< 1 Corinthians 14 >

1 Followe after loue, and couet spirituall giftes, and rather that ye may prophecie.
yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|
2 For hee that speaketh a strange tongue, speaketh not vnto men, but vnto God: for no man heareth him: howbeit in the spirit he speaketh secret things.
yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatE kintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanA nigUPhavAkyAni kathayati;
3 But he that prophecieth, speaketh vnto me to edifying, and to exhortation, and to comfort.
kintu yO jana IzvarIyAdEzaM kathayati sa parESAM niSThAyai hitOpadEzAya sAntvanAyai ca bhASatE|
4 He that speaketh strange language, edifieth himselfe: but hee that prophecieth, edifieth the Church.
parabhASAvAdyAtmana Eva niSThAM janayati kintvIzvarIyAdEzavAdI samitE rniSThAM janayati|
5 I would that ye all spake strange languages, but rather that ye prophecied: for greater is hee that prophecieth, then hee that speaketh diuers tongues, except hee expound it, that the Church may receiue edification.
yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitE rniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAt parabhASAvAdita IzvarIyAdEzavAdI zrEyAn|
6 And nowe, brethren, if I come vnto you speaking diuers tongues, what shall I profite you, except I speake to you, either by reuelation, or by knowledge, or by prophecying, or by doctrine?
hE bhrAtaraH, idAnIM mayA yadi yuSmatsamIpaM gamyatE tarhIzvarIyadarzanasya jnjAnasya vEzvarIyAdEzasya vA zikSAyA vA vAkyAni na bhASitvA parabhASAM bhASamANEna mayA yUyaM kimupakAriSyadhvE?
7 Moreouer things without life which giue a sounde, whether it be a pipe or an harpe, except they make a distinction in the soundes, how shall it be knowen what is piped or harped?
aparaM vaMzIvallakyAdiSu niSprANiSu vAdyayantrESu vAditESu yadi kkaNA na viziSyantE tarhi kiM vAdyaM kiM vA gAnaM bhavati tat kEna bOddhuM zakyatE?
8 And also if the trumpet giue an vncertaine sound, who shall prepare himselfe to battell?
aparaM raNatUryyA nisvaNO yadyavyaktO bhavEt tarhi yuddhAya kaH sajjiSyatE?
9 So likewise you, by the tongue, except yee vtter wordes that haue signification, howe shall it be vnderstand what is spoken? for ye shall speake in the ayre.
tadvat jihvAbhi ryadi sugamyA vAk yuSmAbhi rna gadyEta tarhi yad gadyatE tat kEna bhOtsyatE? vastutO yUyaM digAlApina iva bhaviSyatha|
10 There are so many kindes of voyces (as it commeth to passe) in the world, and none of them is dumme.
jagati katiprakArA uktayO vidyantE? tAsAmEkApi nirarthikA nahi;
11 Except I know then the power of ye voyce, I shall be vnto him that speaketh a barbarian, and he that speaketh, shalbe a barbarian vnto me.
kintUktErarthO yadi mayA na budhyatE tarhyahaM vaktrA mlEccha iva maMsyE vaktApi mayA mlEccha iva maMsyatE|
12 Euen so, forasmuch as ye couet spirituall giftes, seeke that ye may excell vnto the edifying of the Church.
tasmAd AtmikadAyalipsavO yUyaM samitE rniSThArthaM prAptabahuvarA bhavituM yatadhvaM,
13 Wherefore, let him that speaketh a strange tongue, pray, that he may interprete.
ataEva parabhASAvAdI yad arthakarO'pi bhavEt tat prArthayatAM|
14 For if I pray in a strange togue, my spirit prayeth: but mine vnderstading is without fruite.
yadyahaM parabhASayA prarthanAM kuryyAM tarhi madIya AtmA prArthayatE, kintu mama buddhi rniSphalA tiSThati|
15 What is it then? I will pray with the spirit, but I wil pray with the vnderstanding also: I wil sing with the spirite, but I will sing with the vnderstanding also.
ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyE buddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|
16 Else, when thou blessest with the spirit, howe shall hee that occupieth the roome of the vnlearned, say Amen, at thy giuing of thankes, seeing he knoweth not what thou sayest?
tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?
17 For thou verely giuest thankes well, but the other is not edified.
tvaM samyag IzvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niSThA na bhavati|
18 I thanke my God, I speake languages more then ye all.
yuSmAkaM sarvvEbhyO'haM parabhASAbhASaNE samarthO'smIti kAraNAd IzvaraM dhanyaM vadAmi;
19 Yet had I rather in the Church to speake fiue wordes with mine vnderstanding, that I might also instruct others, then ten thousande wordes in a strange tongue.
tathApi samitau parOpadEzArthaM mayA kathitAni panjca vAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|
20 Brethren, be not children in vnderstanding, but as concerning maliciousnes be children, but in vnderstanding be of a ripe age.
hE bhrAtaraH, yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizavaiva bhUtvA buddhyA siddhA bhavata|
21 In the Lawe it is written, By men of other tongues, and by other languages will I speake vnto this people: yet so shall they not heare me, sayth the Lord.
