, The harvest is indeed great, but the laborers are few: therefore pray you the Lord of the harvest, that He may send forth laborers into His harvest.
tebhya. h kathayaamaasa ca "sasyaani bahuuniiti satya. m kintu chedakaa alpe; tasmaaddheto. h "sasyak. setre chedakaan aparaanapi pre. sayitu. m k. setrasvaamina. m praarthayadhva. m|
3 Go: behold, I send you forth as lambs in the midst of wolves.
yuuya. m yaata, pa"syata, v. rkaa. naa. m madhye me. sa"saavakaaniva yu. smaan prahi. nomi|
4 Take neither purse, nor valise, nor sandals: salute no one by the way.
yuuya. m k. sudra. m mahad vaa vasanasampu. taka. m paadukaa"sca maa g. rhliita, maargamadhye kamapi maa namata ca|
5 Into whatsoever house you may enter, first say, Peace be unto this house.
apara nca yuuya. m yad yat nive"sana. m pravi"satha tatra nive"sanasyaasya ma"ngala. m bhuuyaaditi vaakya. m prathama. m vadata|
6 And if the son of peace may be there, your peace shall rest upon it: but if not, it shall return unto you.
tasmaat tasmin nive"sane yadi ma"ngalapaatra. m sthaasyati tarhi tanma"ngala. m tasya bhavi. syati, nocet yu. smaan prati paraavartti. syate|
7 Abide in the same house, eating and drinking those things which are with them: for the laborer is worthy of his hire. Go not from house to house.
apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata. h karmmakaarii jano bh. rtim arhati; g. rhaad g. rha. m maa yaasyatha|
8 Into whatsoever city you may enter and they may receive you, eat those things which are placed by you:
anyacca yu. smaasu kimapi nagara. m pravi. s.te. su lokaa yadi yu. smaakam aatithya. m kari. syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi. syatha|
9 and heal the sick who are in it, and say to them, The kingdom of God has come nigh unto you.
tannagarasthaan rogi. na. h svasthaan kari. syatha, ii"svariiya. m raajya. m yu. smaakam antikam aagamat kathaametaa nca pracaarayi. syatha|
10 And into whatsoever city you may enter, and they may not receive you, having come out into the streets of the same, say,
kintu kimapi pura. m yu. smaasu pravi. s.te. su lokaa yadi yu. smaakam aatithya. m na kari. syanti, tarhi tasya nagarasya panthaana. m gatvaa kathaametaa. m vadi. syatha,
11 Even the dust from your city, that cleaveth to our feet, do we wipe off against you: but know this, that the kingdom of God is at hand.
yu. smaaka. m nagariiyaa yaa dhuulyo. asmaasu samalagan taa api yu. smaaka. m praatikuulyena saak. syaartha. m sampaatayaama. h; tathaapii"svararaajya. m yu. smaaka. m samiipam aagatam iti ni"scita. m jaaniita|
12 For I say unto you, that it will be more tolerable in that day for Sodom than for that city.
aha. m yu. smabhya. m yathaartha. m kathayaami, vicaaradine tasya nagarasya da"saata. h sidomo da"saa sahyaa bhavi. syati|
13 Woe unto thee, Chorazin! woe unto thee, Bethsaida! for if the mighty works which were wrought in you had been in Tyre and Sidon, they would have repented long ago, sitting down in sackcloth and ashes.
haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad. r"saani aa"scaryyaa. ni karmmaa. nyakriyanta, taani karmmaa. ni yadi sorasiidono rnagarayorakaari. syanta, tadaa ito bahudinapuurvva. m tannivaasina. h "sa. navastraa. ni paridhaaya gaatre. su bhasma vilipya samupavi"sya samakhetsyanta|
14 Moreover it shall be more tolerable for Tyre and Sidon in the judgment than for you.
ato vicaaradivase yu. smaaka. m da"saata. h sorasiidonnivaasinaa. m da"saa sahyaa bhavi. syati|
15 And thou, Capernaum, art thou not exalted up to heaven? thou shalt be cast down to Hades. (Hadēs g86)
he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86)
16 He that heareth you heareth me; he that rejecteth you rejecteth me; and he that rejecteth me rejecteth Him that sent me.
