< Romans 10 >

1 Brethren, mine hearts desire and prayer to God for Israel is, that they might be saued.
हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।
2 For I beare them record, that they haue the zeale of God, but not according to knowledge.
यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज् नाना नहि,
3 For they, being ignorant of the righteousnes of God, and going about to stablish their owne righteousnes, haue not submitted themselues to the righteousnes of God.
यतस्त ईश्वरदत्तं पुण्यम् अविज् नाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।
4 For Christ is the end of the Law for righteousnes vnto euery one that beleeueth.
ख्रीष्ट एकैकविश्वासिजनाय पुण्यं दातुं व्यवस्थायाः फलस्वरूपो भवति।
5 For Moses thus describeth the righteousnes which is of the Lawe, That the man which doeth these things, shall liue thereby.
व्यवस्थापालनेन यत् पुण्यं तत् मूसा वर्णयामास, यथा, यो जनस्तां पालयिष्यति स तद्द्वारा जीविष्यति।
6 But the righteousnes which is of faith, speaketh on this wise, Say not in thine heart, Who shall ascend into heauen? (that is to bring Christ from aboue)
किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति?
7 Or, Who shall descend into the deepe? (that is to bring Christ againe from the dead) (Abyssos g12)
ko vA pretalokam avaruhya ख्रीष्टं मृतगणमध्याद् आनेष्यतीति वाक् मनसि त्वया न गदितव्या। (Abyssos g12)
8 But what sayth it? The worde is neere thee, euen in thy mouth, and in thine heart. This is the worde of faith which we preach.
तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।
9 For if thou shalt confesse with thy mouth the Lord Iesus, and shalt beleeue in thine heart, that God raised him vp from the dead, thou shalt be saued:
वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।
10 For with the heart man beleeueth vnto righteousnes, and with the mouth man confesseth to saluation.
यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थ न्च वदनेन स्वीकर्त्तव्यं।
11 For the Scripture saith, Whosoeuer beleeueth in him, shall not be ashamed.
शास्त्रे यादृशं लिखति विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।
12 For there is no difference betweene the Iewe and the Grecian: for he that is Lord ouer all, is rich vnto all, that call on him.
इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।
13 For whosoeuer shall call vpon the Name of the Lord, shalbe saued.
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
14 But how shall they call on him, in whome they haue not beleeued? and how shall they beleeue in him, of whom they haue not heard? and howe shall they heare without a preacher?
यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?
15 And how shall they preach, except they be sent? as it is written, Howe beautifull are the feete of them which bring glad tidings of peace, and bring glad tidings of good things!
यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, मा ण्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।
16 But they haue not all obeyed ye Gospel: for Esaias saith, Lord, who hath beleeued our report?
किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।
17 Then faith is by hearing, and hearing by the worde of God.
अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवण न्च भवति।
18 But I demaund, Haue they not heard? No doubt their sound went out through all the earth, and their wordes into the endes of the worlde.
तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्य न्च निखिलं जगत्।
19 But I demaund, Did not Israel knowe God? First Moses sayth, I will prouoke you to enuie by a nation that is not my nation, and by a foolish nation I will anger you.
अपरमपि वदामि, इस्रायेलीयलोकाः किम् एतां कथां न बुध्यन्ते? प्रथमतो मूसा इदं वाक्यं प्रोवाच, अहमुत्तापयिष्ये तान् अगण्यमानवैरपि। क्लेक्ष्यामि जातिम् एता न्च प्रोन्मत्तभिन्नजातिभिः।
20 And Esaias is bolde, and saith, I was found of them that sought me not, and haue bene made manifest to them that asked not after me.
अपर न्च यिशायियो. अतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज् नातस्तै र्जनैरहं॥
21 And vnto Israel hee sayth, All the day long haue I stretched foorth mine hand vnto a disobedient, and gainesaying people.
किन्त्विस्रायेलीयलोकान् अधि कथया न्चकार, यैराज् नाल ण्घिभि र्लोकै र्विरुद्धं वाक्यमुच्यते। तान् प्रत्येव दिनं कृत्स्नं हस्तौ विस्तारयाम्यहं॥

< Romans 10 >