< Hebrews 10 >

1 For the Law hauing the shadowe of good things to come, and not the very image of the things, can neuer with those sacrifices, which they offer yeere by yeere continually, sanctifie the commers thereunto.
vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti|
2 For would they not then haue ceased to haue bene offered, because that the offerers once purged, should haue had no more conscience of sinnes?
yadyazakSyat tarhi tESAM balInAM dAnaM kiM na nyavarttiSyata? yataH sEvAkAriSvEkakRtvaH pavitrIbhUtESu tESAM kO'pi pApabOdhaH puna rnAbhaviSyat|
3 But in those sacrifices there is a remembrance againe of sinnes euery yeere.
kintu tai rbalidAnaiH prativatsaraM pApAnAM smAraNaM jAyatE|
4 For it is vnpossible that the blood of bulles and goates should take away sinnes.
yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM na sambhavati|
5 Wherefore when he commeth into the world, he saith, Sacrifice and offring thou wouldest not: but a body hast thou ordeined me.
EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvA baliM na naivEdyaM dEhO mE nirmmitastvayA|
6 In burnt offerings, and sinne offrings thou hast had no pleasure.
na ca tvaM balibhi rhavyaiH pApaghnai rvA pratuSyasi|
7 Then I sayd, Lo, I come (In the beginning of the booke it is written of me) that I should doe thy will, O God.
avAdiSaM tadaivAhaM pazya kurvvE samAgamaM| dharmmagranthasya sargE mE vidyatE likhitA kathA| Iza manO'bhilASastE mayA sampUrayiSyatE|"
8 Aboue, when he sayd, Sacrifice and offring, and burnt offrings, and sinne offrings thou wouldest not haue, neither hadst pleasure therein (which are offered by the Lawe)
ityasmin prathamatO yESAM dAnaM vyavasthAnusArAd bhavati tAnyadhi tEnEdamuktaM yathA, balinaivEdyahavyAni pApaghnanjcOpacArakaM, nEmAni vAnjchasi tvaM hi na caitESu pratuSyasIti|
9 Then sayd he, Lo, I come to doe thy wil, O God, he taketh away the first, that he may stablish the second.
tataH paraM tEnOktaM yathA, "pazya manO'bhilASaM tE karttuM kurvvE samAgamaM;" dvitIyam Etad vAkyaM sthirIkarttuM sa prathamaM lumpati|
10 By the which wil we are sanctified, euen by the offring of the body of Iesus Christ once made.
tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma|
11 And euery Priest standeth dayly ministring, and oft times offreth one maner of offring, which can neuer take away sinnes:
aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|
12 But this man after he had offered one sacrifice for sinnes, sitteth for euer at the right hand of God,
kintvasau pApanAzakam EkaM baliM datvAnantakAlArtham Izvarasya dakSiNa upavizya
13 And from hencefoorth tarieth, till his enemies be made his footestoole.
yAvat tasya zatravastasya pAdapIThaM na bhavanti tAvat pratIkSamANastiSThati|
14 For with one offering hath he consecrated for euer them that are sanctified.
yata EkEna balidAnEna sO'nantakAlArthaM pUyamAnAn lOkAn sAdhitavAn|
15 For the holy Ghost also beareth vs record: for after that he had sayd before,
Etasmin pavitra AtmApyasmAkaM pakSE pramANayati
16 This is the Testament that I will make vnto them after those dayes, sayth the Lord, I wil put my Lawes in their heart, and in their mindes I will write them.
