< 2 Corinthians 13 >

1 Lo this is the thirde time that I come vnto you. In the mouth of two or three witnesses shall euery worde stand
etattṛtīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tena sarvvā kathā dvayostrayāṇāṁ vā sākṣiṇāṁ mukhena niśceṣyate|
2 I tolde you before, and tell you before: as though I had bene present the seconde time, so write I nowe being absent to them which heretofore haue sinned and to all others, that if I come againe, I will not spare,
pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|
3 Seeing that ye seeke experience of Christ, that speaketh in mee, which towarde you is not weake, but is mightie in you.
khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|
4 For though hee was crucified concerning his infirmitie, yet liueth hee through the power of God. And wee no doubt are weake in him, but we shall liue with him, through the power of God towarde you.
yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|
5 Proue your selues whether ye are in the faith: examine your selues: knowe yee not your owne selues, howe that Iesus Christ is in you, except ye be reprobates?
ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|
6 But I trust that ye shall knowe that wee are not reprobates.
kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhotsyate tatra mama pratyāśā jāyate|
7 Nowe I pray vnto God that yee doe none euill, not that we should seeme approued, but that ye should doe that which is honest: though we be as reprobates.
yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthaye| vayaṁ yat prāmāṇikā iva prakāśāmahe tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
8 For wee can not doe any thing against the trueth, but for the trueth.
yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva|
9 For we are glad when wee are weake, and that ye are strong: this also we wish for, euen your perfection.
vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dṛṣṭvānandāmo yuṣmākaṁ siddhatvaṁ prārthayāmahe ca|
10 Therefore write I these thinges being absent, least when I am present, I should vse sharpenesse, according to the power which the Lord hath giuen mee, to edification, and not to destruction.
ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|
11 Finally brethren, fare ye well: be perfect: be of good comfort: be of one minde: liue in peace, and the God of loue and peace shalbe with you.
he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|
12 Greete one another with an holy kisse.
yūyaṁ pavitracumbanena parasparaṁ namaskurudhvaṁ|
13 All the Saintes salute you.
pavitralokāḥ sarvve yuṣmān namanti|
14 The grace of our Lord Iesus Christ, and the loue of God, and the communion of the holy Ghost be with you all, Amen. ‘The seconde Epistle to the Corinthians, written from Philippi, a citie in Macedonia, and sent by Titus and Lucas.’
prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|

< 2 Corinthians 13 >