< Acts 11 >

1 Nowe the Apostles and the brethren that were in Iudea, heard, that the Gentiles had also receiued the worde of God.
ittha. m bhinnade"siiyalokaa apii"svarasya vaakyam ag. rhlan imaa. m vaarttaa. m yihuudiiyade"sasthapreritaa bhraat. rga. na"sca "srutavanta. h|
2 And when Peter was come vp to Hierusalem, they of the circumcision contended against him,
tata. h pitare yiruu"saalamnagara. m gatavati tvakchedino lokaastena saha vivadamaanaa avadan,
3 Saying, Thou wentest in to men vncircumcised, and hast eaten with them.
tvam atvakchedilokaanaa. m g. rha. m gatvaa tai. h saarddha. m bhuktavaan|
4 Then Peter beganne, and expounded the thing in order to them, saying,
tata. h pitara aadita. h krama"sastatkaaryyasya sarvvav. rttaantamaakhyaatum aarabdhavaan|
5 I was in the citie of Ioppa, praying, and in a trance I sawe this vision, A certaine vessell comming downe as it had bene a great sheete, let downe from heauen by the foure corners, and it came to me.
yaaphonagara ekadaaha. m praarthayamaano muurcchita. h san dar"sanena catur. su ko. ne. su lambanamaana. m v. rhadvastramiva paatramekam aakaa"sadavaruhya mannika. tam aagacchad apa"syam|
6 Towarde the which when I had fastened mine eyes, I considered, and sawe foure footed beastes of the earth, and wilde beastes, and creeping things, and foules of the heauen.
pa"scaat tad ananyad. r.s. tyaa d. r.s. tvaa vivicya tasya madhye naanaaprakaaraan graamyavanyapa"suun urogaamikhecaraa. m"sca d. r.s. tavaan;
7 Also I heard a voyce, saying vnto me, Arise, Peter: slay and eate.
he pitara tvamutthaaya gatvaa bhu. mk. sva maa. m sambodhya kathayanta. m "sabdameka. m "srutavaa. m"sca|
8 And I said, God forbid, Lord: for nothing polluted or vncleane hath at any time entred into my mouth.
tatoha. m pratyavada. m, he prabho nettha. m bhavatu, yata. h ki ncana ni. siddham a"suci dravya. m vaa mama mukhamadhya. m kadaapi na praavi"sat|
9 But the voyce answered me the seconde time from heauen, The things that God hath purified, pollute thou not.
aparam ii"svaro yat "suci k. rtavaan tanni. siddha. m na jaaniihi dvi rmaampratiid. r"sii vihaayasiiyaa vaa. nii jaataa|
10 And this was done three times, and all were taken vp againe into heauen.
tririttha. m sati tat sarvva. m punaraakaa"sam aak. r.s. ta. m|
11 Then behold, immediatly there were three men already come vnto the house where I was, sent from Cesarea vnto me.
pa"scaat kaisariyaanagaraat trayo janaa mannika. ta. m pre. sitaa yatra nive"sane sthitoha. m tasmin samaye tatropaati. s.than|
12 And the Spirit saide vnto me, that I should go with them, without doubting: moreouer these sixe brethren came with me, and we entred into the mans house.
tadaa ni. hsandeha. m tai. h saarddha. m yaatum aatmaa maamaadi. s.tavaan; tata. h para. m mayaa sahaite. su. sa. dbhraat. r.su gate. su vaya. m tasya manujasya g. rha. m praavi"saama|
13 And he shewed vs, howe he had seene an Angel in his house, which stoode and said to him, Send men to Ioppa, and call for Simon, whose surname is Peter.
sosmaaka. m nika. te kathaametaam akathayat ekadaa duuta eka. h pratyak. siibhuuya mama g. rhamadhye ti. s.tan maamityaaj naapitavaan, yaaphonagara. m prati lokaan prahitya pitaranaamnaa vikhyaata. m "simonam aahuuyaya;
14 He shall speake wordes vnto thee, whereby both thou and all thine house shalbe saued.
tatastava tvadiiyaparivaaraa. naa nca yena paritraa. na. m bhavi. syati tat sa upadek. syati|
15 And as I began to speake, the holy Ghost fell on them, euen as vpon vs at the beginning.
aha. m taa. m kathaamutthaapya kathitavaan tena prathamam asmaakam upari yathaa pavitra aatmaavaruu. dhavaan tathaa te. saamapyupari samavaruu. dhavaan|
16 Then I remembred the word of the Lord, howe he said, Iohn baptized with water, but ye shalbe baptized with the holy Ghost.
tena yohan jale majjitavaan iti satya. m kintu yuuya. m pavitra aatmani majjitaa bhavi. syatha, iti yadvaakya. m prabhuruditavaan tat tadaa mayaa sm. rtam|
17 For as much then as God gaue them a like gift, as he did vnto vs, when we beleeued in the Lord Iesus Christ, who was I, that I coulde let God?
ata. h prabhaa yii"sukhrii. s.te pratyayakaari. no ye vayam asmabhyam ii"svaro yad dattavaan tat tebhyo lokebhyopi dattavaan tata. h koha. m? kimaham ii"svara. m vaarayitu. m "saknomi?
