< Luke 4 >

1 And Iesus full of the holy Ghost returned from Iordan, and was led by that Spirit into the wildernes,
tata. h para. m yii"su. h pavitre. naatmanaa puur. na. h san yarddananadyaa. h paraav. rtyaatmanaa praantara. m niita. h san catvaari. m"saddinaani yaavat "saitaanaa pariik. sito. abhuut,
2 And was there fourtie dayes tempted of the deuil, and in those dayes he did eate nothing: but when they were ended, he afterward was hungry.
ki nca taani sarvvadinaani bhojana. m vinaa sthitatvaat kaale puur. ne sa k. sudhitavaan|
3 Then the deuil saide vnto him, If thou be the Sonne of God, commaund this stone that it be made bread.
tata. h "saitaanaagatya tamavadat tva. m cedii"svarasya putrastarhi prastaraanetaan aaj nayaa puupaan kuru|
4 But Iesus answered him, saying, It is written, That man shall not liue by bread only, but by euery word of God.
tadaa yii"suruvaaca, lipiriid. r"sii vidyate manuja. h kevalena puupena na jiivati kintvii"svarasya sarvvaabhiraaj naabhi rjiivati|
5 Then the deuill tooke him vp into an high mountaine, and shewed him all the kingdomes of the world, in the twinkeling of an eye.
tadaa "saitaan tamucca. m parvvata. m niitvaa nimi. saikamadhye jagata. h sarvvaraajyaani dar"sitavaan|
6 And the deuill saide vnto him, All this power will I giue thee, and the glory of those kingdomes: for that is deliuered to mee: and to whomsoeuer I will, I giue it.
pa"scaat tamavaadiit sarvvam etad vibhava. m prataapa nca tubhya. m daasyaami tan mayi samarpitamaaste ya. m prati mamecchaa jaayate tasmai daatu. m "saknomi,
7 If thou therefore wilt worship mee, they shalbe all thine.
tva. m cenmaa. m bhajase tarhi sarvvametat tavaiva bhavi. syati|
8 But Iesus answered him, and saide, Hence from mee, Satan: for it is written, Thou shalt worship the Lord thy God, and him alone thou shalt serue.
tadaa yii"susta. m pratyuktavaan duurii bhava "saitaan lipiraaste, nija. m prabhu. m parame"svara. m bhajasva kevala. m tameva sevasva ca|
9 Then hee brought him to Hierusalem, and set him on a pinacle of the Temple, and said vnto him, If thou be the Sonne of God, cast thy selfe downe from hence,
atha "saitaan ta. m yiruu"saalama. m niitvaa mandirasya cuu. daayaa upari samupave"sya jagaada tva. m cedii"svarasya putrastarhi sthaanaadito lamphitvaadha. h
10 For it is written, That hee will giue his Angels charge ouer thee to keepe thee:
pata yato lipiraaste, aaj naapayi. syati sviiyaan duutaan sa parame"svara. h|
11 And with their handes they shall lift thee vp, least at any time thou shouldest dash thy foote against a stone.
rak. situ. m sarvvamaarge tvaa. m tena tvaccara. ne yathaa| na laget prastaraaghaatastvaa. m dhari. syanti te tathaa|
12 And Iesus answered, and said vnto him, It is said, Thou shalt not tempt the Lord thy God.
tadaa yii"sunaa pratyuktam idamapyuktamasti tva. m svaprabhu. m pare"sa. m maa pariik. sasva|
13 And when the deuil had ended all the tentation, he departed from him for a litle season.
pa"scaat "saitaan sarvvapariik. saa. m samaapya k. sa. naatta. m tyaktvaa yayau|
14 And Iesus returned by the power of the spirite into Galile: and there went a fame of him throughout all the region round about.
tadaa yii"suraatmaprabhaavaat punargaaliilprade"sa. m gatastadaa tatsukhyaati"scaturdi"sa. m vyaana"se|
15 For he taught in their Synagogues, and was honoured of all men.
sa te. saa. m bhajanag. rhe. su upadi"sya sarvvai. h pra"sa. msito babhuuva|
16 And hee came to Nazareth where hee had bene brought vp, and (as his custome was) went into the Synagogue on the Sabbath day, and stoode vp to reade.
