< Matthew 16 >

1 Then came the Pharises and Sadduces, and did tempt him, desiring him to shew them a signe from heauen.
tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivedayāmāsuḥ|
2 But he answered, and said vnto them, When it is euening, ye say, Faire wether: for ye skie is red.
tataḥ sa uktavān, sandhyāyāṁ nabhaso raktatvād yūyaṁ vadatha, śvo nirmmalaṁ dinaṁ bhaviṣyati;
3 And in the morning ye say, To day shall be a tempest: for the skie is red and lowring. O hypocrites, ye can discerne the face of the skie, and can ye not discerne the signes of the times?
prātaḥkāle ca nabhaso raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| he kapaṭino yadi yūyam antarīkṣasya lakṣma boddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ boddhuṁ na śaknutha?
4 The wicked generation, and adulterous seeketh a signe, but there shall no signe be giuen it, but that signe of the Prophet Ionas: so hee left them, and departed.
etatkālasya duṣṭo vyabhicārī ca vaṁśo lakṣma gaveṣayati, kintu yūnaso bhaviṣyadvādino lakṣma vinānyat kimapi lakṣma tān na darśayiyyate| tadānīṁ sa tān vihāya pratasthe|
5 And when his disciples were come to the other side, they had forgotten to take bread with them.
anantaramanyapāragamanakāle tasya śiṣyāḥ pūpamānetuṁ vismṛtavantaḥ|
6 Then Iesus said vnto them, Take heede and beware of the leauen of the Pharises and Sadduces.
yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
7 And they reasoned among themselues, saying, It is because we haue brought no bread.
tena te parasparaṁ vivicya kathayitumārebhire, vayaṁ pūpānānetuṁ vismṛtavanta etatkāraṇād iti kathayati|
8 But Iesus knowing it, saide vnto them, O ye of litle faith, why reason you thus among your selues, because ye haue brought no bread?
kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya?
9 Doe ye not yet perceiue, neither remember the fiue loaues, when there were fiue thousand men, and how many baskets tooke ye vp?
yuṣmābhiḥ kimadyāpi na jñāyate? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣeṣu bhojiteṣu bhakṣyocchiṣṭapūrṇān kati ḍalakān samagṛhlītaṁ;
10 Neither the seuen loaues when there were foure thousande men, and howe many baskets tooke ye vp?
tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣeṣu bhejiteṣu kati ḍalakān samagṛhlīta, tat kiṁ yuṣmābhirna smaryyate?
11 Why perceiue ye not that I said not vnto you concerning bread, that ye shoulde beware of the leauen of the Pharises and Sadduces?
tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, etad yūyaṁ kuto na budhyadhve?
12 Then vnderstood they that he had not said that they should beware of the leauen of bread, but of the doctrine of the Pharises, and Sadduces.
tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhateti noktvā phirūśināṁ sidūkināñca upadeśaṁ prati sāvadhānāstiṣṭhateti kathitavān, iti tairabodhi|
13 Nowe when Iesus came into the coastes of Cesarea Philippi, hee asked his disciples, saying, Whome doe men say that I, the sonne of man am?
aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye?
14 And they said, Some say, Iohn Baptist: and some, Elias: and others, Ieremias, or one of the Prophets.
tadānīṁ te kathitavantaḥ, kecid vadanti tvaṁ majjayitā yohan, kecidvadanti, tvam eliyaḥ, kecicca vadanti, tvaṁ yirimiyo vā kaścid bhaviṣyadvādīti|
15 He said vnto them, But whome say ye that I am?
paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimon pitara uvāca,
16 Then Simon Peter answered, and said, Thou art that Christ, the Sonne of the liuing God.
tvamamareśvarasyābhiṣiktaputraḥ|
17 And Iesus answered, and saide to him, Blessed art thou, Simon, the sonne of Ionas: for flesh and blood hath not reueiled it vnto thee, but my Father which is in heauen.
tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat|
18 And I say also vnto thee, that thou art Peter, and vpon this rocke I will builde my Church: and ye gates of hell shall not ouercome it. (Hadēs g86)
ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| (Hadēs g86)
19 And I will giue vnto thee the keyes of the kingdome of heauen, and whatsoeuer thou shalt binde vpon earth, shalbe bound in heauen: and whatsoeuer thou shalt loose on earth, shall be loosed in heauen.
ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tena yat kiñcana tvaṁ pṛthivyāṁ bhaṁtsyasi tatsvarge bhaṁtsyate, yacca kiñcana mahyāṁ mokṣyasi tat svarge mokṣyate|
20 Then hee charged his disciples, that they should tell no man that he was Iesus that Christ.
paścāt sa śiṣyānādiśat, ahamabhiṣikto yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
21 From that time foorth Iesus beganne to shewe vnto his disciples, that he must goe vnto Hierusalem, and suffer many thinges of the Elders, and of the hie Priestes, and Scribes, and be slaine, and be raised againe the thirde day.
anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
22 Then Peter tooke him aside, and began to rebuke him, saying, Master, pitie thy selfe: this shall not be vnto thee.
tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate|
23 Then he turned backe, and said vnto Peter, Get thee behinde me, Satan: thou art an offence vnto me, because thou vnderstandest not the thinges that are of God, but the thinges that are of men.
kintu sa vadanaṁ parāvartya pitaraṁ jagāda, he vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhase, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rocate|
24 Iesus then saide to his disciples, If any man will follow me, let him forsake himselfe: and take vp his crosse, and follow me.
anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gṛhlan matpaścādāyātu|
25 For whosoeuer will saue his life, shall lose it: and whosoeuer shall lose his life for my sake, shall finde it.
yato yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yo madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
26 For what shall it profite a man though he should winne the whole worlde, if hee lose his owne soule? or what shall a man giue for recompence of his soule?
mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti?
27 For the Sonne of man shall come in the glory of his Father with his Angels, and then shall he giue to euery man according to his deedes.
manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
28 Verely I say vnto you, there bee some of them that stande here, which shall not taste of death, till they haue seene the Sonne of man come in his kingdome.
ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyanto mṛtyuṁ na svādiṣyanti, etādṛśāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

< Matthew 16 >