< Luke 7 >

1 Now when He concluded all His sayings in the hearing of the people, He entered Capernaum.
tataḥ paraṁ sa lokānāṁ karṇagocare tān sarvvān upadeśān samāpya yadā kapharnāhūmpuraṁ praviśati
2 Well a certain centurion's slave, who was valuable to him, was sick and about to die.
tadā śatasenāpateḥ priyadāsa eko mṛtakalpaḥ pīḍita āsīt|
3 So when he heard about Jesus, he sent elders of the Jews to Him, asking Him to come and rescue his slave.
ataḥ senāpati ryīśo rvārttāṁ niśamya dāsasyārogyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ preṣayāmāsa|
4 And when they came to Jesus they started pleading earnestly with Him, saying that the one for whom He would do this was worthy,
te yīśorantikaṁ gatvā vinayātiśayaṁ vaktumārebhire, sa senāpati rbhavatonugrahaṁ prāptum arhati|
5 “Because he loves our nation, and he himself built our synagogue.”
yataḥ sosmajjātīyeṣu lokeṣu prīyate tathāsmatkṛte bhajanagehaṁ nirmmitavān|
6 So Jesus went with them. But when He was no longer far from the house, the centurion sent friends to Him, saying to Him: “Lord, do not trouble yourself, for I am not worthy that you should come under my roof.
tasmād yīśustaiḥ saha gatvā niveśanasya samīpaṁ prāpa, tadā sa śatasenāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇot| he prabho svayaṁ śramo na karttavyo yad bhavatā madgehamadhye pādārpaṇaṁ kriyeta tadapyahaṁ nārhāmi,
7 In fact I did not even consider myself worthy to come to you. Just say a word and my servant will be healed;
kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yogyaṁ buddhavān, tato bhavān vākyamātraṁ vadatu tenaiva mama dāsaḥ svastho bhaviṣyati|
8 because I also am a man placed under authority, having soldiers under me. I say to one, ‘Go!’ and he goes; and to another, ‘Come!’ and he comes; and to my slave, ‘Do this!’ and he does.”
yasmād ahaṁ parādhīnopi mamādhīnā yāḥ senāḥ santi tāsām ekajanaṁ prati yāhīti mayā prokte sa yāti; tadanyaṁ prati āyāhīti prokte sa āyāti; tathā nijadāsaṁ prati etat kurvviti prokte sa tadeva karoti|
9 Well upon hearing these things Jesus marveled at him, and turning to the crowd following Him, He said, “I say to you, not even in Israel have I found such great faith!”
yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttino lokān babhāṣe ca, yuṣmānahaṁ vadāmi isrāyelo vaṁśamadhyepi viśvāsamīdṛśaṁ na prāpnavaṁ|
10 When those who were sent returned to the house they found that the slave who had been sick was well.
tataste preṣitā gṛhaṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadṛśuḥ|
11 Now it happened on the next day that He went to a town called Nain, and many of His disciples went with Him, also a large crowd.
pare'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyāneke śiṣyā anye ca lokāstena sārddhaṁ yayuḥ|
12 But as He approached the town gate, mercy, a dead man was being carried out, the only son of his mother, and she was a widow; a large crowd from the town was with her.
teṣu tannagarasya dvārasannidhiṁ prāpteṣu kiyanto lokā ekaṁ mṛtamanujaṁ vahanto nagarasya bahiryānti, sa tanmāturekaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavo lokā āsan|
13 When the Lord saw her He had compassion on her and said to her, “Don't cry!”
prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
14 And advancing He took hold of the bier and the bearers stood still. Then He said, “Young man, to you I say, get up!”
tadā sa uvāca he yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
15 So the dead man sat up and began to talk! Yes, He gave him back to his mother.
tasmāt sa mṛto janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tato yīśustasya mātari taṁ samarpayāmāsa|
16 Fear took hold of all, and they began glorifying God, saying, “A great prophet has arisen among us!” and, “God has visited His people!”
tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
17 And this report about Him went throughout Judea, as well as all the surrounding region.
tataḥ paraṁ samastaṁ yihūdādeśaṁ tasya caturdiksthadeśañca tasyaitatkīrtti rvyānaśe|
18 Then the disciples of John informed him about all these things.
tataḥ paraṁ yohanaḥ śiṣyeṣu taṁ tadvṛttāntaṁ jñāpitavatsu
19 And summoning a certain two of his disciples, John sent them to Jesus, saying, “Are you the Coming One, or should we look for another?”
sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ?