atha sa svapaalanasthaana. m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha. m pravi"sya pa. thitumuttasthau|
17 And there was deliuered vnto him the booke of the Prophet Esaias: and when hee had opened the booke, hee founde the place, where it was written,
tato yi"sayiyabhavi. syadvaadina. h pustake tasya karadatte sati sa tat pustaka. m vistaaryya yatra vak. syamaa. naani vacanaani santi tat sthaana. m praapya papaa. tha|
18 The Spirit of the Lord is vpon mee, because he hath anoynted me, that I should preach the Gospel to the poore: he hath sent mee, that I should heale the broken hearted, that I should preach deliuerance to the captiues, and recouering of sight to the blinde, that I should set at libertie them that are bruised:
aatmaa tu parame"sasya madiiyopari vidyate| daridre. su susa. mvaada. m vaktu. m maa. m sobhi. siktavaan| bhagnaanta. h kara. naallokaan susvasthaan karttumeva ca| bandiik. rte. su loke. su mukte rgho. sayitu. m vaca. h| netraa. ni daatumandhebhyastraatu. m baddhajanaanapi|
19 And that I should preache the acceptable yeere of the Lord.
pare"saanugrahe kaala. m pracaarayitumeva ca| sarvvaitatkara. naarthaaya maameva prahi. noti sa. h||
20 And hee closed the booke, and gaue it againe to the minister, and sate downe: and the eyes of all that were in the Synagogue were fastened on him.
tata. h pustaka. m badvvaa paricaarakasya haste samarpya caasane samupavi. s.ta. h, tato bhajanag. rhe yaavanto lokaa aasan te sarvve. ananyad. r.s. tyaa ta. m vilulokire|
21 Then he began to say vnto them, This day is the Scripture fulfilled in your eares.
anantaram adyaitaani sarvvaa. ni likhitavacanaani yu. smaaka. m madhye siddhaani sa imaa. m kathaa. m tebhya. h kathayitumaarebhe|
22 And all bare him witnes, and wondered at the gracious wordes, which proceeded out of his mouth, and said, Is not this Iosephs sonne?
tata. h sarvve tasmin anvarajyanta, ki nca tasya mukhaannirgataabhiranugrahasya kathaabhi"scamatk. rtya kathayaamaasu. h kimaya. m yuu. sapha. h putro na?
23 Then he said vnto them, Ye will surely say vnto mee this prouerbe, Physician, heale thy selfe: whatsoeuer we haue heard done in Capernaum, doe it here likewise in thine owne countrey.
tadaa so. avaadiid he cikitsaka svameva svastha. m kuru kapharnaahuumi yadyat k. rtavaan tada"srau. sma taa. h sarvaa. h kriyaa atra svade"se kuru kathaametaa. m yuuyamevaava"sya. m maa. m vadi. syatha|
24 And he saide, Verely I say vnto you, No Prophet is accepted in his owne countrey.
puna. h sovaadiid yu. smaanaha. m yathaartha. m vadaami, kopi bhavi. syadvaadii svade"se satkaara. m na praapnoti|
25 But I tell you of a trueth, many widowes were in Israel in the dayes of Elias, when heauen was shut three yeres and sixe moneths, when great famine was throughout all the land:
apara nca yathaartha. m vacmi, eliyasya jiivanakaale yadaa saarddhatritayavar. saa. ni yaavat jaladapratibandhaat sarvvasmin de"se mahaadurbhik. sam ajani. s.ta tadaaniim israayelo de"sasya madhye bahvyo vidhavaa aasan,
26 But vnto none of them was Elias sent, saue into Sarepta, a citie of Sidon, vnto a certaine widowe.
kintu siidonprade"siiyasaariphatpuranivaasiniim ekaa. m vidhavaa. m vinaa kasyaa"scidapi samiipe eliya. h prerito naabhuut|
27 Also many lepers were in Israel, in the time of Eliseus the Prophet: yet none of them was made cleane, sauing Naaman the Syrian.
apara nca ilii"saayabhavi. syadvaadividyamaanataakaale israayelde"se bahava. h ku. s.thina aasan kintu suriiyade"siiya. m naamaanku. s.thina. m vinaa kopyanya. h pari. sk. rto naabhuut|
28 Then all that were in the Synagogue, when they heard it, were filled with wrath,
imaa. m kathaa. m "srutvaa bhajanagehasthitaa lokaa. h sakrodham utthaaya
29 And rose vp, and thrust him out of the citie, and led him vnto the edge of the hil, whereon their citie was built, to cast him downe headlong.
