< Luke 10 >

1 After these thinges, the Lord appointed other seuentie also, and sent them, two and two before him into euery citie and place, whither he himselfe should come.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 And he said vnto them, The haruest is great, but the labourers are fewe: pray therefore the Lord of the haruest to sende foorth labourers into his haruest.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Goe your wayes: beholde, I send you foorth as lambes among wolues.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Beare no bagge, neither scrippe, nor shoes, and salute no man by the way.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 And into whatsoeuer house ye enter, first say, Peace be to this house.
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 And if the sonne of peace be there, your peace shall rest vpon him: if not, it shall turne to you againe.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 And in that house tary still, eating and drinking such things as by them shall be set before you: for the labourer is worthy of his wages. Goe not from house to house.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 But into whatsoeuer citie ye shall enter, if they receiue you, eate such things as are set before you,
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 And heale the sicke that are there, and say vnto them, The kingdome of God is come neere vnto you.
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 But into whatsoeuer citie ye shall enter, if they will not receiue you, goe your wayes out into the streetes of the same, and say,
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 Euen the very dust, which cleaueth on vs of your citie, we wipe off against you: notwithstanding knowe this, that the kingdome of God was come neere vnto you.
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 For I say to you, that it shall be easier in that day for them of Sodom, then for that citie.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Woe be to thee, Chorazin: woe be to thee, Beth-saida: for if the miracles had bene done in Tyrus and Sidon, which haue bene done in you, they had a great while agone repented, sitting in sackecloth and ashes.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Therefore it shall be easier for Tyrus, and Sidon, at the iudgement, then for you.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 And thou, Capernaum, which art exalted to heauen, shalt be thrust downe to hell. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 He that heareth you, heareth me: and he that despiseth you, despiseth me: and he that despiseth me, despiseth him that sent me.
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 And the seuentie turned againe with ioy, saying, Lord, euen the deuils are subdued to vs through thy Name.
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 And he said vnto them, I sawe Satan, like lightening, fall downe from heauen.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Beholde, I giue vnto you power to treade on Serpents, and Scorpions, and ouer all the power of the enemie, and nothing shall hurt you.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Neuerthelesse, in this reioyce not, that the spirits are subdued vnto you: but rather reioyce, because your names are written in heauen.
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 That same houre reioyced Iesus in the spirit, and said, I confesse vnto thee, Father, Lord of heauen and earth, that thou hast hid these things from the wise and vnderstanding, and hast reueiled them to babes: euen so, Father, because it so pleased thee.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 All things are giuen me of my Father: and no man knoweth who the Sonne is, but the Father: neither who the Father is, saue the Sonne, and he to whom the Sonne will reueile him.
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 And he turned to his disciples, and said secretly, Blessed are the eyes, which see that ye see.
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 For I tell you that many Prophets and Kings haue desired to see those things, which ye see, and haue not seene them: and to heare those things which ye heare, and haue not heard them.
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Then beholde, a certaine Lawyer stoode vp, and tempted him, saying, Master, what shall I doe, to inherite eternall life? (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 And he saide vnto him, What is written in the Lawe? howe readest thou?
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 And he answered, and saide, Thou shalt loue thy Lord God with all thine heart, and with all thy soule, and with all thy strength, and with all thy thought, and thy neighbour as thy selfe.
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Then he said vnto him, Thou hast answered right: this doe, and thou shalt liue.
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 But he willing to iustifie himselfe, said vnto Iesus, Who is then my neighbour?
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 And Iesus answered, and saide, A certaine man went downe from Hierusalem to Iericho, and fell among theeues, and they robbed him of his raiment, and wounded him, and departed, leauing him halfe dead.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Nowe so it fell out, that there came downe a certaine Priest that same way, and when he sawe him, he passed by on the other side.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 And likewise also a Leuite, when he was come neere to the place, went and looked on him, and passed by on the other side.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Then a certaine Samaritane, as he iourneyed, came neere vnto him, and when he sawe him, he had compassion on him,
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 And went to him, and bound vp his wounds, and powred in oyle and wine, and put him on his owne beast, and brought him to an Inne, and made prouision for him.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 And on the morowe when he departed, he tooke out two pence, and gaue them to the hoste, and said vnto him, Take care of him, and whatsoeuer thou spendest more, when I come againe, I will recompense thee.
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Which nowe of these three, thinkest thou, was neighbour vnto him that fell among the theeues?
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 And he saide, He that shewed mercie on him. Then said Iesus vnto him, Goe, and do thou likewise.
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Nowe it came to passe, as they went, that he entred into a certaine towne, and a certaine woman named Martha, receiued him into her house.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 And she had a sister called Marie, which also sate at Iesus feete, and heard his preaching.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 But Martha was combred about much seruing, and came to him, and saide, Master, doest thou not care that my sister hath left me to serue alone? bid her therefore, that she helpe me.
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 And Iesus answered, and said vnto her, Martha, Martha, thou carest, and art troubled about many things:
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 But one thing is needefull, Marie hath chosen the good part, which shall not be taken away from her.
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luke 10 >