< Matthew 11 >

1 And it came to passe that when Iesus had made an ende of commaunding his twelue disciples, hee departed thence to teache and to preach in their cities.
itthaṁ yīśuḥ svadvādaśaśiṣyāṇāmājñāpanaṁ samāpya pure pura upadeṣṭuṁ susaṁvādaṁ pracārayituṁ tatsthānāt pratasthe|
2 And when Iohn heard in the prison the woorkes of Christ, he sent two of his disciples, and sayde vnto him,
anantaraṁ yohan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saeva kiṁ tvaṁ? vā vayamanyam apekṣiṣyāmahe?
3 Art thou he that shoulde come, or shall we looke for another?
etat praṣṭuṁ nijau dvau śiṣyau prāhiṇot|
4 And Iesus answering, said vnto them, Goe, and shewe Iohn, what things ye heare, and see.
yīśuḥ pratyavocat, andhā netrāṇi labhante, khañcā gacchanti, kuṣṭhinaḥ svasthā bhavanti, badhirāḥ śṛṇvanti, mṛtā jīvanta uttiṣṭhanti, daridrāṇāṁ samīpe susaṁvādaḥ pracāryyata,
5 The blinde receiue sight, and the halt doe walke: the lepers are clensed, and the deafe heare, the dead are raised vp, and the poore receiue the Gospel.
etāni yadyad yuvāṁ śṛṇuthaḥ paśyathaśca gatvā tadvārttāṁ yohanaṁ gadataṁ|
6 And blessed is he that shall not be offeded in me.
yasyāhaṁ na vighnībhavāmi, saeva dhanyaḥ|
7 And as they departed, Iesus beganne to speake vnto the multitude, of Iohn, What went ye out into the wildernes to see? A reede shaken with the winde?
anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ?
8 But what went ye out to see? A man clothed in soft raiment? Behold, they that weare soft clothing, are in Kings houses.
vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣṭhanti|
9 But what went ye out to see? A Prophet? Yea, I say vnto you, and more then a Prophet.
tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān;
10 For this is he of whom it is written, Beholde, I send my messenger before thy face, which shall prepare thy way before thee.
yataḥ, paśya svakīyadūtoyaṁ tvadagre preṣyate mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| etadvacanaṁ yamadhi likhitamāste so'yaṁ yohan|
11 Verely I say vnto you, among them which are begotten of women, arose there not a greater then Iohn Baptist: notwithstanding, he that is the least in the kingdome of heauen, is greater then he.
aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryohanaḥ śreṣṭhaḥ kopi nārīto nājāyata; tathāpi svargarājyamadhye sarvvebhyo yaḥ kṣudraḥ sa yohanaḥ śreṣṭhaḥ|
12 And from the time of Iohn Baptist hitherto, the kingdome of heauen suffereth violence, and the violent take it by force.
aparañca ā yohano'dya yāvat svargarājyaṁ balādākrāntaṁ bhavati ākraminaśca janā balena tadadhikurvvanti|
13 For all the Prophetes and the Lawe prophecied vnto Iohn.
yato yohanaṁ yāvat sarvvabhaviṣyadvādibhi rvyavasthayā ca upadeśaḥ prākāśyata|
14 And if ye will receiue it, this is that Elias, which was to come.
yadi yūyamidaṁ vākyaṁ grahītuṁ śaknutha, tarhi śreyaḥ, yasyāgamanasya vacanamāste so'yam eliyaḥ|
15 He that hath eares to heare, let him heare.
yasya śrotuṁ karṇau staḥ sa śṛṇotu|
16 But whereunto shall I liken this generation? It is like vnto litle children which sit in the markets, and call vnto their fellowes,
ete vidyamānajanāḥ kai rmayopamīyante? ye bālakā haṭṭa upaviśya svaṁ svaṁ bandhumāhūya vadanti,
