< Hebrews 3 >

1 Therefore, holy brethren, partakers of the heauenly vocation, consider the Apostle and high Priest of our profession Christ Iesus:
hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|
2 Who was faithfull to him that hath appointed him, euen as Moses was in al his house.
mUsA yadvat tasya sarvvaparivAramadhyE vizvAsya AsIt, tadvat ayamapi svaniyOjakasya samIpE vizvAsyO bhavati|
3 For this man is counted worthy of more glory then Moses, inasmuch as he which hath builded the house, hath more honour then the house.
parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsasO'yaM bahutaragauravasya yOgyO bhavati|
4 For euery house is builded of some man, and he that hath built all things, is God.
Ekaikasya nivEzanasya parijanAnAM sthApayitA kazcid vidyatE yazca sarvvasthApayitA sa Izvara Eva|
5 Now Moses verely was faithfull in all his house, as a seruant, for a witnesse of the thinges which should be spoken after.
mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasya sarvvaparijanamadhyE vizvAsyO'bhavat kintu khrISTastasya parijanAnAmadhyakSa iva|
6 But Christ is as the Sonne, ouer his owne house, whose house we are, if we holde fast that confidence and that reioycing of that hope vnto the ende.
vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|
7 Wherefore, as the holy Ghost sayth, To day if ye shall heare his voyce,
atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha|
8 Harden not your hearts, as in the prouocation, according to the day of the tentation in the wildernes,
tarhi purA parIkSAyA dinE prAntaramadhyataH| madAjnjAnigrahasthAnE yuSmAbhistu kRtaM yathA| tathA mA kurutEdAnIM kaThinAni manAMsi vaH|
9 Where your fathers tempted me, prooued me, and sawe my workes fourtie yeeres long.
yuSmAkaM pitarastatra matparIkSAm akurvvata| kurvvadbhi rmE'nusandhAnaM tairadRzyanta matkriyAH| catvAriMzatsamA yAvat kruddhvAhantu tadanvayE|
10 Wherefore I was grieued with that generation, and sayde, They erre euer in their heart, neither haue they knowen my wayes.
avAdiSam imE lOkA bhrAntAntaHkaraNAH sadA| mAmakInAni vartmAni parijAnanti nO imE|
11 Therefore I sware in my wrath, If they shall enter into my rest.
iti hEtOrahaM kOpAt zapathaM kRtavAn imaM| prEvEkSyatE janairEtai rna vizrAmasthalaM mama||"
12 Take heede, brethren, least at any time there be in any of you an euill heart, and vnfaithfull, to depart away from the liuing God.
hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|
13 But exhort one another dayly, while it is called to day, lest any of you be hardened through the deceitfulnes of sinne.
kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyE kO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaM pratidinaM parasparam upadizata|
14 For we are made partakers of Christ, if we keepe sure vnto the ende that beginning, wherewith we are vpholden,
yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|
15 So long as it is sayd, To day if ye heare his voyce, harden not your hearts, as in the prouocation.
adya yUyaM kathAM tasya yadi saMzrOtumicchatha, tarhyAjnjAlagghanasthAnE yuSmAbhistu kRtaM yathA, tathA mA kurutEdAnIM kaThinAni manAMsi va iti tEna yaduktaM,
16 For some when they heard, prouoked him to anger: howbeit, not all that came out of Egypt by Moses.
tadanusArAd yE zrutvA tasya kathAM na gRhItavantastE kE? kiM mUsasA misaradEzAd AgatAH sarvvE lOkA nahi?
17 But with whome was he displeased fourtie yeeres? Was hee not displeased with them that sinned, whose carkeises fell in the wildernes?
kEbhyO vA sa catvAriMzadvarSANi yAvad akrudhyat? pApaM kurvvatAM yESAM kuNapAH prAntarE 'patan kiM tEbhyO nahi?
18 And to whom sware he that they should not enter into his rest, but vnto them that obeyed not?
pravEkSyatE janairEtai rna vizrAmasthalaM mamEti zapathaH kESAM viruddhaM tEnAkAri? kim avizvAsinAM viruddhaM nahi?
19 So we see that they could not enter in, because of vnbeliefe.
atastE tat sthAnaM pravESTum avizvAsAt nAzaknuvan iti vayaM vIkSAmahE|

< Hebrews 3 >