zAstra idaM likhitamAstE, yathA, ityavOcat parEzO'ham AbhASiSya imAn janAn| bhASAbhiH parakIyAbhi rvaktraizca paradEzibhiH| tathA mayA kRtE'pImE na grahISyanti madvacaH||
22 Wherefore strange tongues are for a signe, not to them that beleeue, but to them that beleeue not: but prophecying serueth not for them that beleeue not, but for them which beleeue.
ataEva tat parabhASAbhASaNaM avizcAsinaH prati cihnarUpaM bhavati na ca vizvAsinaH prati; kintvIzvarIyAdEzakathanaM nAvizvAsinaH prati tad vizvAsinaH pratyEva|
23 If therefore when the whole Church is come together in one, and all speake strange tongues, there come in they that are vnlearned, or they which beleeue not, will they not say, that ye are out of your wittes?
samitibhuktESu sarvvESu Ekasmin sthAnE militvA parabhASAM bhASamANESu yadi jnjAnAkAgkSiNO'vizvAsinO vA tatrAgacchEyustarhi yuSmAn unmattAn kiM na vadiSyanti?
24 But if all prophecie, and there come in one that beleeueth not, or one vnlearned, hee is rebuked of all men, and is iudged of all,
kintu sarvvESvIzvarIyAdEzaM prakAzayatsu yadyavizvAsI jnjAnAkAgkSI vA kazcit tatrAgacchati tarhi sarvvairEva tasya pApajnjAnaM parIkSA ca jAyatE,
25 And so are the secrets of his heart made manifest, and so he will fall downe on his face and worship God, and say plainely that God is in you in deede.
tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu sO'dhOmukhaH patan IzvaramArAdhya yuSmanmadhya IzvarO vidyatE iti satyaM kathAmEtAM kathayiSyati|
26 What is to be done then, brethren? when ye come together, according as euery one of you hath a Psalme, or hath doctrine, or hath a tongue, or hath reuelation, or hath interpretation, let all things be done vnto edifying.
hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|
27 If any man speake a strange tongue, let it be by two, or at the most, by three, and that by course, and let one interprete.
yadi kazcid bhASAntaraM vivakSati tarhyEkasmin dinE dvijanEna trijanEna vA parabhASA kathyatAM tadadhikairna kathyatAM tairapi paryyAyAnusArAt kathyatAM, EkEna ca tadarthO bOdhyatAM|
28 But if there be no interpreter, let him keepe silence in the Church, which speaketh languages, and let him speake to himselfe, and to God.
kintvarthAbhidhAyakaH kO'pi yadi na vidyatE tarhi sa samitau vAcaMyamaH sthitvEzvarAyAtmanE ca kathAM kathayatu|
29 Let the Prophets speake two, or three, and let the other iudge.
aparaM dvau trayO vEzvarIyAdEzavaktAraH svaM svamAdEzaM kathayantu tadanyE ca taM vicArayantu|
30 And if any thing be reueiled to another that sitteth by, let the first holde his peace.
kintu tatrAparENa kEnacit janEnEzvarIyAdEzE labdhE prathamEna kathanAt nivarttitavyaM|
31 For ye may all prophecie one by one, that all may learne, and all may haue comfort.
sarvvE yat zikSAM sAntvanAnjca labhantE tadarthaM yUyaM sarvvE paryyAyENEzvarIyAdEzaM kathayituM zaknutha|
32 And the spirits of the Prophets are subiect to the Prophets.
IzvarIyAdEzavaktRNAM manAMsi tESAm adhInAni bhavanti|
33 For God is not the author of confusion, but of peace, as we see in all ye Churches of the Saints.
yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|
34 Let your women keepe silence in the Churches: for it is not permitted vnto them to speake: but they ought to be subiect, as also the Lawe sayth.
aparanjca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|
35 And if they will learne any thing, let them aske their husbands at home: for it is a shame for women to speake in the Church.
atastA yadi kimapi jijnjAsantE tarhi gEhESu patIn pRcchantu yataH samitimadhyE yOSitAM kathAkathanaM nindanIyaM|
36 Came the worde of God out from you? either came it vnto you onely?
aizvaraM vacaH kiM yuSmattO niragamata? kEvalaM yuSmAn vA tat kim upAgataM?
37 If any man thinke him selfe to be a Prophet, or spirituall, let him acknowledge, that the things, that I write vnto you, are the commandements of the Lord.
yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vA manyatE sa yuSmAn prati mayA yad yat likhyatE tatprabhunAjnjApitam ItyurarI karOtu|
38 And if any man be ignorant, let him be ignorant.
kintu yaH kazcit ajnjO bhavati sO'jnja Eva tiSThatu|
39 Wherefore, brethren, couet to prophecie, and forbid not to speake languages.
ataEva hE bhrAtaraH, yUyam IzvarIyAdEzakathanasAmarthyaM labdhuM yatadhvaM parabhASAbhASaNamapi yuSmAbhi rna nivAryyatAM|
40 Let all things be done honestly, and by order.
sarvvakarmmANi ca vidhyanusArataH suparipATyA kriyantAM|

< 1 Corinthians 14 >