< Matthew 13 >

1 The same day went Iesus out of the house, and sate by the sea side.
aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa|
2 And great multitudes resorted vnto him, so that he went into a ship, and sate downe: and the whole multitude stoode on the shore.
tatra tatsannidhau bahujanānāṁ nivahopasthiteḥ sa taraṇimāruhya samupāviśat, tena mānavā rodhasi sthitavantaḥ|
3 Then he spake many things to them in parables, saying, Behold, a sower went forth to sowe.
tadānīṁ sa dṛṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kṛṣīvalo bījāni vaptuṁ bahirjagāma,
4 And as he sowed, some fell by the way side, and the foules came and deuoured them vp.
tasya vapanakāle katipayabījeṣu mārgapārśve patiteṣu vihagāstāni bhakṣitavantaḥ|
5 And some fell vpon stony grounde, where they had not much earth, and anon they sprong vp, because they had no depth of earth.
aparaṁ katipayabījeṣu stokamṛdyuktapāṣāṇe patiteṣu mṛdalpatvāt tatkṣaṇāt tānyaṅkuritāni,
6 And when the sunne was vp, they were parched, and for lacke of rooting, withered away.
kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|
7 And some fell among thornes, and the thornes sprong vp, and choked them.
aparaṁ katipayabījeṣu kaṇṭakānāṁ madhye patiteṣu kaṇṭakānyedhitvā tāni jagrasuḥ|
8 Some againe fel in good ground, and brought forth fruite, one corne an hundreth folde, some sixtie folde, and another thirtie folde.
aparañca katipayabījāni urvvarāyāṁ patitāni; teṣāṁ madhye kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|
9 He that hath eares to heare, let him heare.
śrotuṁ yasya śrutī āsāte sa śṛṇuyāt|
10 Then the disciples came, and said to him, Why speakest thou to them in parables?
anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate?
11 And he answered, and said vnto them, Because it is giuen vnto you, to know the secretes of the kingdome of heauen, but to the it is not giue.
tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi|
12 For whosoeuer hath, to him shalbe giuen, and he shall haue abundance: but whosoeuer hath not, from him shalbe taken away, euen that he hath.
yasmād yasyāntike varddhate, tasmāyeva dāyiṣyate, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntike na varddhate, tasya yat kiñcanāste, tadapi tasmād ādāyiṣyate|
13 Therefore speake I to them in parables, because they seeing, doe not see: and hearing, they heare not, neither vnderstand.
te paśyantopi na paśyanti, śṛṇvantopi na śṛṇvanti, budhyamānā api na budhyante ca, tasmāt tebhyo dṛṣṭāntakathā kathyate|
14 So in them is fulfilled the prophecie of Esaias, which prophecie saieth, By hearing, ye shall heare, and shall not vnderstand, and seeing, ye shall see, and shall not perceiue.
yathā karṇaiḥ śroṣyatha yūyaṁ vai kintu yūyaṁ na bhotsyatha| netrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| te mānuṣā yathā naiva paripaśyanti locanaiḥ| karṇai ryathā na śṛṇvanti na budhyante ca mānasaiḥ| vyāvarttiteṣu citteṣu kāle kutrāpi tairjanaiḥ| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ kriyante sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ|
15 For this peoples heart is waxed fat, and their eares are dull of hearing, and with their eyes they haue winked, lest they should see with their eyes, and heare with their eares, and should vnderstand with their hearts, and should returne, that I might heale them.
yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|
16 But blessed are your eyes, for they see: and your eares, for they heare.
kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣante; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyate|
17 For verely I say vnto you, that many Prophets, and righteous men haue desired to see those things which ye see, and haue not seene them, and to heare those things which ye heare, and haue not heard them.
mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyate, tad bahavo bhaviṣyadvādino dhārmmikāśca mānavā didṛkṣantopi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śṛṇutha, tat te śuśrūṣamāṇā api śrotuṁ nālabhanta|
18 Heare ye therefore ye parable of ye sower.
kṛṣīvalīyadṛṣṭāntasyārthaṁ śṛṇuta|
19 Whensoeuer any man heareth the woorde of that kingdome, and vnderstandeth it not, that euil one commeth, and catcheth away that which was sowen in his heart: and this is he which hath receiued the seede by the way side.
mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|
20 And hee that receiued seede in the stonie grounde, is he which heareth the woorde, and incontinently with ioy receiueth it,
aparaṁ pāṣāṇasthale bījānyuptāni tasyārtha eṣaḥ; kaścit kathāṁ śrutvaiva harṣacittena gṛhlāti,
21 Yet hath he no roote in himselfe, and dureth but a season: for assoone as tribulation or persecution commeth because of the woorde, by and by he is offended.
kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|
22 And hee that receiued the seede among thornes, is hee that heareth the woorde: but the care of this worlde, and the deceitfulnesse of riches choke the word, and he is made vnfruitfull. (aiōn g165)
aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn g165)
23 But he that receiued the seede in the good ground, is he that heareth the worde, and vnderstandeth it, which also beareth fruite, and bringeth foorth, some an hundreth folde, some sixtie folde, and some thirtie folde.
aparam urvvarāyāṁ bījānyuptāni tadartha eṣaḥ; ye tāṁ kathāṁ śrutvā vudhyante, te phalitāḥ santaḥ kecit śataguṇāni kecita ṣaṣṭiguṇāni kecicca triṁśadguṇāni phalāni janayanti|
24 Another parable put hee foorth vnto them, saying, The kingdome of heauen is like vnto a man which sowed good seede in his fielde.
anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta|
25 But while men slept, there came his enemie, and sowed tares among the wheat, and went his waie.
kintu kṣaṇadāyāṁ sakalalokeṣu supteṣu tasya ripurāgatya teṣāṁ godhūmabījānāṁ madhye vanyayavamabījānyuptvā vavrāja|
26 And when the blade was sprong vp, and brought forth fruite, then appeared the tares also.
tato yadā bījebhyo'ṅkarā jāyamānāḥ kaṇiśāni ghṛtavantaḥ; tadā vanyayavasānyapi dṛśyamānānyabhavan|
27 Then came the seruaunts of the housholder, and sayd vnto him, Master, sowedst not thou good seede in thy fielde? from whence then hath it tares?
tato gṛhasthasya dāseyā āgamya tasmai kathayāñcakruḥ, he maheccha, bhavatā kiṁ kṣetre bhadrabījāni naupyanta? tathātve vanyayavasāni kṛta āyan?
28 And hee said to them, Some enuious man hath done this. Then the seruants saide vnto him, Wilt thou then that we go and gather them vp?
tadānīṁ tena te pratigaditāḥ, kenacit ripuṇā karmmadamakāri| dāseyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmo bhavataḥ kīdṛśīcchā jāyate?
29 But he saide, Nay, lest while yee goe about to gather the tares, yee plucke vp also with them the wheat.
tenāvādi, nahi, śaṅke'haṁ vanyayavasotpāṭanakāle yuṣmābhistaiḥ sākaṁ godhūmā apyutpāṭiṣyante|
30 Let both growe together vntill the haruest, and in time of haruest I will say to the reapers, Gather yee first the tares, and binde them in sheaues to burne them: but gather the wheate into my barne.
ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakāle karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgṛhya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvve godhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
31 Another parable he put foorth vnto them, saying, The kingdome of heauen is like vnto a graine of mustard seede, which a man taketh and soweth in his fielde:
anantaraṁ soparāmekāṁ dṛṣṭāntakathāmutthāpya tebhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamekaṁ nītvā svakṣetra uvāpa|
32 Which in deede is the least of all seedes: but when it is growen, it is the greatest among herbes, and it is a tree, so that the birdes of heauen come and builde in the branches thereof.
sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt bṛhad bhavati; sa tādṛśastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādṛśasya sarṣapaikasya samam|
33 Another parable spake hee to them, The kingdome of heauen is like vnto leauen, which a woman taketh and hideth in three pecks of meale, till all be leauened.
punarapi sa upamākathāmekāṁ tebhyaḥ kathayāñcakāra; kācana yoṣit yat kiṇvamādāya droṇatrayamitagodhūmacūrṇānāṁ madhye sarvveṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|
34 All these thinges spake Iesus vnto the multitude in parables, and without parables spake he not to them,
itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhiretānyākhyānāni kathitavān upamāṁ vinā tebhyaḥ kimapi kathāṁ nākathayat|
35 That it might be fulfilled, which was spoken by the Prophet, saying, I will open my mouth in parables, and will vtter the thinges which haue beene kept secrete from the foundation of the worlde.
etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat|
36 Then sent Iesus the multitude away, and went into the house. And his disciples came vnto him, saying, Declare vnto vs the parable of the tares of that fielde.
sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu|
37 Then answered he, and saide to them, He that soweth the good seede, is the Sonne of man.
tataḥ sa pratyuvāca, yena bhadrabījānyupyante sa manujaputraḥ,
38 And the field is the worlde, and the good seede are the children of the kingdome, and the tares are the children of that wicked one.
kṣetraṁ jagat, bhadrabījānī rājyasya santānāḥ,
39 And the enemie that soweth them, is the deuill, and the haruest is the end of the worlde, and the reapers be the Angels. (aiōn g165)
vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
40 As then the tares are gathered and burned in ye fire, so shall it be in the end of this world. (aiōn g165)
yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn g165)
41 The Sonne of man shall send forth his Angels, and they shall gather out of his kingdom all things that offend, and them which doe iniquitie,
arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya
42 And shall cast them into a fornace of fire. There shalbe wailing and gnashing of teeth.
yatra rodanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍe nikṣepsyanti|
43 Then shall the iust men shine as ye sunne in the kingdome of their Father. Hee that hath eares to heare, let him heare.
tadānīṁ dhārmmikalokāḥ sveṣāṁ pitū rājye bhāskara̮iva tejasvino bhaviṣyanti| śrotuṁ yasya śrutī āsāte, ma śṛṇuyāt|
44 Againe, the kingdom of heauen is like vnto a treasure hid in ye field, which when a man hath found, he hideth it, and for ioy thereof departeth and selleth all that he hath, and buieth that field.
aparañca kṣetramadhye nidhiṁ paśyan yo gopayati, tataḥ paraṁ sānando gatvā svīyasarvvasvaṁ vikrīya ttakṣetraṁ krīṇāti, sa iva svargarājyaṁ|
45 Againe, the kingdome of heauen is like to a marchant man, that seeketh good pearles,
anyañca yo vaṇik uttamāṁ muktāṁ gaveṣayan
46 Who hauing found a pearle of great price, went and solde all that he had, and bought it.
mahārghāṁ muktāṁ vilokya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|
47 Againe, the kingdom of heauen is like vnto a drawe net cast into the sea, that gathereth of all kindes of things.
punaśca samudro nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
48 Which, when it is full, men draw to lande, and sit and gather the good into vessels, and cast the bad away.
tasmin ānāye pūrṇe janā yathā rodhasyuttolya samupaviśya praśastamīnān saṁgrahya bhājaneṣu nidadhate, kutsitān nikṣipanti;
49 So shall it be at the end of the world. The Angels shall goe foorth, and seuer the bad from among the iust, (aiōn g165)
tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn g165)
50 And shall cast them into a fornace of fire: there shalbe wailing, and gnashing of teeth.
tatra rodanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|
51 Iesus saide vnto them, Vnderstand yee all these things? They saide vnto him, Yea, Lord.
yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho|
52 Then sayd hee vnto them, Therefore euery Scribe which is taught vnto the kingdome of heauen, is like vnto an householder, which bringeth foorth out of his treasure things both newe and olde.
tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|
53 And it came to passe, that when Iesus had ended these parables, he departed thence,
anantaraṁ yīśuretāḥ sarvvā dṛṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthe| aparaṁ svadeśamāgatya janān bhajanabhavana upadiṣṭavān;
54 And came into his owne countrey, and taught them in their Synagogue, so that they were astonied, and saide, Whence commeth this wisdome and great woorkes vnto this man?
te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
55 Is not this the carpenters sonne? Is not his mother called Marie, and his brethren Iames and Ioses, and Simon and Iudas?
kimayaṁ sūtradhārasya putro nahi? etasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimon-yihūdāśca kimetasya bhrātaro nahi?
56 And are not his sisters all with vs? Whence then hath he all these things?
etasya bhaginyaśca kimasmākaṁ madhye na santi? tarhi kasmādayametāni labdhavān? itthaṁ sa teṣāṁ vighnarūpo babhūva;
57 And they were offended with him. Then Iesus said to them, A Prophet is not without honour, saue in his owne countrey, and in his owne house.
tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī|
58 And he did not many great woorkes there, for their vnbeliefes sake.
teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|

< Matthew 13 >