< John 18 >

1 Having said these things Jesus went out with His disciples across the Kidron ravine, where there was a garden, which He and His disciples entered.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Now Judas, the one betraying Him, also knew the place, because Jesus often met there with His disciples.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 So Judas, having received the detachment of soldiers and operatives from the chief priests and Pharisees, he arrives there with lanterns, torches and weapons.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Then Jesus, knowing everything that was going to happen to Him, went forward and said to them, “Who are you looking for?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 They answered Him, “Jesus the Natsorean.” Jesus says to them, “I am he.” (Now Judas, His betrayer, was also standing with them.)
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 So when He said to them, “I am he,” they went backward and fell to the ground!
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Then He asked them again, “Who are you looking for?” And they said, “Jesus the Natsorean.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jesus answered: “I told you that I am he. So if it is me you are looking for, allow these men to go”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 (so that the word that He spoke might be fulfilled, “Of those you have given me I did not lose even one”).
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Then Simon Peter, having a sword, drew it, struck the high priest's servant and cut off his right ear. (The servant's name was Malchus.)
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 So Jesus said to Peter: “Sheathe the sword! The cup that the Father has given me, must I not drink it?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Then the detachment, the commander and the operatives of the Jews arrested Jesus and bound Him.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 They took Him to Annas first, because he was the father-in-law of Caiaphas, who was high priest that year.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 (Now Caiaphas was the one who had advised the Jews that it was expedient that one man should die for the people.)
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Now Simon Peter kept following Jesus, as also the other disciple. Well that disciple was known to the high priest, so he went into the high priest's courtyard with Jesus.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 But Peter was left standing outside by the door. So the other disciple, who was known to the high priest, went out and spoke to the doorkeeper (f), and brought Peter in.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 So the servant girl, the doorkeeper, says to Peter, “You aren't one of this man's disciples too, are you?” He says, “I am not!”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Now the servants and operatives had made a charcoal fire, because it was cold, and they were standing there warming themselves. So Peter stood with them and warmed himself.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Then the high priest questioned Jesus about His disciples and about His teaching.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jesus answered him: “I have spoken openly to the world. I always taught in synagogue and temple, where the Jews always congregate, and I have spoken nothing in secret.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Why do you question me? Question those who have heard what I spoke to them. Sure, they know what I said.”
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 But upon His saying these things one of the operatives standing by slapped Jesus saying, “Is that how you answer the high priest?”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jesus answered him, “If I spoke wrongly, identify the wrong; but if rightly, why do you hit me?”
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 (Annas had sent Him bound to Caiaphas the high priest.)
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Well Simon Peter was standing and warming himself. So they said to him, “You aren't one of His disciples too, are you?” So he denied it and said, “I am not!”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 One of the servants of the high priest, a relative of the one whose ear Peter had sliced, says, “Didn't I see you with Him in the garden?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 So Peter denied again, and immediately a rooster crowed.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Then they led Jesus from Caiaphas to the Praetorium, and it was early morning. They themselves did not enter the Praetorium, so that they would not be defiled but could eat the Passover.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 So Pilate went out to them and said, “What accusation do you bring against this man?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 In reply they said to him, “If he were not an evil-doer we would not have handed him over to you.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 So Pilate said to them, “You take him and judge him according to your law.” So the Jews said to him, “We are not permitted to execute anyone.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 (This was to fulfill the statement that Jesus made, indicating what sort of death He was about to die.)
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Then Pilate went back into the Praetorium, called Jesus and said to Him, “Are you the king of the Jews?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jesus answered him, “Are you saying this on your own, or did others inform you about me?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilate answered Him: “I'm not a Jew, am I? Your own nation, that is, the chief priests handed you over to me. What have you done?”
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jesus answered: “My kingdom is not of this world. If my kingdom were of this world, my subjects would fight so that I not be delivered to the Jews; but now my kingdom is not from here.”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 So Pilate said to Him, “You are a king then?” Jesus answered: “As you say, I am a king; for this I was born. And for this I came into the world, to testify to the Truth. Everyone who is of the Truth hears my voice.”
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilate says to Him, “What is truth?” Upon saying this he went out to the Jews again and says to them: “I find no crime in him at all.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Now we have a custom that I should release someone to you at the Passover; so do you want me to release the King of the Jews to you?”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Then they all cried out saying, “Not this fellow, but Barabbas!” Well, Barabbas was a bandit!
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< John 18 >