< Ephesians 2 >

1 And you hath he quickened, that were dead in trespasses and sinnes,
purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim (aiōn g165)
2 Wherein, in times past ye walked, according to the course of this world, and after the prince that ruleth in the aire, euen the spirite, that nowe worketh in the children of disobedience, (aiōn g165)
arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|
3 Among whom we also had our conuersation in time past, in the lustes of our flesh, in fulfilling the will of the flesh, and of the minde, and were by nature the children of wrath, as well as others.
teṣāṁ madhye sarvve vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcehāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvve'nya iva ca svabhāvataḥ krodhabhajanānyabhavāma|
4 But God which is rich in mercie, through his great loue wherewith he loued vs,
kintu karuṇānidhirīśvaro yena mahāpremnāsmān dayitavān
5 Euen when we were dead by sinnes, hath quickened vs together in Christ, by whose grace ye are saued,
tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|
6 And hath raysed vs vp together, and made vs sit together in the heauenly places in Christ Iesus,
sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca|
7 That he might shewe in the ages to come the exceeding riches of his grace, through his kindnesse toward vs in Christ Iesus. (aiōn g165)
itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
8 For by grace are ye saued through faith, and that not of your selues: it is the gift of God,
yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,
9 Not of workes, least any man should boast himselfe.
tat karmmaṇāṁ phalam api nahi, ataḥ kenāpi na ślāghitavyaṁ|
10 For we are his workemanship created in Christ Iesus vnto good workes, which God hath ordeined, that we should walke in them.
yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|
11 Wherefore remember that ye being in time past Gentiles in the flesh, and called vncircumcision of them, which are called circumcision in the flesh, made with hands,
purā janmanā bhinnajātīyā hastakṛtaṁ tvakchedaṁ prāptai rlokaiścācchinnatvaca itināmnā khyātā ye yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ
12 That ye were, I say, at that time without Christ, and were alients from the common wealth of Israel, and were strangers from the couenants of promise, and had no hope, and were without God in the world.
yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti|
13 But nowe in Christ Iesus, ye which once were farre off, are made neere by the blood of Christ.
kintvadhunā khrīṣṭe yīśāvāśrayaṁ prāpya purā dūravarttino yūyaṁ khrīṣṭasya śoṇitena nikaṭavarttino'bhavata|
14 For he is our peace, which hath made of both one, and hath broken the stoppe of the partition wall,
yataḥ sa evāsmākaṁ sandhiḥ sa dvayam ekīkṛtavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhedakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīreṇa luptavāṁśca|
15 In abrogating through his flesh the hatred, that is, the Lawe of commandements which standeth in ordinances, for to make of twaine one newe man in himselfe, so making peace,
yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ
16 And that he might reconcile both vnto God in one body by his crosse, and slay hatred thereby,
svakīyakruśe śatrutāṁ nihatya tenaivaikasmin śarīre tayo rdvayorīśvareṇa sandhiṁ kārayituṁ niścatavān|
17 And came, and preached peace to you which were afarre off, and to them that were neere.
sa cāgatya dūravarttino yuṣmān nikaṭavarttino 'smāṁśca sandhe rmaṅgalavārttāṁ jñāpitavān|
18 For through him we both haue an entrance vnto the Father by one Spirit.
yatastasmād ubhayapakṣīyā vayam ekenātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|
19 Nowe therefore ye are no more strangers and forreiners: but citizens with the Saintes, and of the houshold of God,
ata idānīṁ yūyam asamparkīyā videśinaśca na tiṣṭhanataḥ pavitralokaiḥ sahavāsina īśvarasya veśmavāsinaścādhve|
20 And are built vpon the foundation of the Apostles and Prophets, Iesus Christ himselfe being the chiefe corner stone,
aparaṁ preritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūle nicīyadhve tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ koṇasthaprastaraḥ|
21 In whom all the building coupled together, groweth vnto an holy Temple in the Lord.
tena kṛtsnā nirmmitiḥ saṁgrathyamānā prabhoḥ pavitraṁ mandiraṁ bhavituṁ varddhate|
22 In whom ye also are built together to be the habitation of God by the Spirit.
yūyamapi tatra saṁgrathyamānā ātmaneśvarasya vāsasthānaṁ bhavatha|

< Ephesians 2 >