20 When the men had come to Him, they said: “John the Baptizer has sent us to you, saying, ‘Are you the Coming One, or should we look for another?’”
paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ, kiṁ saeva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yohan majjaka āvāṁ preṣitavān|
21 Well in that very hour He healed many from diseases and torments and malignant spirits, and to many blind He granted sight.
tasmin daṇḍe yīśūrogiṇo mahāvyādhimato duṣṭabhūtagrastāṁśca bahūn svasthān kṛtvā, anekāndhebhyaścakṣuṁṣi dattvā pratyuvāca,
22 So in answer Jesus said to them: “Go and report to John the things you have seen and heard: that the blind regain sight, the lame walk, lepers are cleansed, the deaf hear, dead are raised, the poor are evangelized.
yuvāṁ vrajatam andhā netrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyante, badhirāḥ śravaṇāni mṛtāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpeṣu susaṁvādaḥ pracāryyate, yaṁ prati vighnasvarūpohaṁ na bhavāmi sa dhanyaḥ,
23 And, blessed is he who does not take offense at me!”
etāni yāni paśyathaḥ śṛṇuthaśca tāni yohanaṁ jñāpayatam|
24 Now when John's messengers had departed, He began to speak to the crowds about John: “What did you go out into the wilderness to observe, a reed being shaken by the wind?
tayo rdūtayo rgatayoḥ sato ryohani sa lokān vaktumupacakrame, yūyaṁ madhyeprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
25 But what did you go out to see, a man clothed in soft garments? Really, those with gorgeous apparel and living in luxury are in palaces.
yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu ye sūkṣmamṛduvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjate ca te rājadhānīṣu tiṣṭhanti|
26 But what did you go out to see, a prophet? Yes, I say to you, and much more than a prophet.
tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ kintu sa pumān bhaviṣyadvādinopi śreṣṭha ityahaṁ yuṣmān vadāmi;
27 This is he about whom it is written: ‘Take note, I am sending my messenger before your face, who will prepare your way before you.’
paśya svakīyadūtantu tavāgra preṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthe lipiriyam āste sa eva yohan|
28 Further, I tell you that among those born of women there is no greater prophet than John the Baptizer; yet he who is least in the Kingdom of God is greater than he.”
ato yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhye yohano majjakāt śreṣṭhaḥ kopi nāsti, tatrāpi īśvarasya rājye yaḥ sarvvasmāt kṣudraḥ sa yohanopi śreṣṭhaḥ|
29 (When all the people, including the tax collectors, heard this, they declared God to be just, having been baptized with John's baptism.
aparañca sarvve lokāḥ karamañcāyinaśca tasya vākyāni śrutvā yohanā majjanena majjitāḥ parameśvaraṁ nirdoṣaṁ menire|
30 But the Pharisees and the lawyers rejected the counsel of God for themselves, not having been baptized by him.)
kintu phirūśino vyavasthāpakāśca tena na majjitāḥ svān pratīśvarasyopadeśaṁ niṣphalam akurvvan|
31 “To what then shall I compare the men of this generation, and to what are they similar?
atha prabhuḥ kathayāmāsa, idānīntanajanān kenopamāmi? te kasya sadṛśāḥ?