nagaraatta. m bahi. sk. rtya yasya "sikhari. na upari te. saa. m nagara. m sthaapitamaaste tasmaannik. septu. m tasya "sikhara. m ta. m ninyu. h
30 But he passed through the middes of them, and went his way,
kintu sa te. saa. m madhyaadapas. rtya sthaanaantara. m jagaama|
31 And came downe into Capernaum a citie of Galile, and there taught them on the Sabbath dayes.
tata. h para. m yii"surgaaliilprade"siiyakapharnaahuumnagara upasthaaya vi"sraamavaare lokaanupade. s.tum aarabdhavaan|
32 And they were astonied at his doctrine: for his worde was with authoritie.
tadupade"saat sarvve camaccakru ryatastasya kathaa gurutaraa aasan|
33 And in the Synagogue there was a man which had a spirit of an vncleane deuill, which cryed with a loude voyce,
tadaanii. m tadbhajanagehasthito. amedhyabhuutagrasta eko jana uccai. h kathayaamaasa,
34 Saying, Oh, what haue we to doe with thee, thou Iesus of Nazareth? art thou come to destroy vs? I know who thou art, euen the holy one of God.
he naasaratiiyayii"so. asmaan tyaja, tvayaa sahaasmaaka. m ka. h sambandha. h? kimasmaan vinaa"sayitumaayaasi? tvamii"svarasya pavitro jana etadaha. m jaanaami|
35 And Iesus rebuked him, saying, Holde thy peace, and come out of him. Then the deuill throwing him in the middes of them, came out of him, and hurt him nothing at all.
tadaa yii"susta. m tarjayitvaavadat maunii bhava ito bahirbhava; tata. h somedhyabhuutasta. m madhyasthaane paatayitvaa ki ncidapyahi. msitvaa tasmaad bahirgatavaan|
36 So feare came on them all, and they spake among themselues, saying, What thing is this: for with authoritie and power he commaundeth the foule spirits, and they come out?
tata. h sarvve lokaa"scamatk. rtya paraspara. m vaktumaarebhire koya. m camatkaara. h| e. sa prabhaave. na paraakrame. na caamedhyabhuutaan aaj naapayati tenaiva te bahirgacchanti|
37 And ye fame of him spred abroad throughout all the places of the countrey round about.
anantara. m caturdiksthade"saan tasya sukhyaatirvyaapnot|
38 And he rose vp, and came out of the Synagogue, and entred into Simons house. And Simons wiues mother was taken with a great feuer, and they required him for her.
tadanantara. m sa bhajanagehaad bahiraagatya "simono nive"sana. m pravive"sa tadaa tasya "sva"sruurjvare. naatyanta. m pii. ditaasiit "si. syaastadartha. m tasmin vinaya. m cakru. h|
39 Then he stoode ouer her, and rebuked the feuer, and it left her, and immediatly she arose, and ministred vnto them.
tata. h sa tasyaa. h samiipe sthitvaa jvara. m tarjayaamaasa tenaiva taa. m jvaro. atyaak. siit tata. h saa tatk. sa. nam utthaaya taan si. seve|
40 Now at the sunne setting, all they that had sicke folkes of diuers diseases, brought them vnto him, and he layd his hands on euery one of them, and healed them.
atha suuryyaastakaale sve. saa. m ye ye janaa naanaarogai. h pii. ditaa aasan lokaastaan yii"so. h samiipam aaninyu. h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|
41 And deuils also came out of many, crying, and saying, Thou art that Christ that Sonne of God: but he rebuked them, and suffered them not to say that they knewe him to be that Christ.
tato bhuutaa bahubhyo nirgatya ciit"sabda. m k. rtvaa ca babhaa. sire tvamii"svarasya putro. abhi. siktatraataa; kintu sobhi. siktatraateti te vividuretasmaat kaara. naat taan tarjayitvaa tadvaktu. m ni. si. sedha|
42 And when it was day, he departed, and went foorth into a desart place, and the people sought him, and came to him, and kept him that he should not depart from them.
apara nca prabhaate sati sa vijanasthaana. m pratasthe pa"scaat janaastamanvicchantastannika. ta. m gatvaa sthaanaantaragamanaartha. m tamanvarundhan|
43 But he sayd vnto them, Surely I must also preach the kingdome of God to other cities: for therefore am I sent.
kintu sa taan jagaada, ii"svariiyaraajyasya susa. mvaada. m pracaarayitum anyaani puraa. nyapi mayaa yaatavyaani yatastadarthameva preritoha. m|
44 And hee preached in the Synagogues of Galile.
atha gaaliilo bhajanagehe. su sa upadide"sa|

< Luke 4 >