< Hebrews 7 >

1 For this Melchi-sedec was King of Salem, the Priest of the most high God, who met Abraham, as he returned from the slaughter of the Kings, and blessed him:
śālamasya rājā sarvvoparisthasyeśvarasya yājakaśca san yo nṛpatīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkṛtyāśiṣaṁ gaditavān,
2 To whom also Abraham gaue the tithe of all things: who first is by interpretation King of righteousnes: after that, he is also King of Salem, that is, King of peace,
yasmai cebrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣedak svanāmno'rthena prathamato dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājo bhavati|
3 Without father, without mother, without kinred, and hath neither beginning of his dayes, neither ende of life: but is likened vnto the Sonne of God, and continueth a Priest for euer.
aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambho jīvanasya śeṣaścaiteṣām abhāvo bhavati, itthaṁ sa īśvaraputrasya sadṛśīkṛtaḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati|
4 Nowe consider how great this man was, vnto whome euen the Patriarke Abraham gaue the tithe of the spoyles.
ataevāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdṛk mahān tad ālocayata|
5 For verely they which are the childre of Leui, which receiue the office of the Priesthode, haue a commandement to take, according to the Law, tithes of the people (that is, of their bethren) though they came out of ye loynes of Abraham.
yājakatvaprāptā leveḥ santānā vyavasthānusāreṇa lokebhyo'rthata ibrāhīmo jātebhyaḥ svīyabhrātṛbhyo daśamāṁśagrahaṇasyādeśaṁ labdhavantaḥ|
6 But he whose kindred is not couted among them, receiued tithes of Abraham, and blessed him that had the promises.
kintvasau yadyapi teṣāṁ vaṁśāt notpannastathāpībrāhīmo daśamāṁśaṁ gṛhītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca|
7 And without all contradiction the lesse is blessed of the greater.
aparaṁ yaḥ śreyān sa kṣudratarāyāśiṣaṁ dadātītyatra ko'pi sandeho nāsti|
8 And here men that die, receiue tithes: but there he receiueth them, of whome it is witnessed, that he liueth.
aparam idānīṁ ye daśamāṁśaṁ gṛhlanti te mṛtyoradhīnā mānavāḥ kintu tadānīṁ yo gṛhītavān sa jīvatītipramāṇaprāptaḥ|
9 And to say as the thing is, Leui also which receiueth tithes, payed tithes in Abraham.
aparaṁ daśamāṁśagrāhī levirapībrāhīmdvārā daśamāṁśaṁ dattavān etadapi kathayituṁ śakyate|
10 For hee was yet in the loynes of his father Abraham, when Melchi-sedec met him.
yato yadā malkīṣedak tasya pitaraṁ sākṣāt kṛtavān tadānīṁ sa leviḥ pitururasyāsīt|
11 If therefore perfection had bene by the Priesthoode of the Leuites (for vnder it the Lawe was established to the people) what needed it furthermore, that another Priest should rise after the order of Melchi-sedec, and not to be called after the order of Aaron?
aparaṁ yasya sambandhe lokā vyavasthāṁ labdhavantastena levīyayājakavargeṇa yadi siddhiḥ samabhaviṣyat tarhi hāroṇasya śreṇyā madhyād yājakaṁ na nirūpyeśvareṇa malkīṣedakaḥ śreṇyā madhyād aparasyaikasya yājakasyotthāpanaṁ kuta āvaśyakam abhaviṣyat?
12 For if the Priesthood be changed, then of necessitie must there be a change of the Lawe.
yato yājakavargasya vinimayena sutarāṁ vyavasthāyā api vinimayo jāyate|
13 For hee of whome these things are spoken, perteineth vnto another tribe, whereof no man serued at the altar.
aparañca tad vākyaṁ yasyoddeśyaṁ so'pareṇa vaṁśena saṁyuktā'sti tasya vaṁśasya ca ko'pi kadāpi vedyāḥ karmma na kṛtavān|
14 For it is euident, that our Lord sprung out of Iuda, concerning the which tribe Moses spake nothing, touching the Priesthood.
vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśe'smākaṁ prabhu rjanma gṛhītavān iti suspaṣṭaṁ|
15 And it is yet a more euident thing, because that after the similitude of Melchi-sedec, there is risen vp another Priest,
tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣedakaḥ sādṛśyavatāpareṇa tādṛśena yājakenodetavyaṁ,
16 Which is not made Priest after the Law of the carnal commandement, but after the power of the endlesse life.
yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati|
17 For hee testifieth thus, Thou art a Priest for euer, after the order of Melchi-sedec. (aiōn g165)
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
18 For the commandement that went afore, is disanulled, because of the weakenes thereof, and vnprofitablenes.
anenāgravarttino vidhe durbbalatāyā niṣphalatāyāśca hetorarthato vyavasthayā kimapi siddhaṁ na jātamitihetostasya lopo bhavati|
19 For the Law made nothing perfite, but the bringing in of a better hope made perfite, whereby we drawe neere vnto God.
yayā ca vayam īśvarasya nikaṭavarttino bhavāma etādṛśī śreṣṭhapratyāśā saṁsthāpyate|
20 And for as much as it is not without an othe (for these are made Priestes without an othe:
aparaṁ yīśuḥ śapathaṁ vinā na niyuktastasmādapi sa śreṣṭhaniyamasya madhyastho jātaḥ|
21 But this is made with an othe by him that said vnto him, The Lord hath sworne, and will not repent, Thou art a Priest for euer, after the order of Melchi-sedec) (aiōn g165)
yataste śapathaṁ vinā yājakā jātāḥ kintvasau śapathena jātaḥ yataḥ sa idamuktaḥ, yathā,
22 By so much is Iesus made a suretie of a better Testament.
"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
23 And among them many were made Priests, because they were not suffered to endure, by the reason of death.
te ca bahavo yājakā abhavan yataste mṛtyunā nityasthāyitvāt nivāritāḥ,
24 But this man, because hee endureth euer, hath a Priesthood, which cannot passe from one to another. (aiōn g165)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
25 Wherefore, hee is able also perfectly to saue them that come vnto God by him, seeing he euer liueth, to make intercession for them.
tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|
26 For such an hie Priest it became vs to haue, which is holy, harmelesse, vndefiled, separate from sinners, and made hier then the heauens:
aparam asmākaṁ tādṛśamahāyājakasya prayojanamāsīd yaḥ pavitro 'hiṁsako niṣkalaṅkaḥ pāpibhyo bhinnaḥ svargādapyuccīkṛtaśca syāt|
27 Which needeth not daily as those hie Priests to offer vp sacrifice, first for his owne sinnes, and then for the peoples: for that did he once, when he offered vp himselfe.
aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kṛte tataḥ paraṁ lokānāṁ pāpānāṁ kṛte balidānasya prayojanaṁ nāsti yata ātmabalidānaṁ kṛtvā tad ekakṛtvastena sampāditaṁ|
28 For the Law maketh men hie Priestes, which haue infirmitie: but the word of the othe that was since the Lawe, maketh the Sonne, who is consecrated for euermore. (aiōn g165)
yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva| (aiōn g165)

< Hebrews 7 >