< 1 Corinthians 16 >

1 Concerning the gathering for the Saintes, as I haue ordeined in the Churches of Galatia, so doe ye also.
pavitralokaanaa. m k. rte yo. arthasa. mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi. s.taastad yu. smaabhirapi kriyataa. m|
2 Euery first day of the weeke, let euery one of you put aside by himselfe, and lay vp as God hath prospered him, that then there be no gatherings when I come.
mamaagamanakaale yad arthasa. mgraho na bhavet tannimitta. m yu. smaakamekaikena svasampadaanusaaraat sa ncaya. m k. rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik. sipyataa. m|
3 And when I am come, whomsoeuer ye shall alowe by letters, them will I send to bring your liberalitie vnto Hierusalem.
tato mamaagamanasamaye yuuya. m yaaneva vi"svaasyaa iti vedi. syatha tebhyo. aha. m patraa. ni dattvaa yu. smaaka. m taddaanasya yiruu"saalama. m nayanaartha. m taan pre. sayi. syaami|
4 And if it be meete that I goe also, they shall goe with me.
kintu yadi tatra mamaapi gamanam ucita. m bhavet tarhi te mayaa saha yaasyanti|
5 Nowe I will come vnto you, after I haue gone through Macedonia (for I will passe through Macedonia.)
saamprata. m maakidaniyaade"samaha. m paryya. taami ta. m paryya. tya yu. smatsamiipam aagami. syaami|
6 And it may be that I will abide, yea, or winter with you, that ye may bring me on my way, whither soeuer I goe.
anantara. m ki. m jaanaami yu. smatsannidhim avasthaasye "siitakaalamapi yaapayi. syaami ca pa"scaat mama yat sthaana. m gantavya. m tatraiva yu. smaabhiraha. m prerayitavya. h|
7 For I will not see you nowe in my passage, but I trust to abide a while with you, if the Lord permit.
yato. aha. m yaatraakaale k. sa. namaatra. m yu. smaan dra. s.tu. m necchaami kintu prabhu ryadyanujaaniiyaat tarhi ki ncid diirghakaala. m yu. smatsamiipe pravastum icchaami|
8 And I wil tary at Ephesus vntill Pentecost.
tathaapi nistaarotsavaat para. m pa ncaa"sattamadina. m yaavad iphi. sapuryyaa. m sthaasyaami|
9 For a great doore and effectuall is opened vnto me: and there are many aduersaries.
yasmaad atra kaaryyasaadhanaartha. m mamaantike b. rhad dvaara. m mukta. m bahavo vipak. saa api vidyante|
10 Nowe if Timotheus come, see that he be without feare with you: for he worketh the worke of the Lord, euen as I doe.
timathi ryadi yu. smaaka. m samiipam aagacchet tarhi yena nirbhaya. m yu. smanmadhye vartteta tatra yu. smaabhi rmano nidhiiyataa. m yasmaad aha. m yaad. rk so. api taad. rk prabho. h karmma. ne yatate|
11 Let no man therefore despise him: but conuey him foorth in peace, that he may come vnto me: for I looke for him with the brethren.
ko. api ta. m pratyanaadara. m na karotu kintu sa mamaantika. m yad aagantu. m "saknuyaat tadartha. m yu. smaabhi. h saku"sala. m pre. syataa. m| bhraat. rbhi. h saarddhamaha. m ta. m pratiik. se|
12 As touching our brother Apollos, I greatly desired him, to come vnto you with the brethren: but his mind was not at all to come at this time: howbeit he will come when he shall haue conuenient time.
aapallu. m bhraataramadhyaha. m nivedayaami bhraat. rbhi. h saaka. m so. api yad yu. smaaka. m samiipa. m vrajet tadartha. m mayaa sa puna. h punaryaacita. h kintvidaanii. m gamana. m sarvvathaa tasmai naarocata, ita. hpara. m susamaya. m praapya sa gami. syati|
13 Watch ye: stand fast in the faith: quite you like men, and be strong.
yuuya. m jaag. rta vi"svaase susthiraa bhavata pauru. sa. m prakaa"sayata balavanto bhavata|
14 Let all your things be done in loue.
yu. smaabhi. h sarvvaa. ni karmmaa. ni premnaa ni. spaadyantaa. m|
15 Nowe brethren, I beseeche you (ye knowe the house of Stephanas, that it is the first fruites of Achaia, and that they haue giuen themselues to minister vnto the Saintes)
he bhraatara. h, aha. m yu. smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa. h, pavitralokaanaa. m paricaryyaayai ca ta aatmano nyavedayan iti yu. smaabhi rj naayate|
16 That ye be obedient euen vnto such, and to all that helpe with vs and labour.
ato yuuyamapi taad. r"salokaanaam asmatsahaayaanaa. m "sramakaari. naa nca sarvve. saa. m va"syaa bhavata|
17 I am glad of the comming of Stephanas, and Fortunatus, and Achaicus: for they haue supplied the want of you.
stiphaana. h pharttuunaata aakhaayika"sca yad atraagaman tenaaham aanandaami yato yu. smaabhiryat nyuunita. m tat tai. h sampuurita. m|
18 For they haue comforted my spirite and yours: acknowledge therefore such men.
tai ryu. smaaka. m mama ca manaa. msyaapyaayitaani| tasmaat taad. r"saa lokaa yu. smaabhi. h sammantavyaa. h|
19 The Churches of Asia salute you: Aquila and Priscilla with ye Church that is in their house, salute you greatly in the Lord.
yu. smabhyam aa"siyaade"sasthasamaajaanaa. m namask. rtim aakkilapriskillayostanma. n.dapasthasamite"sca bahunamask. rti. m prajaaniita|
20 All the brethren greete you. Greete ye one another, with an holy kisse.
sarvve bhraataro yu. smaan namaskurvvante| yuuya. m pavitracumbanena mitho namata|
21 The salutation of me Paul with mine owne hand.
paulo. aha. m svakaralikhita. m namask. rti. m yu. smaan vedaye|
22 If any man loue not the Lord Iesus Christ, let him be had in execration maran-atha.
yadi ka"scid yii"sukhrii. s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|
23 The grace of our Lord Iesus Christ be with you.
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraho yu. smaan prati bhuuyaat|
24 My loue be with you all in Christ Iesus, Amen. ‘The first Epistle to the Corinthians, written from Philippi, and sent by Stephanas, and Fortunatus, and Achaicus, and Timotheus.’
khrii. s.ta. m yii"sum aa"sritaan yu. smaan prati mama prema ti. s.thatu| iti||

< 1 Corinthians 16 >