< Ephesians 5 >

1 Bee yee therefore followers of God, as deare children,
ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,
2 And walke in loue, euen as Christ hath loued vs, and hath giuen himselfe for vs, to be an offering and a sacrifice of a sweete smellling sauour to God.
khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|
3 But fornication, and all vncleannesse, or couetousnesse, let it not be once named among you, as it becommeth Saintes,
kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ|
4 Neither filthinesse, neither foolish talking, neither iesting, which are things not comely, but rather giuing of thankes.
aparaṁ kutsitālāpaḥ pralāpaḥ śleṣoktiśca na bhavatu yata etānyanucitāni kintvīśvarasya dhanyavādo bhavatu|
5 For this ye know, that no whoremonger, neither vncleane person, nor couetous person, which is an idolater, hath any inheritance in the kingdome of Christ, and of God.
veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
6 Let no man deceiue you with vaine wordes: for, for such thinges commeth the wrath of God vpon the children of disobedience.
anarthakavākyena ko'pi yuṣmān na vañcayatu yatastādṛgācārahetoranājñāgrāhiṣu lokeṣvīśvarasya kopo varttate|
7 Be not therefore companions with them.
tasmād yūyaṁ taiḥ sahabhāgino na bhavata|
8 For ye were once darkenesse, but are nowe light in the Lord: walke as children of light,
pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|
9 (For the fruit of the Spirit is in al goodnes, and righteousnes, and trueth)
dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|
10 Approuing that which is pleasing to the Lord.
prabhave yad rocate tat parīkṣadhvaṁ|
11 And haue no fellowship with ye vnfruitfull works of darknes, but euen reproue them rather.
yūyaṁ timirasya viphalakarmmaṇām aṁśino na bhūtvā teṣāṁ doṣitvaṁ prakāśayata|
12 For it is shame euen to speake of the things which are done of them in secret.
yataste lokā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
13 But all thinges when they are reproued of the light, are manifest: for it is light that maketh all things manifest.
yato dīptyā yad yat prakāśyate tat tayā cakāsyate yacca cakāsti tad dīptisvarūpaṁ bhavati|
14 Wherefore hee sayeth, Awake thou that sleepest, and stande vp from the deade, and Christ shall giue thee light.
etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"
15 Take heede therefore that yee walke circumspectly, not as fooles, but as wise,
ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
16 Redeeming ye season: for ye daies are euill.
samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
17 Wherefore, be ye not vnwise, but vnderstand what the will of the Lord is.
tasmād yūyam ajñānā na bhavata kintu prabhorabhimataṁ kiṁ tadavagatā bhavata|
18 And be not drunke with wine, wherein is excesse: but be fulfilled with the Spirit,
sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|
19 Speaking vnto your selues in psalmes, and hymnes, and spirituall songs, singing, and making melodie to the Lord in your hearts,
aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapanto manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
20 Giuing thankes alwaies for all thinges vnto God euen the Father, in the Name of our Lord Iesus Christ,
sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
21 Submitting your selues one to another in the feare of God.
yūyam īśvarād bhītāḥ santa anye'pareṣāṁ vaśībhūtā bhavata|
22 Wiues, submit your selues vnto your husbands, as vnto the Lord.
he yoṣitaḥ, yūyaṁ yathā prabhostathā svasvasvāmino vaśaṅgatā bhavata|
23 For the husband is the wiues head, euen as Christ is the head of the Church, and the same is the sauiour of his body.
yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|
24 Therfore as the Church is in subiection to Christ, euen so let the wiues be to their husbands in euery thing.
ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yoṣidbhirapi svasvasvāmino vaśatā svīkarttavyā|
25 Husbands, loue your wiues, euen as Christ loued the Church, and gaue himselfe for it,
aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|
26 That hee might sanctifie it, and clense it by the washing of water through the worde,
sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum
27 That hee might make it vnto him selfe a glorious Church, not hauing spot or wrinkle, or any such thing: but that it shoulde bee holy and without blame.
aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|
28 So ought men to loue their wiues, as their owne bodies: he that loueth his wife, loueth him selfe.
tasmāt svatanuvat svayoṣiti premakaraṇaṁ puruṣasyocitaṁ, yena svayoṣiti prema kriyate tenātmaprema kriyate|
29 For no man euer yet hated his owne flesh, but nourisheth and cherisheth it, euen as the Lord doeth the Church.
ko'pi kadāpi na svakīyāṁ tanum ṛtīyitavān kintu sarvve tāṁ vibhrati puṣṇanti ca| khrīṣṭo'pi samitiṁ prati tadeva karoti,
30 For we are members of his bodie, of his flesh, and of his bones.
yato vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
31 For this cause shall a man leaue father and mother, and shall cleaue to his wife, and they twaine shalbe one flesh.
etadarthaṁ mānavaḥ svamātāpitaro parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|
32 This is a great secrete, but I speake concerning Christ, and concerning the Church.
etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|
33 Therefore euery one of you, doe ye so: let euery one loue his wife, euen as himselfe, and let the wife see that shee feare her husband.
ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|

< Ephesians 5 >