< Mark 3 >

1 And he entred againe into ye Synagogue, and there was a man which had a withered had.
anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
2 And they watched him, whether he would heale him on the Sabbath day, that they might accuse him.
sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
3 Then he saide vnto the man which had the withered hand, Arise: stand forth in the middes.
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
4 And he saide to them, Is it lawfull to doe a good deede on the Sabbath day, or to doe euil? to saue the life, or to kill? But they held their peace.
tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
5 Then hee looked rounde about on them angerly, mourning also for the hardnesse of their hearts, and saide to the man, Stretch foorth thine hand. And he stretched it out: and his hande was restored, as whole as the other.
tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
6 And the Pharises departed, and straightway gathered a councill with the Herodians against him, that they might destroy him.
atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
7 But Iesus auoided with his disciples to the sea: and a great multitude followed him from Galile, and from Iudea,
ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 And from Ierusalem, and from Idumea, and beyonde Iordan: and they that dwelled about Tyrus and Sidon, when they had heard what great things he did, came vnto him in great number.
tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 And he commanded his disciples, that a litle shippe should waite for him, because of the multitude, lest they shoulde throng him.
tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
10 For hee had healed many, in so much that they preassed vpon him to touch him, as many as had plagues.
yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
11 And when the vncleane spirits sawe him, they fel downe before him, and cried, saying, Thou art the Sonne of God.
aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
12 And he sharply rebuked them, to the ende they should not vtter him.
kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 Then hee went vp into a mountaine, and called vnto him whome he woulde, and they came vnto him.
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
14 And hee appoynted twelue that they should be with him, and that he might send them to preache,
tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
15 And that they might haue power to heale sicknesses, and to cast out deuils.
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 And the first was Simon, and hee named Simon, Peter,
teṣāṁ nāmānīmāni, śimon sivadiputro
17 Then Iames the sonne of Zebedeus, and Iohn Iames brother (and surnamed them Boanerges, which is, the sonnes of thunder, )
yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
18 And Andrew, and Philippe, and Bartlemew, and Matthewe, and Thomas, and Iames, the sonne of Alpheus, and Thaddeus, and Simon the Cananite,
mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
19 And Iudas Iscariot, who also betraied him, and they came home.
sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
20 And the multitude assembled againe, so that they could not so much as eate bread.
anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
21 And when his kinsfolkes heard of it, they went out to laie hold on him: for they sayde that he was beside himselfe.
tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
22 And the Scribes which came downe from Hierusalem, saide, He hath Beelzebub, and through the prince of the deuils he casteth out deuils.
aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
23 But he called them vnto him, and said vnto them in parables, How can Satan driue out Satan?
tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
24 For if a kingdome bee deuided against it selfe, that kingdome can not stand.
kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
25 Or if a house bee deuided against it selfe, that house can not continue.
tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
26 So if Satan make insurrection against himselfe, and be deuided, hee can not endure but is at an ende.
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
27 No man can enter into a strong mans house, and take away his goods, except hee first binde that strong man, and then spoyle his house.
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
28 Verely I say vnto you, all sinnes shalbe forgiuen vnto the children of men, and blasphemies, wherewith they blaspheme:
atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
29 But hee that blasphemeth against the holy Ghost, shall neuer haue forgiuenesse, but is culpable of eternall damnation. (aiōn g165, aiōnios g166)
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn g165, aiōnios g166)
30 Because they saide, Hee had an vncleane spirit.
tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
31 Then came his brethren and mother, and stoode without, and sent vnto him, and called him.
atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
32 And the people sate about him, and they said vnto him, Beholde, thy mother, and thy brethren seeke for thee without.
tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 But hee answered them, saying, Who is my mother and my brethren?
tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
34 And hee looked rounde about on them, which sate in compasse about him, and saide, Beholde my mother and my brethren.
paśyataite mama mātā bhrātaraśca|
35 For whosoeuer doeth the will of God, he is my brother, and my sister, and mother.
yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|

< Mark 3 >