< Mark 12 >

1 And he began to speake vnto them in parables, A certaine man planted a vineyard, and copassed it with an hedge, and digged a pit for the winepresse, and built a tower in it, and let it out to husbandmen, and went into a strange countrey.
anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|
2 And at the time, he sent to the husbandmen a seruant, that he might receiue of the husbandmen of the fruite of the vineyard.
tadanantaraM phalakAlE kRSIvalEbhyO drAkSAkSEtraphalAni prAptuM tESAM savidhE bhRtyam EkaM prAhiNOt|
3 But they tooke him, and beat him, and sent him away emptie.
kintu kRSIvalAstaM dhRtvA prahRtya riktahastaM visasRjuH|
4 And againe he sent vnto them another seruant, and at him they cast stones, and brake his head, and sent him away shamefully handled.
tataH sa punaranyamEkaM bhRtyaM praSayAmAsa, kintu tE kRSIvalAH pASANAghAtaistasya zirO bhagktvA sApamAnaM taM vyasarjan|
5 And againe he sent another, and him they slew, and many other, beating some, and killing some.
tataH paraM sOparaM dAsaM prAhiNOt tadA tE taM jaghnuH, Evam anEkESAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|
6 Yet had he one sonne, his deare beloued: him also he sent the last vnto them, saying, They will reuerence my sonne.
tataH paraM mayA svaputrE prahitE tE tamavazyaM sammaMsyantE, ityuktvAvazESE tESAM sannidhau nijapriyam advitIyaM putraM prESayAmAsa|
7 But ye husbandmen said among themselues, This is the heire: come, let vs kill him, and the inheritance shalbe ours.
kintu kRSIvalAH parasparaM jagaduH, ESa uttarAdhikArI, Agacchata vayamEnaM hanmastathA kRtE 'dhikArOyam asmAkaM bhaviSyati|
8 So they tooke him, and killed him, and cast him out of the vineyard.
tatastaM dhRtvA hatvA drAkSAkSEtrAd bahiH prAkSipan|
9 What shall then the Lord of the vineyard doe? He will come and destroy these husbandmen, and giue the vineyard to others.
anEnAsau drAkSAkSEtrapatiH kiM kariSyati? sa Etya tAn kRSIvalAn saMhatya tatkSEtram anyESu kRSIvalESu samarpayiSyati|
10 Haue ye not read so much as this Scripture? The stone which the builders did refuse, is made the head of the corner.
aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|
11 This was done of the Lord, and it is marueilous in our eyes.
Etat karmma parEzasyAMdbhutaM nO dRSTitO bhavEt||" imAM zAstrIyAM lipiM yUyaM kiM nApAThiSTa?
12 Then they went about to take him, but they feared the people: for they perceiued that he spake that parable against them: therefore they left him, and went their way.
tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH, tadanantaraM tE taM vihAya vavrajuH|
13 And they sent vnto him certaine of the Pharises, and of ye Herodians that they might take him in his talke.
aparanjca tE tasya vAkyadOSaM dharttAM katipayAn phirUzinO hErOdIyAMzca lOkAn tadantikaM prESayAmAsuH|
14 And when they came, they saide vnto him, Master, we know that thou art true, and carest for no man: for thou considerest not the person of men, but teachest the way of God truely, Is it lawfull to giue tribute to Cesar, or not?
ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?
15 Should we giue it, or should we not giue it? but he knew their hypocrisie, and said vnto them, Why tempt ye me? Bring me a peny, that I may see it.
kintu sa tESAM kapaTaM jnjAtvA jagAda, kutO mAM parIkSadhvE? EkaM mudrApAdaM samAnIya mAM darzayata|
16 So they brought it, and he said vnto them, Whose is this image and superscription? and they said vnto him, Cesars.
tadA tairEkasmin mudrApAdE samAnItE sa tAn papraccha, atra likhitaM nAma mUrtti rvA kasya? tE pratyUcuH, kaisarasya|
17 Then Iesus answered, and saide vnto them, Giue to Cesar the things that are Cesars, and to God, those that are Gods: and they marueiled at him.
tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|
18 Then came the Sadduces vnto him, (which say, there is no resurrection) and they asked him, saying,
atha mRtAnAmutthAnaM yE na manyantE tE sidUkinO yIzOH samIpamAgatya taM papracchuH;
19 Master, Moses wrote vnto vs, If any mans brother die, and leaue his wife, and leaue no children, that his brother should take his wife, and rayse vp seede vnto his brother.
hE gurO kazcijjanO yadi niHsantatiH san bhAryyAyAM satyAM mriyatE tarhi tasya bhrAtA tasya bhAryyAM gRhItvA bhrAtu rvaMzOtpattiM kariSyati, vyavasthAmimAM mUsA asmAn prati vyalikhat|
20 There were seuen brethren, and the first tooke a wife, and when he died, left no issue.
kintu kEcit sapta bhrAtara Asan, tatastESAM jyESThabhrAtA vivahya niHsantatiH san amriyata|
21 Then the seconde tooke her, and he died, neither did he yet leaue issue, and the third likewise:
tatO dvitIyO bhrAtA tAM striyamagRhaNat kintu sOpi niHsantatiH san amriyata; atha tRtIyOpi bhrAtA tAdRzObhavat|
22 So those seuen had her, and left no yssue: last of all the wife died also.
itthaM saptaiva bhrAtarastAM striyaM gRhItvA niHsantAnAH santO'mriyanta, sarvvazESE sApi strI mriyatE sma|
23 In the resurrection then, when they shall rise againe, whose wife shall she be of them? for seuen had her to wife.
atha mRtAnAmutthAnakAlE yadA ta utthAsyanti tadA tESAM kasya bhAryyA sA bhaviSyati? yatastE saptaiva tAM vyavahan|
24 Then Iesus answered, and saide vnto them, Are ye not therefore deceiued, because ye knowe not the Scriptures, neither the power of God?
tatO yIzuH pratyuvAca zAstram Izvarazaktinjca yUyamajnjAtvA kimabhrAmyata na?
