< Mark 5 >

1 And they came ouer to the other side of the sea into the countrey of the Gadarens.
atha tū sindhupāraṁ gatvā giderīyapradeśa upatasthuḥ|
2 And when he was come out of the shippe, there met him incontinently out of the graues, a man which had an vncleane spirit:
naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|
3 Who had his abiding among the graues, and no man could binde him, no not with chaines:
sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|
4 Because that when hee was often bounde with fetters and chaines, he plucked the chaines asunder, and brake the fetters in pieces, neither could any man tame him.
janairvāraṁ nigaḍaiḥ śṛṅkhalaiśca sa baddhopi śṛṅkhalānyākṛṣya mocitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kṛtavān kopi taṁ vaśīkarttuṁ na śaśaka|
5 And alwayes both night and day he cryed in the mountaines, and in the graues, and strooke himselfe with stones.
divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kṛtavān grāvabhiśca svayaṁ svaṁ kṛtavān|
6 And when he saw Iesus afarre off, he ranne, and worshipped him,
sa yīśuṁ dūrāt paśyanneva dhāvan taṁ praṇanāma ucairuvaṁścovāca,
7 And cryed with a loude voyce, and saide, What haue I to doe with thee, Iesus the Sonne of the most high God? I will that thou sweare to me by God, that thou torment me not.
he sarvvoparistheśvaraputra yīśo bhavatā saha me kaḥ sambandhaḥ? ahaṁ tvāmīśvareṇa śāpaye māṁ mā yātaya|
8 (For hee saide vnto him, Come out of the man, thou vncleane spirit.)
yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|
9 And he asked him, What is thy name? and hee answered, saying, My name is Legion: for we are many.
atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
10 And hee prayed him instantly, that hee would not send them away out of the countrey.
tatosmān deśānna preṣayeti te taṁ prārthayanta|
11 Now there was there in the mountaines a great heard of swine, feeding.
tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
12 And all ye deuils besought him, saying, Send vs into the swine, that we may enter into them.
tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13 And incontinently Iesus gaue them leaue. Then the vncleane spirites went out, and entred into the swine, and the heard ranne headlong from the high banke into the sea, (and there were about two thousand swine) and they were choked vp in the sea.
yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14 And the swineheards fled, and told it in the citie, and in the countrey, and they came out to see what it was that was done.
tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
15 And they came to Iesus, and sawe him that had bene possessed with the deuil, and had the legion, sit both clothed, and in his right minde: and they were afraide.
yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛṣṭvā bibhyuḥ|
16 And they that saw it, tolde them, what was done to him that was possessed with the deuil, and concerning the swine.
tato dṛṣṭatatkāryyalokāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
17 Then they began to pray him, that hee would depart from their coastes.
tataste svasīmāto bahirgantuṁ yīśuṁ vinetumārebhire|
18 And when he was come into the shippe, he that had bene possessed with the deuil, prayed him that he might be with him.
atha tasya naukārohaṇakāle sa bhūtamukto nā yīśunā saha sthātuṁ prārthayate;
19 Howbeit, Iesus would not suffer him, but said vnto him, Goe thy way home to thy friendes, and shewe them what great thinges the Lord hath done vnto thee, and howe hee hath had compassion on thee.
kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|
20 So he departed, and began to publish in Decapolis, what great things Iesus had done vnto him: and all men did marueile.
ataḥ sa prasthāya yīśunā kṛtaṁ tatsarvvāścaryyaṁ karmma dikāpalideśe pracārayituṁ prārabdhavān tataḥ sarvve lokā āścaryyaṁ menire|
21 And when Iesus was come ouer againe by ship vnto the other side, a great multitude gathered together to him, and he was neere vnto the sea.
anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|
22 And beholde, there came one of the rulers of the Synagogue, whose name was Iairus: and when he sawe him, he fell downe at his feete,
aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;
23 And besought him instantly, saying, My litle daughter lyeth at point of death: I pray thee that thou wouldest come and lay thine hands on her, that she may be healed, and liue.
mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|
24 Then hee went with him, and a great multitude folowed him, and thronged him.
tadā yīśustena saha calitaḥ kintu tatpaścād bahulokāścalitvā tādgātre patitāḥ|
25 (And there was a certaine woman, which was diseased with an issue of blood twelue yeeres,
atha dvādaśavarṣāṇi pradararogeṇa
26 And had suffred many things of many physicions, and had spent all that she had, and it auailed her nothing, but she became much worse.
śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārogyaṁ prāptā ca punarapi pīḍitāsīcca
27 When she had heard of Iesus, shee came in the preasse behinde, and touched his garment.
yā strī sā yīśo rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labheyaṁ tadā rogahīnā bhaviṣyāmi|
28 For she said, If I may but touch his clothes, I shalbe whole.
atohetoḥ sā lokāraṇyamadhye tatpaścādāgatya tasya vastraṁ pasparśa|
29 And straightway the course of her blood was dried vp, and she felt in her body, that she was healed of that plague.
tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|
30 And immediatly when Iesus did knowe in himselfe the vertue that went out of him, he turned him round about in the preasse, and said, Who hath touched my clothes?
atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?
31 And his disciples said vnto him, Thou seest the multitude throng thee, and sayest thou, Who did touche me?
tatastasya śiṣyā ūcuḥ bhavato vapuṣi lokāḥ saṁgharṣanti tad dṛṣṭvā kena madvastraṁ spṛṣṭamiti kutaḥ kathayati?
32 And he looked round about, to see her that had done that.
kintu kena tat karmma kṛtaṁ tad draṣṭuṁ yīśuścaturdiśo dṛṣṭavān|
33 And the woman feared and trembled: for she knewe what was done in her, and shee came and fell downe before him, and tolde him the whole trueth.
tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|
34 And hee saide to her, Daughter, thy faith hath made thee whole: go in peace, and be whole of thy plague.)
tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|
35 While hee yet spake, there came from the same ruler of the Synagogues house certaine which said, Thy daughter is dead: why diseasest thou the Master any further?
itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
36 Assoone as Iesus heard that word spoken, he said vnto the ruler of the Synagogue, Be not afraide: onely beleeue.
kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|
37 And he suffered no man to follow him saue Peter and Iames, and Iohn the brother of Iames.
atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|
38 So hee came vnto the house of the ruler of the Synagogue, and sawe the tumult, and them that wept and wailed greatly.
tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|
39 And he went in, and said vnto them, Why make ye this trouble, and weepe? the childe is not dead, but sleepeth.
tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|
40 And they laught him to scorne: but hee put them all out, and tooke the father, and the mother of the childe, and them that were with him, and entred in where the childe lay,
tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
41 And tooke the childe by the hand, and saide vnto her, Talitha cumi, which is by interpretation, Mayden, I say vnto thee, arise.
atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|
42 And straightway the mayden arose, and walked: for shee was of the age of twelue yeeres, and they were astonied out of measure.
tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|
43 And he charged them straitly that no man should knowe of it, and commanded to giue her meate.
tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|

< Mark 5 >