< Romans 1 >

1 Paul a seruant of Iesus Christ called to be an Apostle, put apart to preache the Gospel of God,
IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH
2 (Which he had promised afore by his Prophetes in the holy Scriptures)
sa rOmAnagarasthAn IzvarapriyAn AhUtAMzca pavitralOkAn prati patraM likhati|
3 Concerning his Sonne Iesus Christ our Lord (which was made of the seede of Dauid according to the flesh,
asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEna dAyUdO vaMzOdbhavaH
4 And declared mightily to be the Sonne of God, touching the Spirit of sanctification by the resurrection from the dead)
pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|
5 By whom we haue receiued grace and Apostleship (that obedience might be giuen vnto ye faith) for his Name among al ye Gentiles,
aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti
6 Among whom ye be also the called of Iesus Christ:
tadabhiprAyENa vayaM tasmAd anugrahaM prEritatvapadanjca prAptAH|
7 To all you that be at Rome beloued of God, called to be Saints: Grace be with you, and peace from God our Father, and from the Lord Iesus Christ.
tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
8 First I thanke my God through Iesus Christ for you all, because your faith is published throughout the whole world.
prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|
9 For God is my witnesse (whom I serue in my spirit in the Gospel of his Sonne) that without ceasing I make mention of you
aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,
10 Alwayes in my prayers, beseeching that by some meanes, one time or other I might haue a prosperous iourney by the will of God, to come vnto you.
Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|
11 For I long to see you, that I might bestowe among you some spirituall gift, that you might be strengthened:
yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd
12 That is, that I might be comforted together with you, through our mutuall faith, both yours and mine.
yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|
13 Now my brethren, I would that ye should not be ignorant, how that I haue oftentimes purposed to come vnto you (but haue bene let hitherto) that I might haue some fruite also among you, as I haue among the other Gentiles.
hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|
14 I am detter both to the Grecians, and to the Barbarians, both to the wise men and vnto the vnwise.
ahaM sabhyAsabhyAnAM vidvadavidvatAnjca sarvvESAm RNI vidyE|
15 Therefore, as much as in me is, I am readie to preach ye Gospel to you also that are at Rome.
ataEva rOmAnivAsinAM yuSmAkaM samIpE'pi yathAzakti susaMvAdaM pracArayitum aham udyatOsmi|
16 For I am not ashamed of the Gospel of Christ: for it is the power of God vnto saluation to euery one that beleeueth, to the Iewe first, and also to the Grecian.
yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|
17 For by it the righteousnesse of God is reueiled from faith to faith: as it is written, The iust shall liue by faith.
yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|
18 For the wrath of God is reueiled from heauen against all vngodlinesse, and vnrighteousnesse of men, which withhold the trueth in vnrighteousnesse.
ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|
19 Forasmuch as that, which may be knowe of God, is manifest in them: for God hath shewed it vnto them.
yata Izvaramadhi yadyad jnjEyaM tad IzvaraH svayaM tAn prati prakAzitavAn tasmAt tESAm agOcaraM nahi|
20 For the inuisible things of him, that is, his eternal power and Godhead, are seene by ye creation of the worlde, being considered in his workes, to the intent that they should be without excuse: (aïdios g126)
phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlam Arabhya karmmasu prakAzamAnAni dRzyantE tasmAt tESAM dOSaprakSAlanasya panthA nAsti| (aïdios g126)
21 Because that when they knewe God, they glorified him not as God, neither were thankefull, but became vaine in their thoughtes, and their foolish heart was full of darkenesse.
aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|
22 When they professed themselues to be wise, they became fooles.
tE svAn jnjAninO jnjAtvA jnjAnahInA abhavan
23 For they turned the glorie of the incorruptible God to the similitude of the image of a corruptible man, and of birdes, and foure footed beastes, and of creeping things.
anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|
24 Wherefore also God gaue them vp to their hearts lusts, vnto vncleannesse, to defile their owne bodies betweene themselues:
itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH; (aiōn g165)
25 Which turned the trueth of God vnto a lie, and worshipped and serued the creature, forsaking the Creator, which is blessed for euer, Amen. (aiōn g165)
iti hEtOrIzvarastAn kukriyAyAM samarpya nijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparam apamAnitaM karttum adadAt|
26 For this cause God gaue them vp vnto vile affections: for euen their women did change the naturall vse into that which is against nature.
IzvarENa tESu kvabhilASE samarpitESu tESAM yOSitaH svAbhAvikAcaraNam apahAya viparItakRtyE prAvarttanta;
27 And likewise also the men left the naturall vse of the woman, and burned in their lust one toward another, and man with man wrought filthinesse, and receiued in themselues such recompence of their errour, as was meete.
tathA puruSA api svAbhAvikayOSitsaggamaM vihAya parasparaM kAmakRzAnunA dagdhAH santaH pumAMsaH puMbhiH sAkaM kukRtyE samAsajya nijanijabhrAntEH samucitaM phalam alabhanta|
28 For as they regarded not to acknowledge God, euen so God deliuered them vp vnto a reprobate minde, to doe those things which are not conuenient,
tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|
29 Being full of all vnrighteousnesse, fornication, wickednes, couetousnes, maliciousnes, full of enuie, of murder, of debate, of deceit, taking all things in the euill part, whisperers,
ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH
30 Backbiters, haters of God, doers of wrong, proude, boasters, inuenters of euil things, disobedient to parents,
karNEjapA apavAdina IzvaradvESakA hiMsakA ahagkAriNa AtmazlAghinaH kukarmmOtpAdakAH pitrOrAjnjAlagghakA
31 without vnderstanding, couenant breakers, without naturall affection, such as can neuer be appeased, mercilesse.
avicArakA niyamalagghinaH snEharahitA atidvESiNO nirdayAzca jAtAH|
32 Which men, though they knew ye Lawe of God, how that they which comit such things are worthie of death, yet not onely do the same, but also fauour them that doe them.
yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|

< Romans 1 >