< Titus 1 >

1 Paul a seruaunt of God, and an Apostle of Iesus Christ, according to the faith of Gods elect, and the acknowledging of the trueth, which is according vnto godlines,
anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM (aiōnios g166)
2 Vnto the hope of eternall life, which God that cannot lie, hath promised before the world began: (aiōnios g166)
yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|
3 But hath made his worde manifest in due time through the preaching, which is committed vnto me, according to the commandement of God our Sauiour:
niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijnjAtavAn svanirUpitasamayE ca ghOSaNayA tat prakAzitavAn|
4 To Titus my naturall sonne according to the common faith, Grace, mercie and peace from God the Father, and from the Lord Iesus Christ our Sauiour.
mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|
5 For this cause left I thee in Creta, that thou shouldest continue to redresse the thinges that remaine, and shouldest ordeine Elders in euery citie, as I appointed thee,
tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|
6 If any be vnreproueable, the husband of one wife, hauing faithfull children, which are not slandered of riot, neither are disobedient.
tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAm apacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAM janakO bhavati sa Eva yOgyaH|
7 For a Bishop must bee vnreproueable, as Gods steward, not froward, not angrie, not giuen to wine, no striker, not giuen to filthie lucre,
yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM
8 But harberous, one that loueth goodnesse, wise, righteous, holy, temperate,
kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,
9 Holding fast that faithfull worde according to doctrine, that he also may bee able to exhort with wholesome doctrine, and conuince them that say against it.
upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|
10 For there are many disobedient and vaine talkers and deceiuers of mindes, chiefly they of the Circumcision,
yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi|
11 Whose mouthes must bee stopped, which subuert whole houses, teaching things, which they ought not, for filthie lucres sake.
tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|
12 One of themselues, euen one of their owne prophets said, The Cretians are alwaies liars, euill beastes, slowe bellies.
tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||
13 This witnesse is true: wherefore conuince them sharply, that they may be sound in ye faith,
sAkSyamEtat tathyaM, atO hEtOstvaM tAn gAPhaM bhartsaya tE ca yathA vizvAsE svasthA bhavEyu
14 And not taking heede to Iewish fables and commandements of men, that turne away from the trueth.
ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|
15 Vnto the pure are all things pure, but vnto them that are defiled, and vnbeleeuing, is nothing pure, but euen their mindes and consciences are defiled.
zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|
16 They professe that they know God, but by works they deny him, and are abominable and disobedient, and vnto euery good worke reprobate.
Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|

< Titus 1 >