25 For when they shall rise againe from the dead, neither men marry, nor wiues are married, but are as the Angels which are in heauen.
mRtalOkAnAmutthAnaM sati tE na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadRzA bhavanti|
26 And as touching the dead, that they shall rise againe, haue ye not read in the booke of Moses, howe in the bush God spake vnto him, saying, I am the God of Abraham, and the God of Isaac, and the God of Iacob?
punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?
27 God is not ye God of the dead, but the God of the liuing. Ye are therefore greatly deceiued.
IzvarO jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddhEtO ryUyaM mahAbhramENa tiSThatha|
28 Then came one of the Scribes that had heard them disputing together, and perceiuing that he had answered them well, he asked him, Which is the first commandement of all?
Etarhi EkOdhyApaka Etya tESAmitthaM vicAraM zuzrAva; yIzustESAM vAkyasya saduttaraM dattavAn iti budvvA taM pRSTavAn sarvvAsAm AjnjAnAM kA zrESThA? tatO yIzuH pratyuvAca,
29 Iesus answered him, The first of all the commandements is, Heare, Israel, The Lord our God is the onely Lord.
"hE isrAyEllOkA avadhatta, asmAkaM prabhuH paramEzvara Eka Eva,
30 Thou shalt therefore loue the Lord thy God with all thine heart, and with all thy soule, and with all thy minde, and with all thy strength: this is the first commandement.
yUyaM sarvvantaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca tasmin prabhau paramEzvarE prIyadhvaM," ityAjnjA zrESThA|
31 And the second is like, that is, Thou shalt loue thy neighbour as thy selfe. There is none other commandement greater then these.
tathA "svaprativAsini svavat prEma kurudhvaM," ESA yA dvitIyAjnjA sA tAdRzI; EtAbhyAM dvAbhyAm AjnjAbhyAm anyA kApyAjnjA zrESThA nAsti|
32 Then that Scribe said vnto him, Well, Master, thou hast saide the trueth, that there is one God, and that there is none but he,
tadA sOdhyApakastamavadat, hE gurO satyaM bhavAn yathArthaM prOktavAn yata EkasmAd IzvarAd anyO dvitIya IzvarO nAsti;
33 And to loue him with all the heart, and with all the vnderstanding, and with all the soule, and with all the strength, and to loue his neighbour as himselfe, is more then all whole burnt offerings and sacrifices.
aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca IzvarE prEmakaraNaM tathA svamIpavAsini svavat prEmakaraNanjca sarvvEbhyO hOmabalidAnAdibhyaH zraSThaM bhavati|
34 Then when Iesus saw that he answered discreetely, he saide vnto him, Thou art not farre from the kingdome of God. And no man after that durst aske him any question.
tatO yIzuH subuddhEriva tasyEdam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrOsi|itaH paraM tEna saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|
35 And Iesus answered and said teaching in the Temple, Howe say the Scribes that Christ is the sonne of Dauid?
anantaraM madhyEmandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kutO dAyUdaH santAnaM vadanti?
36 For Dauid himselfe said by ye holy Ghost, The Lord said to my Lord, Sit at my right hand, till I make thine enemies thy footestoole.
svayaM dAyUd pavitrasyAtmana AvEzEnEdaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat paramEzvaraH| tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSapArzv upAviza|"
37 Then Dauid himselfe calleth him Lord: by what meanes is he then his sonne? and much people heard him gladly.
yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAnO bhavitumarhati? itarE lOkAstatkathAM zrutvAnananduH|
38 Moreouer he saide vnto them in his doctrine, Beware of the Scribes which loue to goe in long robes, and loue salutations in the markets,
tadAnIM sa tAnupadizya kathitavAn yE narA dIrghaparidhEyAni haTTE vipanau ca
39 And the chiefe seates in the Synagogues, and the first roumes at feastes,
lOkakRtanamaskArAn bhajanagRhE pradhAnAsanAni bhOjanakAlE pradhAnasthAnAni ca kAgkSantE;
40 Which deuoure widowes houses, euen vnder a colour of long prayers. These shall receiue the greater damnation.
vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayantE tEbhya upAdhyAyEbhyaH sAvadhAnA bhavata; tE'dhikatarAn daNPAn prApsyanti|
41 And as Iesus sate ouer against the treasurie, he beheld how the people cast money into the treasurie, and many rich men cast in much.
tadanantaraM lOkA bhANPAgArE mudrA yathA nikSipanti bhANPAgArasya sammukhE samupavizya yIzustadavalulOka; tadAnIM bahavO dhaninastasya madhyE bahUni dhanAni nirakSipan|
42 And there came a certaine poore widowe, and she threw in two mites, which make a quadrin.
pazcAd EkA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakSipat|
43 Then he called vnto him his disciples, and said vnto them, Verely I say vnto you, that this poore widowe hath cast more in, then all they which haue cast into the treasurie.
tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|
44 For they all did cast in of their superfluitie: but she of her pouertie did cast in all that she had, euen all her liuing.
yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaM svadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaM nirakSipat|

< Mark 12 >