< Colossians 1 >

1 Paul an Apostle of Iesus Christ, by the will of God, and Timotheus our brother,
IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|
2 To them which are at Colosse, Saintes and faithfull brethren in Christ: Grace bee with you, and peace from God our Father, and from the Lord Iesus Christ.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati prasAdaM zAntinjca kriyAstAM|
3 We giue thankes to God euen ye Father of our Lord Iesus Christ, alway praying for you:
khrISTE yIzau yuSmAkaM vizvAsasya sarvvAn pavitralOkAn prati prEmnazca vArttAM zrutvA
4 Since wee heard of your faith in Christ Iesus, and of your loue toward all Saintes,
vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargE nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhO ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|
5 For the hopes sake, which is laide vp for you in heauen, whereof yee haue heard before by the word of trueth, which is the Gospel,
yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH
6 Which is come vnto you, eue as it is vnto al the world, and is fruitful, as it is also amog you, from ye day that ye heard and truely knew ye grace of God,
sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|
7 As yee also learned of Epaphras our deare fellowe seruaunt, which is for you a faithfull minister of Christ:
asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
8 Who hath also declared vnto vs your loue in the Spirit.
yuSmAn AdiSTavAn sa EvAsmAn AtmanA janitaM yuSmAkaM prEma jnjApitavAn|
9 For this cause wee also, since the day wee heard of it, cease not to pray for you, and to desire that ye might be fulfilled with knowledge of his will in all wisdome, and spirituall vnderstanding,
vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,
10 That ye might walke worthy of the Lord, and please him in all things, being fruitefull in all good workes, and increasing in the knowledge of God,
prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,
11 Strengthened with all might through his glorious power, vnto all patience, and long suffering with ioyfulnesse,
yathA cEzvarasya mahimayuktayA zaktyA sAnandEna pUrNAM sahiSNutAM titikSAnjcAcarituM zakSyatha tAdRzEna pUrNabalEna yad balavantO bhavEta,
12 Giuing thankes vnto the Father, which hath made vs meete to be partakers of the inheritance of the Saintes in light,
yazca pitA tEjOvAsinAM pavitralOkAnAm adhikArasyAMzitvAyAsmAn yOgyAn kRtavAn taM yad dhanyaM vadEta varam EnaM yAcAmahE|
13 Who hath deliuered vs from the power of darkenesse, and hath translated vs into the kingdome of his deare Sonne,
yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|
14 In whome we haue redemption through his blood, that is, the forgiuenesse of sinnes,
tasmAt putrAd vayaM paritrANam arthataH pApamOcanaM prAptavantaH|
15 Who is the image of the inuisible God, the first begotten of euery creature.
sa cAdRzyasyEzvarasya pratimUrtiH kRtsnAyAH sRSTErAdikarttA ca|
16 For by him were all things created, which are in heauen, and which are in earth, thinges visible and inuisible: whether they be Thrones or Dominions, or Principalities, or Powers, all things were created by him, and for him,
yataH sarvvamEva tEna sasRjE siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tEnaiva tasmai ca sasRjirE|
17 And hee is before all things, and in him all things consist.
sa sarvvESAm AdiH sarvvESAM sthitikArakazca|
18 And hee is the head of the body of the Church: he is the beginning, and the first begotten of the dead, that in all thinges hee might haue the preeminence.
sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|
19 For it pleased the Father, that in him should all fulnesse dwell,
yata Izvarasya kRtsnaM pUrNatvaM tamEvAvAsayituM
20 And through peace made by that blood of that his crosse, to reconcile to himselfe through him, through him, I say, all thinges, both which are in earth, and which are in heauen.
kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaiva svargamarttyasthitAni sarvvANi svEna saha sandhApayitunjcEzvarENAbhilESE|
21 And you which were in times past strangers and enemies, because your mindes were set in euill workes, hath he nowe also reconciled,
pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta yE yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIrE maraNEna svEna saha sandhApitavAn|
22 In that body of his flesh through death, to make you holy, and vnblameable and without fault in his sight,
yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|
23 If ye continue, grounded and stablished in the faith, and be not moued away from the hope of the Gospel, whereof ye haue heard, and which hath bene preached to euery creature which is vnder heauen, whereof I Paul am a minister.
kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|
24 Now reioyce I in my suffrings for you, and fulfill the rest of the afflictions of Christ in my flesh, for his bodies sake, which is the Church,
tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|
25 Whereof I am a minister, according to the dispensation of God, which is giuen mee vnto you ward, to fulfill the word of God,
yata Izvarasya mantraNayA yuSmadartham IzvarIyavAkyasya pracArasya bhArO mayi samapitastasmAd ahaM tasyAH samitEH paricArakO'bhavaM|
26 Which is the mysterie hid since the world began, and from all ages, but nowe is made manifest to his Saintes, (aiōn g165)
tat nigUPhaM vAkyaM pUrvvayugESu pUrvvapuruSEbhyaH pracchannam AsIt kintvidAnIM tasya pavitralOkAnAM sannidhau tEna prAkAzyata| (aiōn g165)
27 To whome God woulde make knowen what is the riches of his glorious mysterie among the Gentiles, which riches is Christ in you, the hope of glory,
yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|
28 Whome we preache, admonishing euery man, and teaching euery man in all wisdome, that we may present euery man perfect in Christ Iesus,
tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|
29 Whereunto I also labour and striue, according to his working which worketh in me mightily.
EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|

< Colossians 1 >