< 1 John 5 >

1 Whosoeuer beleeueth that Iesus is that Christ, is borne of God: and euery one that loueth him, which begate, loueth him also which is begotten of him.
yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|
2 In this we know that we loue the children of God, when we loue God, and keepe his commandements.
vayam īśvarasya santāneṣu prīyāmahe tad anena jānīmo yad īśvare prīyāmahe tasyājñāḥ pālayāmaśca|
3 For this is the loue of God, that we keepe his commandements: and his commandements are not burdenous.
yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|
4 For all that is borne of God, ouercommeth this world: and this is that victorie that hath ouercome this world, euen our faith.
yato yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yo viśvāsaḥ sa evāsmākaṁ saṁsārajayijayaḥ|
5 Who is it that ouercommeth this world, but he which beleeueth that Iesus is that Sonne of God?
yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?
6 This is that Iesus Christ that came by water and blood: not by water onely, but by water and blood: and it is that Spirit, that beareth witnesse: for that Spirit is trueth.
so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
7 For there are three, which beare recorde in heauen, the Father, the Worde, and the holy Ghost: and these three are one.
yato hetoḥ svarge pitā vādaḥ pavitra ātmā ca traya ime sākṣiṇaḥ santi, traya ime caiko bhavanti|
8 And there are three, which beare record in the earth, the spirit, and the water and the blood: and these three agree in one.
tathā pṛthivyām ātmā toyaṁ rudhirañca trīṇyetāni sākṣyaṁ dadāti teṣāṁ trayāṇām ekatvaṁ bhavati ca|
9 If we receiue the witnesse of men, the witnesse of God is greater: for this is the witnesse of God, which he testified of his Sonne.
mānavānāṁ sākṣyaṁ yadyasmābhi rgṛhyate tarhīśvarasya sākṣyaṁ tasmādapi śreṣṭhaṁ yataḥ svaputramadhīśvareṇa dattaṁ sākṣyamidaṁ|
10 He that beleeueth in that Sonne of God, hath the witnes in himselfe: he that beleeueth not God, hath made him a lyar, because he beleeued not ye record, that God witnessed of that his Sonne.
īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
11 And this is that record, to wit, that God hath giuen vnto vs eternall life, and this life is in that his Sonne. (aiōnios g166)
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios g166)
12 He that hath that Sonne, hath that life: and he that hath not that Sonne of God, hath not that life.
yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yo na dhārayati sa jīvanaṁ na dhārayati|
13 These things haue I written vnto you, that beleeue in the Name of that Sonne of God, that ye may knowe that ye haue eternall life, and that ye may beleeue in the Name of that Sonne of God. (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios g166)
14 And this is that assurance, that we haue in him, that if we aske any thing according to his will, he heareth vs.
tasyāntike 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahe tarhi so 'smākaṁ vākyaṁ śṛṇoti|
15 And if we know that he heareth vs, whatsoeuer we aske, we know that we haue the petitions, that we haue desired of him.
sa cāsmākaṁ yat kiñcana yācanaṁ śṛṇotīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyante tadapi jānīmaḥ|
16 If any man see his brother sinne a sinne that is not vnto death, let him aske, and he shall giue him life for them that sinne not vnto death. There is a sinne vnto death: I say not that thou shouldest pray for it.
kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|
17 All vnrighteousnesse is sinne, but there is a sinne not vnto death.
sarvva evādharmmaḥ pāpaṁ kintu sarvvapāṁpa mṛtyujanakaṁ nahi|
18 We know that whosoeuer is borne of God, sinneth not: but he that is begotten of God, keepeth himselfe, and that wicked one toucheth him not.
ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|
19 We knowe that we are of God, and this whole world lieth in wickednesse.
vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|
20 But we know that that Sone of God is come, and hath giue vs a mind to know him, which is true: and we are in him that is true, that is, in that his Sone Iesus Christ: this same is that very God, and that eternal life. (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios g166)
21 Litle children, keepe your selues from idoles, Amen.
he priyabālakāḥ, yūyaṁ devamūrttibhyaḥ svān rakṣata| āmen|

< 1 John 5 >