< Hebrews 3 >

1 Therefore, holy brethren, partakers of the heauenly vocation, consider the Apostle and high Priest of our profession Christ Iesus:
he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|
2 Who was faithfull to him that hath appointed him, euen as Moses was in al his house.
mūsā yadvat tasya sarvvaparivāramadhye viśvāsya āsīt, tadvat ayamapi svaniyojakasya samīpe viśvāsyo bhavati|
3 For this man is counted worthy of more glory then Moses, inasmuch as he which hath builded the house, hath more honour then the house.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsaso'yaṁ bahutaragauravasya yogyo bhavati|
4 For euery house is builded of some man, and he that hath built all things, is God.
ekaikasya niveśanasya parijanānāṁ sthāpayitā kaścid vidyate yaśca sarvvasthāpayitā sa īśvara eva|
5 Now Moses verely was faithfull in all his house, as a seruant, for a witnesse of the thinges which should be spoken after.
mūsāśca vakṣyamāṇānāṁ sākṣī bhṛtya iva tasya sarvvaparijanamadhye viśvāsyo'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 But Christ is as the Sonne, ouer his owne house, whose house we are, if we holde fast that confidence and that reioycing of that hope vnto the ende.
vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Wherefore, as the holy Ghost sayth, To day if ye shall heare his voyce,
ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|
8 Harden not your hearts, as in the prouocation, according to the day of the tentation in the wildernes,
tarhi purā parīkṣāyā dine prāntaramadhyataḥ| madājñānigrahasthāne yuṣmābhistu kṛtaṁ yathā| tathā mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|
9 Where your fathers tempted me, prooued me, and sawe my workes fourtie yeeres long.
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rme'nusandhānaṁ tairadṛśyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvaye|
10 Wherefore I was grieued with that generation, and sayde, They erre euer in their heart, neither haue they knowen my wayes.
avādiṣam ime lokā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti no ime|
11 Therefore I sware in my wrath, If they shall enter into my rest.
iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"
12 Take heede, brethren, least at any time there be in any of you an euill heart, and vnfaithfull, to depart away from the liuing God.
he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 But exhort one another dayly, while it is called to day, lest any of you be hardened through the deceitfulnes of sinne.
kintu yāvad adyanāmā samayo vidyate tāvad yuṣmanmadhye ko'pi pāpasya vañcanayā yat kaṭhorīkṛto na bhavet tadarthaṁ pratidinaṁ parasparam upadiśata|
14 For we are made partakers of Christ, if we keepe sure vnto the ende that beginning, wherewith we are vpholden,
yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|
15 So long as it is sayd, To day if ye heare his voyce, harden not your hearts, as in the prouocation.
adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhyājñālaṅghanasthāne yuṣmābhistu kṛtaṁ yathā, tathā mā kurutedānīṁ kaṭhināni manāṁsi va iti tena yaduktaṁ,
16 For some when they heard, prouoked him to anger: howbeit, not all that came out of Egypt by Moses.
tadanusārād ye śrutvā tasya kathāṁ na gṛhītavantaste ke? kiṁ mūsasā misaradeśād āgatāḥ sarvve lokā nahi?
17 But with whome was he displeased fourtie yeeres? Was hee not displeased with them that sinned, whose carkeises fell in the wildernes?
kebhyo vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yeṣāṁ kuṇapāḥ prāntare 'patan kiṁ tebhyo nahi?
18 And to whom sware he that they should not enter into his rest, but vnto them that obeyed not?
pravekṣyate janairetai rna viśrāmasthalaṁ mameti śapathaḥ keṣāṁ viruddhaṁ tenākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 So we see that they could not enter in, because of vnbeliefe.
ataste tat sthānaṁ praveṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahe|

< Hebrews 3 >