32 They are like children sitting in the marketplace and calling to one another, saying, ‘We played the flute for you, and you did not dance; we mourned to you, and you did not cry.’
ye bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭe vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arodiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairetādṛśaisteṣām upamā bhavati|
33 Because John the Baptizer came neither eating bread nor drinking wine, and you say, ‘He has a demon!’
yato yohan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastoyam|
34 The Son of the Man has come eating and drinking, and you say, ‘Just look, a glutton and a drunkard, a friend of tax collectors and sinners!’
tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhureko jano dṛśyatām|
35 Still, by all her children wisdom is justified.”
kintu jñānino jñānaṁ nirdoṣaṁ viduḥ|
36 Then one of the Pharisees invited Him to eat with Him, so He entered the Pharisee's house and reclined.
paścādekaḥ phirūśī yīśuṁ bhojanāya nyamantrayat tataḥ sa tasya gṛhaṁ gatvā bhoktumupaviṣṭaḥ|
37 But then, a woman in the town who was a sinner, when she found out that He was reclining in the Pharisee's house, she brought an alabaster flask of perfume,
etarhi tatphirūśino gṛhe yīśu rbhektum upāvekṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭake sugandhitailam ānīya
38 and as she stood behind Him at His feet weeping, she began to wet His feet with her tears and kept wiping them with the hair of her head; and she kept kissing His feet and anointing them with the perfume.
tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|
39 Now as the Pharisee who had invited Him observed this, he was saying to himself, “If this man were a prophet, he would know who is touching him, including what sort of woman she is—because she is a sinner!”
tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavet tarhi enaṁ spṛśati yā strī sā kā kīdṛśī ceti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
40 So Jesus reacted by saying to him, “Simon, I have something to say to you.” And he said, “Teacher, say on.”
tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu|
41 “A certain creditor had two debtors. One owed five hundred denarii, and the other fifty.
ekottamarṇasya dvāvadhamarṇāvāstāṁ, tayorekaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
42 And when they had no way to repay, he freely forgave them both. Now tell me, which of them will love him more?”
tadanantaraṁ tayoḥ śodhyābhāvāt sa uttamarṇastayo rṛṇe cakṣame; tasmāt tayordvayoḥ kastasmin preṣyate bahu? tad brūhi|
43 So Simon answered and said, “I suppose the one to whom he forgave more.” And He said to him, “You have judged correctly.”
śimon pratyuvāca, mayā budhyate yasyādhikam ṛṇaṁ cakṣame sa iti; tato yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
44 Then He turned toward the woman and said to Simon: “Do you see this woman? I entered your house; you gave me no water for my feet, but she has wet my feet with her tears and wiped them with the hair of her head.
atha tāṁ nārīṁ prati vyāghuṭhya śimonamavocat, strīmimāṁ paśyasi? tava gṛhe mayyāgate tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yoṣideṣā nayanajalai rmama pādau prakṣālya keśairamārkṣīt|
45 You gave me no kiss, but she has not stopped kissing my feet since the time I came in.
tvaṁ māṁ nācumbīḥ kintu yoṣideṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
46 You did not anoint my head with oil, but she has anointed my feet with perfume.
tvañca madīyottamāṅge kiñcidapi tailaṁ nāmardīḥ kintu yoṣideṣā mama caraṇau sugandhitailenāmarddīt|
47 For this reason, I say to you, her many sins have been forgiven, because she loved much; but to whom little is forgiven, the same loves little.”
atastvāṁ vyāharāmi, etasyā bahu pāpamakṣamyata tato bahu prīyate kintu yasyālpapāpaṁ kṣamyate solpaṁ prīyate|
48 Then He said to her, “Your sins are forgiven.”
tataḥ paraṁ sa tāṁ babhāṣe, tvadīyaṁ pāpamakṣamyata|
49 The other recliners began to say within themselves, “Who is this who even forgives sins?”
tadā tena sārddhaṁ ye bhoktum upaviviśuste parasparaṁ vaktumārebhire, ayaṁ pāpaṁ kṣamate ka eṣaḥ?
50 Then He said to the woman, “Your faith has saved you; go into peace.”
kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣemeṇa vraja|

< Luke 7 >