< Revelation 10 >

1 And I sawe another mightie Angel come downe from heauen, clothed with a cloude, and the raine bowe vpon his head, and his face was as the sunne, and his feete as pillars of fire.
anantaraṁ svargād avarohan apara eko mahābalo dūto mayā dṛṣṭaḥ, sa parihitameghastasya śiraśca meghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|
2 And hee had in his hande a little booke open, and he put his right foote vpon the sea, and his left on the earth,
sa svakareṇa vistīrṇamekaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇena samudre vāmacaraṇena ca sthale tiṣṭhati|
3 And cried with a loude voyce, as when a lyon roareth: and when he had cried, seuen thunders vttered their voyces.
sa siṁhagarjanavad uccaiḥsvareṇa nyanadat nināde kṛte sapta stanitāni svakīyān svanān prākāśayan|
4 And whe the seuen thunders had vttered their voyces, I was about to write: but I heard a voice from heauen saying vnto me, Seale vp those things which the seuen thunders haue spoken, and write them not.
taiḥ sapta stanitai rvākye kathite 'haṁ tat lekhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|
5 And the Angel which I sawe stand vpon the sea, and vpon the earth, lift vp his hand to heauen,
aparaṁ samudramedinyostiṣṭhan yo dūto mayā dṛṣṭaḥ sa gaganaṁ prati svadakṣiṇakaramutthāpya
6 And sware by him that liueth for euermore, which created heauen, and the thinges that therein are, and the earth, and the things that therein are, and the sea, and the thinges that therein are, that time should be no more. (aiōn g165)
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn g165)
7 But in the dayes of the voyce of the seuenth Angel, when he shall beginne to blow the trumpet, euen the mysterie of God shalbe finished, as he hath declared to his seruants the Prophets.
kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tena susaṁvāde yathā prakāśitā tathaiva siddhā bhaviṣyati|
8 And the voyce which I heard from heauen, spake vnto me againe, and said, Go and take the litle booke which is open in the hand of the Angel, which standeth vpon the sea and vpon the earth.
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gṛhāṇa,
9 So I went vnto the Angel, and saide to him, Giue me the litle booke. And he said vnto me, Take it, and eate it vp, and it shall make thy belly bitter, but it shalbe in thy mouth as sweete as honie.
tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| sa mām avadat taṁ gṛhītvā gila, tavodare sa tiktaraso bhaviṣyati kintu mukhe madhuvat svādu rbhaviṣyati|
10 Then I tooke the litle booke out of ye Angels hand, and ate it vp, and it was in my mouth as sweete as hony: but whe I had eaten it my belly was bitter.
tena mayā dūtasya karād grantho gṛhīto gilitaśca| sa tu mama mukhe madhuvat svādurāsīt kintvadanāt paraṁ mamodarastiktatāṁ gataḥ|
11 And he said vnto me, Thou must prophecie againe among the people and nations, and tongues, and to many Kings.
tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|

< Revelation 10 >