yo jano yu. smaaka. m vaakya. m g. rhlaati sa mamaiva vaakya. m g. rhlaati; ki nca yo jano yu. smaakam avaj naa. m karoti sa mamaivaavaj naa. m karoti; yo jano mamaavaj naa. m karoti ca sa matprerakasyaivaavaj naa. m karoti|
17 And the seventy returned with joy, saying, Lord, even the demons are subordinated to us in thy name.
atha te saptati"si. syaa aanandena pratyaagatya kathayaamaasu. h, he prabho bhavato naamnaa bhuutaa apyasmaaka. m va"siibhavanti|
18 And He said to them, I saw Satan having fallen as the lightning from heaven.
tadaanii. m sa taan jagaada, vidyutamiva svargaat patanta. m "saitaanam adar"sam|
19 Behold I have given you authority to tread upon serpents and scorpions, and over all the power of the enemy; and nothing shall hurt you.
pa"syata sarpaan v. r"scikaan ripo. h sarvvaparaakramaa. m"sca padatalai rdalayitu. m yu. smabhya. m "sakti. m dadaami tasmaad yu. smaaka. m kaapi haani rna bhavi. syati|
20 Moreover do not rejoice in this, that the spirits are subject unto you; but rejoice that your names are written in the heavens.
bhuutaa yu. smaaka. m va"siibhavanti, etannimittat maa samullasata, svarge yu. smaaka. m naamaani likhitaani santiiti nimitta. m samullasata|
21 At the same hour He rejoiced in the Holy Spirit, and said, I praise thee, O Father, Lord of the heaven and the earth, because thou hast hidden these things from the wise and prudent, and revealed them to babes: yea, Father, because it was thus pleasing in thy sight.
tadgha. tikaayaa. m yii"su rmanasi jaataahlaada. h kathayaamaasa he svargap. rthivyorekaadhipate pitastva. m j naanavataa. m vidu. saa nca lokaanaa. m purastaat sarvvametad aprakaa"sya baalakaanaa. m purastaat praakaa"saya etasmaaddhetostvaa. m dhanya. m vadaami, he pitarittha. m bhavatu yad etadeva tava gocara uttamam|
22 And turning to His disciples, He said, All things have been delivered to me by my Father: and no one knoweth who the Son is, except the Father; and who the Father is, except the Son, and he to whom He may wish to reveal Him.
pitraa sarvvaa. ni mayi samarpitaani pitara. m vinaa kopi putra. m na jaanaati ki nca putra. m vinaa yasmai janaaya putrasta. m prakaa"sitavaan ta nca vinaa kopi pitara. m na jaanaati|
23 And turning to His disciples, privately He said, Happy are your eyes, seeing those things which you see.
tapa. h para. m sa "si. syaan prati paraav. rtya gupta. m jagaada, yuuyametaani sarvvaa. ni pa"syatha tato yu. smaaka. m cak. suu. m.si dhanyaani|
24 For I say unto you, that many kings and prophets desired to see those things which you see, and saw them not; and to hear those things which you hear, and heard them not.
yu. smaanaha. m vadaami, yuuya. m yaani sarvvaa. ni pa"syatha taani bahavo bhavi. syadvaadino bhuupataya"sca dra. s.tumicchantopi dra. s.tu. m na praapnuvan, yu. smaabhi ryaa yaa. h kathaa"sca "sruuyante taa. h "srotumicchantopi "srotu. m naalabhanta|
25 And behold, a certain lawyer stood up tempting Him, saying, Teacher, having done what shall I inherit eternal life? (aiōnios g166)
anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166)
26 He said to him, What has been written in the law? how do you read it?
yii"su. h pratyuvaaca, atraarthe vyavasthaayaa. m ki. m likhitamasti? tva. m kiid. rk pa. thasi?
