< 2 John 1 >

1 THE ELDER to the elect Lady, and her children, whom I loue in the trueth: and not I onely, but also all that haue knowen the trueth,
he abhirucite kuriye, tvaa. m tava putraa. m"sca prati praaciino. aha. m patra. m likhaami|
2 For the trueths sake which dwelleth in vs, and shalbe with vs for euer: (aiōn g165)
satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn g165)
3 Grace be with you, mercie and peace from God the Father, and from the Lord Iesus Christ the Sonne of the Father, with trueth and loue.
piturii"svaraat tatpitu. h putraat prabho ryii"sukhrii. s.taacca praapyo. anugraha. h k. rpaa "saanti"sca satyataapremabhyaa. m saarddha. m yu. smaan adhiti. s.thatu|
4 I reioyced greatly, that I founde of thy children walking in trueth, as we haue receiued a commandement of the Father.
vaya. m pit. rto yaam aaj naa. m praaptavantastadanusaare. na tava kecid aatmajaa. h satyamatam aacarantyetasya pramaa. na. m praapyaaha. m bh. r"sam aananditavaan|
5 And nowe beseeche I thee, Lady, (not as writing a newe commandement vnto thee, but that same which we had from the beginning) that we loue one another.
saamprata nca he kuriye, naviinaa. m kaa ncid aaj naa. m na likhannaham aadito labdhaam aaj naa. m likhan tvaam ida. m vinaye yad asmaabhi. h paraspara. m prema karttavya. m|
6 And this is that loue, that we should walke after his commandements. This commandement is, that as ye haue heard from the beginning, ye should walke in it.
apara. m premaitena prakaa"sate yad vaya. m tasyaaj naa aacarema| aadito yu. smaabhi ryaa "srutaa seyam aaj naa saa ca yu. smaabhiraacaritavyaa|
7 For many deceiuers are entred into this worlde, which confesse not that Iesus Christ is come in the flesh. He that is such one, is a deceiuer and an Antichrist.
yato bahava. h prava ncakaa jagat pravi"sya yii"sukhrii. s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka. h khrii. s.taari"scaasti|
8 Looke to your selues, that we lose not the things which we haue done, but that we may receiue full reward.
asmaaka. m "sramo yat pa. n.da"sramo na bhavet kintu sampuur. na. m vetanamasmaabhi rlabhyeta tadartha. m svaanadhi saavadhaanaa bhavata. h|
9 Whosoeuer transgresseth, and abideth not in the doctrine of Christ, hath not God. He that continueth in the doctrine of Christ, he hath both the Father and the Sonne.
ya. h ka"scid vipathagaamii bhuutvaa khrii. s.tasya "sik. saayaa. m na ti. s.thati sa ii"svara. m na dhaarayati khrii. s.tasya "sij naayaa. m yasti. s.thati sa pitara. m putra nca dhaarayati|
10 If there come any vnto you, and bring not this doctrine, receiue him not to house, neither bid him, God speede:
ya. h ka"scid yu. smatsannidhimaagacchan "sik. saamenaa. m naanayati sa yu. smaabhi. h svave"smani na g. rhyataa. m tava ma"ngala. m bhuuyaaditi vaagapi tasmai na kathyataa. m|
11 For he that biddeth him, God speede, is partaker of his euill deedes.
yatastava ma"ngala. m bhuuyaaditi vaaca. m ya. h ka"scit tasmai kathayati sa tasya du. skarmma. naam a. m"sii bhavati|
12 Although I had many things to write vnto you, yet I woulde not write with paper and ynke: but I trust to come vnto you, and speake mouth to mouth, that our ioy may be full.
yu. smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa. m tat karttu. m necchaami, yato. asmaakam aanando yathaa sampuur. no bhavi. syati tathaa yu. smatsamiipamupasthaayaaha. m sammukhiibhuuya yu. smaabhi. h sambhaa. si. sya iti pratyaa"saa mamaaste|
13 The sonnes of thine elect sister greete thee, Amen.
tavaabhirucitaayaa bhaginyaa baalakaastvaa. m namaskaara. m j naapayanti| aamen|

< 2 John 1 >