"yatO hEtOstaddinAt param ahaM taiH sArddham imaM niyamaM sthirIkariSyAmIti prathamata uktvA paramEzvarENEdaM kathitaM, tESAM cittE mama vidhIn sthApayiSyAmi tESAM manaHsu ca tAn lEkhiSyAmi ca,
17 And their sinnes and iniquities will I remember no more.
aparanjca tESAM pApAnyaparAdhAMzca punaH kadApi na smAriSyAmi|"
18 Nowe where remission of these things is, there is no more offering for sinne.
kintu yatra pApamOcanaM bhavati tatra pApArthakabalidAnaM puna rna bhavati|
19 Seeing therefore, brethren, that by the blood of Iesus we may be bolde to enter into the Holy place,
atO hE bhrAtaraH, yIzO rudhirENa pavitrasthAnapravEzAyAsmAkam utsAhO bhavati,
20 By the newe and liuing way, which hee hath prepared for vs, through the vaile, that is, his flesh:
yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaM jIvanayuktanjcaikaM panthAnaM nirmmitavAn,
21 And seeing we haue an hie Priest, which is ouer the house of God,
aparanjcEzvarIyaparivArasyAdhyakSa EkO mahAyAjakO'smAkamasti|
22 Let vs drawe neere with a true heart in assurance of faith, our hearts being pure from an euill conscience,
atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|
23 And washed in our bodies with pure water, let vs keepe the profession of our hope, without wauering, (for he is faithfull that promised)
yatO yastAm aggIkRtavAn sa vizvasanIyaH|
24 And let vs consider one another, to prouoke vnto loue, and to good workes,
aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM|
25 Not forsaking the fellowship that we haue among our selues, as the maner of some is: but let vs exhort one another, and that so much the more, because ye see that the day draweth neere.
aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|
26 For if we sinne willingly after that we haue receiued and acknowledged that trueth, there remaineth no more sacrifice for sinnes,
satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE
27 But a fearefull looking for of iudgement, and violent fire, which shall deuoure the aduersaries.
kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasya tApazcAvaziSyatE|
28 He that despiseth Moses Law, dieth without mercy vnder two, or three witnesses:
yaH kazcit mUsasO vyavasthAm avamanyatE sa dayAM vinA dvayOstisRNAM vA sAkSiNAM pramANEna hanyatE,
29 Of howe much sorer punishment suppose ye shall hee be worthy, which treadeth vnder foote the Sonne of God, and counteth the blood of the Testament as an vnholy thing, wherewith he was sanctified, and doeth despite the Spirit of grace?
tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?
30 For we know him that hath sayd, Vengeance belongeth vnto mee: I will recompense, saith the Lord. And againe, The Lord shall iudge his people.
yataH paramEzvaraH kathayati, "dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|" punarapi, "tadA vicArayiSyantE parEzEna nijAH prajAH|" idaM yaH kathitavAn taM vayaM jAnImaH|
31 It is a fearefull thing to fall into the hands of the liuing God.
amarEzvarasya karayOH patanaM mahAbhayAnakaM|
32 Nowe call to remembrance the dayes that are passed, in the which, after ye had receiued light, ye endured a great fight in afflictions,
hE bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA EkatO nindAklEzaiH kautukIkRtA abhavata,
33 Partly while yee were made a gazing stocke both by reproches and afflictions, and partly while ye became companions of them which were so tossed to and from.
anyatazca tadbhOginAM samAMzinO 'bhavata|
34 For both ye sorowed with mee for my bonds, and suffered with ioy the spoyling of your goods, knowing in your selues howe that ye haue in heauen a better, and an enduring substance.
yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|
35 Cast not away therefore your confidence which hath great recompense of reward.
ataEva mahApuraskArayuktaM yuSmAkam utsAhaM na parityajata|
36 For ye haue neede of patience, that after ye haue done the will of God, ye might receiue the promise.
yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|
37 For yet a very litle while, and hee that shall come, will come, and will not tary.
yEnAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyatE|
38 Nowe the iust shall liue by faith: but if any withdrawe himselfe, my soule shall haue no pleasure in him.
"puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhi mama manastasmin na tOSaM yAsyati|"
39 But we are not they which withdrawe our selues vnto perdition, but follow faith vnto the conseruation of the soule.
kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahE|

< Hebrews 10 >