< 1 Corinthians 3 >

1 And I could not speake vnto you, brethren, as vnto spirituall men, but as vnto carnall, euen as vnto babes in Christ.
he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe|
2 I gaue you milke to drinke, and not meat: for yee were not yet able to beare it, neither yet nowe are yee able.
yuṣmān kaṭhinabhakṣyaṁ na bhojayan dugdham apāyayaṁ yato yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yato hetoradhunāpi śārīrikācāriṇa ādhve|
3 For yee are yet carnall: for whereas there is among you enuying, and strife, and diuisions, are ye not carnall, and walke as men?
yuṣmanmadhye mātsaryyavivādabhedā bhavanti tataḥ kiṁ śārīrikācāriṇo nādhve mānuṣikamārgeṇa ca na caratha?
4 For when one sayeth, I am Pauls, and another, I am Apollos, are yee not carnall?
paulasyāhamityāpallorahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyate tasmād yūyaṁ śārīrikācāriṇa na bhavatha?
5 Who is Paul then? and who is Apollos, but the ministers by whome yee beleeued, and as the Lord gaue to euery man?
paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|
6 I haue planted, Apollos watred, but God gaue the increase.
ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|
7 So then, neither is hee that planteth any thing, neither hee that watreth, but God that giueth the increase.
ato ropayitṛsektārāvasārau varddhayiteśvara eva sāraḥ|
8 And he that planteth, and he that watreth, are one, and euery man shall receiue his wages, according to his labour.
ropayitṛsektārau ca samau tayorekaikaśca svaśramayogyaṁ svavetanaṁ lapsyate|
9 For we together are Gods labourers: yee are Gods husbandrie, and Gods building.
āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|
10 According to the grace of God giuen to mee, as a skilfull master builder, I haue laide the foundation, and another buildeth thereon: but let euery man take heede how he buildeth vpon it.
īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gṛhakāriṇeva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyena nicīyate| kintu yena yannicīyate tat tena vivicyatāṁ|
11 For other foundation can no man laie, then that which is laied, which is Iesus Christ.
yato yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kenāpi na śakyate|
12 And if any man builde on this foundation, golde, siluer, precious stones, timber, haye, or stubble,
etadbhittimūlasyopari yadi kecit svarṇarūpyamaṇikāṣṭhatṛṇanalān nicinvanti,
13 Euery mans worke shalbe made manifest: for the day shall declare it, because it shalbe reueiled by the fire: and the fire shall trie euery mans worke of what sort it is.
tarhyekaikasya karmma prakāśiṣyate yataḥ sa divasastat prakāśayiṣyati| yato hatostana divasena vahnimayenodetavyaṁ tata ekaikasya karmma kīdṛśametasya parīkṣā bahninā bhaviṣyati|
14 If any mans worke, that he hath built vpon, abide, he shall receiue wages.
yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vetanaṁ lapsyate|
15 If any mans worke burne, he shall lose, but he shalbe saued himselfe: neuerthelesse yet as it were by the fire.
yasya ca karmma dhakṣyate tasya kṣati rbhaviṣyati kintu vahne rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|
16 Knowe ye not that ye are the Temple of God, and that the Spirit of God dwelleth in you?
yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha?
17 If any man destroy the Temple of God, him shall God destroy: for the Temple of God is holy, which ye are.
īśvarasya mandiraṁ yena vināśyate so'pīśvareṇa vināśayiṣyate yata īśvarasya mandiraṁ pavitrameva yūyaṁ tu tanmandiram ādhve|
18 Let no man deceiue himselfe: If any man among you seeme to be wise in this world, let him be a foole, that he may be wise. (aiōn g165)
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn g165)
19 For the wisdome of this worlde is foolishnesse with God: for it is written, He catcheth the wise in their owne craftinesse.
yasmādihalokasya jñānam īśvarasya sākṣāt mūḍhatvameva| etasmin likhitamapyāste, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|
20 And againe, The Lord knoweth that the thoughtes of the wise be vaine.
punaśca| jñānināṁ kalpanā vetti parameśo nirarthakāḥ|
21 Therefore let no man reioyce in men: for all things are yours.
ataeva ko'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākameva,
22 Whether it be Paul, or Apollos, or Cephas, or the world, or life, or death: whether they be things present, or thinges to come, euen all are yours,
paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ,
23 And ye Christes, and Christ Gods.
yūyañca khrīṣṭasya, khrīṣṭaśceśvarasya|

< 1 Corinthians 3 >