17 And say, We haue piped vnto you, and ye haue not daunced, we haue mourned vnto you, and ye haue not lamented.
vayaṁ yuṣmākaṁ samīpe vaṁśīravādayāma, kintu yūyaṁ nānṛtyata; yuṣmākaṁ samīpe ca vayamarodima, kintu yūyaṁ na vyalapata, tādṛśai rbālakaista upamāyiṣyante|
18 For Iohn came neither eating nor drinking, and they say, He hath a deuill.
yato yohan āgatya na bhuktavān na pītavāṁśca, tena lokā vadanti, sa bhūtagrasta iti|
19 The sonne of man came eating and drinking, and they say, Beholde a glutton and a drinker of wine, a friend vnto Publicanes and sinners: but wisedome is iustified of her children.
manujasuta āgatya bhuktavān pītavāṁśca, tena lokā vadanti, paśyata eṣa bhoktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñānino jñānavyavahāraṁ nirdoṣaṁ jānanti|
20 Then began he to vpbraide the cities, wherein most of his great workes were done, because they repented not.
sa yatra yatra pure bahvāścaryyaṁ karmma kṛtavān, tannivāsināṁ manaḥparāvṛttyabhāvāt tāni nagarāṇi prati hantetyuktā kathitavān,
21 Woe be to thee, Chorazin: Woe be to thee, Bethsaida: for if ye great workes, which were done in you, had bene done in Tyrus and Sidon, they had repented long agone in sackecloth and ashes.
hā korāsīn, hā baitsaide, yuṣmanmadhye yadyadāścaryyaṁ karmma kṛtaṁ yadi tat sorasīdonnagara akāriṣyata, tarhi pūrvvameva tannivāsinaḥ śāṇavasane bhasmani copaviśanto manāṁsi parāvarttiṣyanta|
22 But I say to you, It shalbe easier for Tyrus and Sidon at the day of iudgement, then for you.
tasmādahaṁ yuṣmān vadāmi, vicāradine yuṣmākaṁ daśātaḥ sorasīdono rdaśā sahyatarā bhaviṣyati|
23 And thou, Capernaum, which art lifted vp vnto heauen, shalt be brought downe to hell: for if the great workes, which haue bin done in thee, had bene done among them of Sodom, they had remained to this day. (Hadēs g86)
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
24 But I say vnto you, that it shall be easier for them of the land of Sodom in the day of iudgement, then for thee.
kintvahaṁ yuṣmān vadāmi, vicāradine tava daṇḍataḥ sidomo daṇḍo sahyataro bhaviṣyati|
25 At that time Iesus answered, and saide, I giue thee thankes, O Father, Lord of heauen and earth, because thou hast hid these things from the wise and men of vnderstanding, and hast opened them vnto babes.
etasminneva samaye yīśuḥ punaruvāca, he svargapṛthivyorekādhipate pitastvaṁ jñānavato viduṣaśca lokān pratyetāni na prakāśya bālakān prati prakāśitavān, iti hetostvāṁ dhanyaṁ vadāmi|
26 It is so, O Father, because thy good pleasure was such.
he pitaḥ, itthaṁ bhavet yata idaṁ tvadṛṣṭāvuttamaṁ|
27 All things are giuen vnto me of my Father: and no man knoweth the Sonne, but ye Father: neither knoweth any man ye Father, but the Sonne, and he to whom ye Sonne will reueile him.
pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|
28 Come vnto me, all ye that are wearie and laden, and I will ease you.
he pariśrāntā bhārākrāntāśca lokā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|
29 Take my yoke on you, and learne of me that I am meeke and lowly in heart: and ye shall finde rest vnto your soules.
ahaṁ kṣamaṇaśīlo namramanāśca, tasmāt mama yugaṁ sveṣāmupari dhārayata mattaḥ śikṣadhvañca, tena yūyaṁ sve sve manasi viśrāmaṁ lapsyadhbe|
30 For my yoke is easie, and my burden light.
yato mama yugam anāyāsaṁ mama bhāraśca laghuḥ|

< Matthew 11 >