18 When they heard these things, they helde their peace, and glorified God, saying, Then hath God also to the Gentiles graunted repentance vnto life.
kathaametaa. m "sruvaa te k. saantaa ii"svarasya gu. naan anukiirttya kathitavanta. h, tarhi paramaayu. hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana. hparivarttanaruupa. m daanam adaat|
19 And they which were scattered abroade because of the affliction that arose about Steuen, went throughout till they came vnto Phenice and Cyprus, and Antiochia, preaching the worde to no man, but vnto the Iewes onely.
stiphaana. m prati upadrave gha. tite ye vikiir. naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa. m na praacaarayan|
20 Now some of them were men of Cyprus and of Cyrene, which when they were come into Antiochia, spake vnto the Grecians, and preached the Lord Iesus.
apara. m te. saa. m kupriiyaa. h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara. m gatvaa yuunaaniiyalokaanaa. m samiipepi prabhoryii"so. h kathaa. m praacaarayan|
21 And the hand of the Lord was with them, so that a great number beleeued and turned vnto the Lord.
prabho. h karaste. saa. m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu. m prati paraavarttanta|
22 Then tydings of those things came vnto the eares of the Church, which was in Hierusalem, and they sent foorth Barnabas, that he should goe vnto Antiochia.
iti vaarttaayaa. m yiruu"saalamasthama. n.daliiyalokaanaa. m kar. nagocariibhuutaayaam aantiyakhiyaanagara. m gantu te bar. nabbaa. m prairayan|
23 Who when he was come and had seene the grace of God, was glad, and exhorted all, that with purpose of heart they would continue in the Lord.
tato bar. nabbaastatra upasthita. h san ii"svarasyaanugrahasya phala. m d. r.s. tvaa saanando jaata. h,
24 For he was a good man, and full of the holy Ghost, and faith, and much people ioyned them selues vnto the Lord.
sa svaya. m saadhu rvi"svaasena pavitre. naatmanaa ca paripuur. na. h san ganoni. s.tayaa prabhaavaasthaa. m karttu. m sarvvaan upadi. s.tavaan tena prabho. h "si. syaa aneke babhuuvu. h|
25 Then departed Barnabas to Tarsus to seeke Saul:
"se. se "saula. m m. rgayitu. m bar. nabbaastaar. sanagara. m prasthitavaan| tatra tasyodde"sa. m praapya tam aantiyakhiyaanagaram aanayat;
26 And when he had founde him, he brought him vnto Antiochia: and it came to passe that a whole yere they were conuersant with ye Church, and taught much people, in so much that the disciples were first called Christians in Antiochia.
tatastau ma. n.daliisthalokai. h sabhaa. m k. rtvaa sa. mvatsarameka. m yaavad bahulokaan upaadi"sataa. m; tasmin aantiyakhiyaanagare "si. syaa. h prathama. m khrii. s.tiiyanaamnaa vikhyaataa abhavan|
27 In those dayes also came Prophets from Hierusalem vnto Antiochia.
tata. h para. m bhavi. syadvaadiga. ne yiruu"saalama aantiyakhiyaanagaram aagate sati
28 And there stoode vp one of them named Agabus, and signified by the Spirit, that there should be great famine throughout all the world, which also came to passe vnder Claudius Cesar.
aagaabanaamaa te. saameka utthaaya aatmana. h "sik. sayaa sarvvade"se durbhik. sa. m bhavi. syatiiti j naapitavaan; tata. h klaudiyakaisarasyaadhikaare sati tat pratyak. sam abhavat|
29 Then the disciples, euery man according to his ability, purposed to sende succour vnto the brethren which dwelt in Iudea.
tasmaat "si. syaa ekaika"sa. h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa. m bhrat. r.naa. m dinayaapanaartha. m dhana. m pre. sayitu. m ni"scitya
30 Which thing they also did, and sent it to the Elders, by the hand of Barnabas and Saul.
bar. nabbaa"saulayo rdvaaraa praaciinalokaanaa. m samiipa. m tat pre. sitavanta. h|

< Acts 11 >