< 2 Corinthians 6 >

1 So we therefore as workers together beseech you, that ye receiue not the grace of God in vaine.
tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|
2 For he sayth, I haue heard thee in a time accepted, and in the day of saluation haue I succoured thee: beholde nowe the accepted time, beholde nowe the day of saluation.
tēnōktamētat, saṁśrōṣyāmi śubhē kālē tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadinē tava| paśyatāyaṁ śubhakālaḥ paśyatēdaṁ trāṇadinaṁ|
3 We giue no occasion of offence in any thing, that our ministerie shoulde not be reprehended.
asmākaṁ paricaryyā yanniṣkalaṅkā bhavēt tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,
4 But in all things we approue our selues as the ministers of God, in much patience, in afflictions, in necessities, in distresses,
kintu pracurasahiṣṇutā klēśō dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramō jāgaraṇam upavasanaṁ
5 In stripes, in prisons, in tumults, in labours,
nirmmalatvaṁ jñānaṁ mr̥duśīlatā hitaiṣitā
6 By watchings, by fastings, by puritie, by knowledge, by long suffering, by kindnesse, by the holy Ghost, by loue vnfained,
pavitra ātmā niṣkapaṭaṁ prēma satyālāpa īśvarīyaśakti
7 By the worde of trueth, by the power of God, by the armour of righteousnesse on the right hand, and on the left,
rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ
8 By honour, and dishonour, by euill report, and good report, as deceiuers, and yet true:
mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|
9 As vnknowen, and yet knowen: as dying, and beholde, we liue: as chastened, and yet not killed:
bhramakasamā vayaṁ satyavādinō bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mr̥takalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahē,
10 As sorowing, and yet alway reioycing: as poore, and yet make many riche: as hauing nothing, and yet possessing all things.
śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|
11 O Corinthians, our mouth is open vnto you: our heart is made large.
hē karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|
12 Ye are not kept strait in vs, but ye are kept strait in your owne bowels.
yūyaṁ mamāntarē na saṅkōcitāḥ kiñca yūyamēva saṅkōcitacittāḥ|
13 Nowe for the same recompence, I speake as to my children, Be you also inlarged.
kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|
14 Be not vnequally yoked with the infidels: for what fellowship hath righteousnesse with vnrighteousnesse? and what communion hath light with darkenesse?
aparam apratyayibhiḥ sārddhaṁ yūyam ēkayugē baddhā mā bhūta, yasmād dharmmādharmmayōḥ kaḥ sambandhō'sti? timirēṇa sarddhaṁ prabhāyā vā kā tulanāsti?
15 And what concord hath Christ with Belial? or what part hath the beleeuer with the infidell?
bilīyāladēvēna sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilōkasyāṁśaḥ kaḥ?
16 And what agreement hath the Temple of God with idols? for ye are the Temple of the liuing God: as God hath said, I will dwell among them, and walke there: and I will be their God, and they shalbe my people.
īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|
17 Wherefore come out from among them, and separate your selues, saith the Lord, and touch none vncleane thing, and I wil receiue you.
atō hētōḥ paramēśvaraḥ kathayati yūyaṁ tēṣāṁ madhyād bahirbhūya pr̥thag bhavata, kimapyamēdhyaṁ na spr̥śata; tēnāhaṁ yuṣmān grahīṣyāmi,
18 And I will be a Father vnto you, and ye shalbe my sonnes and daughters, saith the Lord almightie.
yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyathēti sarvvaśaktimatā paramēśvarēṇōktaṁ|

< 2 Corinthians 6 >