< 1 Peter 1 >

1 PETER an Apostle of IESVS CHRIST, to the strangers that dwell here and there throughout Pontus, Galatia, Cappadocia, Asia and Bithynia,
panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH
2 Elect according to the foreknowledge of God ye Father vnto sanctification of ye Spirit, through obedience and sprinkeling of the blood of Iesus Christ: Grace and peace bee multiplied vnto you.
piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|
3 Blessed bee God, euen the Father of our Lord Iesus Christ, which according to his aboundant mercie hath begotten vs againe vnto a liuely hope by the resurrection of Iesus Christ from the dead,
asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO
4 To an inheritance immortall and vndefiled, and that withereth not, reserued in heauen for vs,
'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati,
5 Which are kept by the power of God through faith vnto saluation, which is prepared to be shewed in the last time.
yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaM vizvAsEna rakSyadhvE|
6 Wherein yee reioyce, though nowe for a season (if neede require) yee are in heauinesse, through manifolde tentations,
tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE|
7 That the triall of your faith, being much more precious then golde that perisheth (though it be tried with fire) might bee founde vnto your praise, and honour and glorie at the appearing of Iesus Christ:
yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA|
8 Whome yee haue not seene, and yet loue him, in whome nowe, though yee see him not, yet doe you beleeue, and reioyce with ioy vnspeakeable and glorious,
yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,
9 Receiuing the ende of your faith, euen the saluation of your soules.
svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhvE ca|
10 Of the which saluation ye Prophets haue inquired and searched, which prophecied of the grace that should come vnto you,
yuSmAsu yO 'nugrahO varttatE tadviSayE ya IzvarIyavAkyaM kathitavantastE bhaviSyadvAdinastasya paritrANasyAnvESaNam anusandhAnanjca kRtavantaH|
11 Searching when or what time the Spirite which testified before of Christ which was in them, shoulde declare the sufferings that should come vnto Christ, and the glorie that shoulde follow.
vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|
12 Vnto whome it was reueiled, that not vnto themselues, but vnto vs they shoulde minister the things, which are nowe shewed vnto you by them which haue preached vnto you the Gospell by the holy Ghost sent downe from heauen, the which things the Angels desire to beholde.
tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|
13 Wherefore, girde vp the Ioynes of your minde: bee sober, and trust perfectly on that grace that is brought vnto you, in the reuelation of Iesus Christ,
ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|
14 As obedient children, not fashioning your selues vnto the former lustes of your ignorance:
aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti
15 But as hee which hath called you, is holie, so be yee holie in all maner of conuersation;
yUyamapyAjnjAgrAhisantAnA iva sarvvasmin AcArE tAdRk pavitrA bhavata|
16 Because it is written, Be yee holie, for I am holie.
yatO likhitam AstE, yUyaM pavitrAstiSThata yasmAdahaM pavitraH|
17 And if ye call him Father, which without respect of person iudgeth according to euery mans woorke, passe the time of your dwelling here in feare,
aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|
18 Knowing that yee were not redeemed with corruptible things, as siluer and golde, from your vaine conuersation, receiued by the traditions of the fathers,
yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya
19 But with the precious blood of Christ, as of a Lambe vndefiled, and without spot.
niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha|
20 Which was ordeined before the foundation of the world, but was declared in the last times for your sakes,
sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|
21 Which by his meanes doe beleeue in God that raised him from the dead, and gaue him glorie, that your faith and hope might bee in God,
yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|
22 Hauing purified your soules in obeying the trueth through the spirite, to loue brotherly without faining, loue one another with a pure heart feruently,
yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|
23 Being borne anewe, not of mortall seede, but of immortall, by the woorde of God, who liueth and endureth for euer. (aiōn g165)
yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH| (aiōn g165)
24 For all flesh is as grasse, and all the glorie of man is as the flower of grasse. The grasse withereth, and the flower falleth away.
sarvvaprANI tRNaistulyastattEjastRNapuSpavat| tRNAni parizuSyati puSpANi nipatanti ca|
25 But the worde of the Lord endureth for euer: and this is the woorde which is preached among you. (aiōn g165)
kintu vAkyaM parEzasyAnantakAlaM vitiSThatE| tadEva ca vAkyaM susaMvAdEna yuSmAkam antikE prakAzitaM| (aiōn g165)

< 1 Peter 1 >