27 And he responding said, Thou shalt love the Lord thy God with divine love from all thy heart, and with all thy soul, and with all thy strength, and with all thy mind; and thy neighbor as thyself.
tata. h sovadat, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvva"saktibhi. h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|
28 And He said to him, You answered correctly: do this, and you shall live.
tadaa sa kathayaamaasa, tva. m yathaartha. m pratyavoca. h, ittham aacara tenaiva jiivi. syasi|
29 But he, wishing to justify himself, said to Jesus, And who is my neighbor?
kintu sa jana. h sva. m nirddo. sa. m j naapayitu. m yii"su. m papraccha, mama samiipavaasii ka. h? tato yii"su. h pratyuvaaca,
30 Jesus responding said, A certain man was going down from Jerusalem to Jericho; and fell among thieves, who indeed having stripped him of his raiment, administered blows, went away, leaving him half dead.
eko jano yiruu"saalampuraad yiriihopura. m yaati, etarhi dasyuunaa. m kare. su patite te tasya vastraadika. m h. rtavanta. h tamaahatya m. rtapraaya. m k. rtvaa tyaktvaa yayu. h|
31 And by chance a certain priest came down that way: and seeing him, passed by on the other side.
akasmaad eko yaajakastena maarge. na gacchan ta. m d. r.s. tvaa maargaanyapaar"svena jagaama|
32 And likewise also a Levite, being at the place, coming and seeing, passed by on the other side.
ittham eko leviiyastatsthaana. m praapya tasyaantika. m gatvaa ta. m vilokyaanyena paar"svena jagaama|
33 And a certain Samaritan, on a journey, came near him: and seeing, had compassion on him,
kintveka. h "somiro. niiyo gacchan tatsthaana. m praapya ta. m d. r.s. tvaadayata|
34 and having come to him, he bound up his wounds, pouring in oil and wine: and having mounted him on his own beast, carried him to a tavern, and cared for him.
tasyaantika. m gatvaa tasya k. sate. su taila. m draak. saarasa nca prak. sipya k. sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag. rham aaniiya ta. m si. seve|
35 And on the morrow, taking out two denaria, gave them to the host, and said, Care for him; and whatsoever you expend in addition, on my return, I will pay you.
parasmin divase nijagamanakaale dvau mudraapaadau tadg. rhasvaamine dattvaavadat janamena. m sevasva tatra yo. adhiko vyayo bhavi. syati tamaha. m punaraagamanakaale pari"sotsyaami|
36 Which one of these three seems to you to have been the neighbor of him who fell among the thieves?
e. saa. m trayaa. naa. m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka. h? tvayaa ki. m budhyate?
37 And he said, The one having done mercy with him. And Jesus said to him, Go, thou, and do likewise.
tata. h sa vyavasthaapaka. h kathayaamaasa yastasmin dayaa. m cakaara| tadaa yii"su. h kathayaamaasa tvamapi gatvaa tathaacara|
38 And it came to pass while they were going round, He also came into a certain village: and a certain woman by name Martha received Him into her house.
tata. h para. m te gacchanta eka. m graama. m pravivi"su. h; tadaa marthaanaamaa strii svag. rhe tasyaatithya. m cakaara|
39 And there was a sister to her called Mary, who indeed sitting down at the feet of the Lord, continued to hear his word:
tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so. h padasamiipa uvavi"sya tasyopade"sakathaa. m "srotumaarebhe|
40 and Martha was very busy about much serving. And standing over Him, she said, Lord, is there no care to thee that my sister has left me to serve alone? then say to her that she must assist me.
kintu marthaa naanaaparicaryyaayaa. m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa. se; he prabho mama bhaginii kevala. m mamopari sarvvakarmma. naa. m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya. m karttu. m bhavaan taamaadi"satu|
41 And the Lord responding said to her, Martha, Martha, you are solicitous and encumbered concerning many things:
tato yii"su. h pratyuvaaca he marthe he marthe, tva. m naanaakaaryye. su cintitavatii vyagraa caasi,
42 but there is need of one thing: for Mary has chosen the good part, which shall not be taken from her.
kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama. m bhaaga. m kopi harttu. m na "saknoti saeva mariyamaa v. rta. h|

< Luke 10 >