< Romans 6 >

1 What shall we say, then? shall we continue in sin, that grace may abound?
prabhuutaruupe. na yad anugraha. h prakaa"sate tadartha. m paape ti. s.thaama iti vaakya. m ki. m vaya. m vadi. syaama. h? tanna bhavatu|
2 God forbid. For we that are dead to sin, how shall we live any longer therein?
paapa. m prati m. rtaa vaya. m punastasmin katham jiivi. syaama. h?
3 Know you not that all we, who are baptized in Christ Jesus, are baptized in his death?
vaya. m yaavanto lokaa yii"sukhrii. s.te majjitaa abhavaama taavanta eva tasya mara. ne majjitaa iti ki. m yuuya. m na jaaniitha?
4 For we are buried together with him by baptism into death; that as Christ is risen from the dead by the glory of the Father, so we also may walk in newness of life.
tato yathaa pitu. h paraakrame. na "sma"saanaat khrii. s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha. m majjanena tena saarddha. m m. rtyuruupe "sma"saane sa. msthaapitaa. h|
5 For if we have been planted together in the likeness of his death, we shall be also in the likeness of his resurrection.
apara. m vaya. m yadi tena sa. myuktaa. h santa. h sa iva mara. nabhaagino jaataastarhi sa ivotthaanabhaagino. api bhavi. syaama. h|
6 Knowing this, that our old man is crucified with him, that the body of sin may be destroyed, to the end that we may serve sin no longer.
vaya. m yat paapasya daasaa. h puna rna bhavaamastadartham asmaaka. m paaparuupa"sariirasya vinaa"saartham asmaaka. m puraatanapuru. sastena saaka. m kru"se. ahanyateti vaya. m jaaniima. h|
7 For he that is dead is justified from sin.
yo hata. h sa paapaat mukta eva|
8 Now if we be dead with Christ, we believe that we shall live also together with Christ:
ataeva yadi vaya. m khrii. s.tena saarddham ahanyaamahi tarhi punarapi tena sahitaa jiivi. syaama ityatraasmaaka. m vi"svaaso vidyate|
9 Knowing that Christ rising again from the dead, dieth now no more, death shall no more have dominion over him.
yata. h "sma"saanaad utthaapita. h khrii. s.to puna rna mriyata iti vaya. m jaaniima. h| tasmin kopyadhikaaro m. rtyo rnaasti|
10 For in that he died to sin, he died once; but in that he liveth, he liveth unto God:
apara nca sa yad amriyata tenaikadaa paapam uddi"syaamriyata, yacca jiivati tene"svaram uddi"sya jiivati;
11 So do you also reckon, that you are dead to sin, but alive unto God, in Christ Jesus our Lord.
tadvad yuuyamapi svaan paapam uddi"sya m. rtaan asmaaka. m prabhu. naa yii"sukhrii. s.tene"svaram uddi"sya jiivanto jaaniita|
12 Let no sin therefore reign in your mortal body, so as to obey the lusts thereof.
apara nca kutsitaabhilaa. saan puurayitu. m yu. smaaka. m martyadehe. su paapam aadhipatya. m na karotu|
13 Neither yield ye your members as instruments of iniquity unto sin; but present yourselves to God, as those that are alive from the dead, and your members as instruments of justice unto God.
apara. m sva. m svam a"ngam adharmmasyaastra. m k. rtvaa paapasevaayaa. m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa. nii"svaram uddi"sya samarpayata|
14 For sin shall not have dominion over you; for you are not under the law, but under grace.
yu. smaakam upari paapasyaadhipatya. m puna rna bhavi. syati, yasmaad yuuya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|
15 What then? Shall we sin, because we are not under the law, but under grace? God forbid.
kintu vaya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavaama, iti kaara. naat ki. m paapa. m kari. syaama. h? tanna bhavatu|
16 Know you not, that to whom you yield yourselves servants to obey, his servants you are whom you obey, whether it be of sin unto death, or of obedience unto justice.
yato m. rtijanaka. m paapa. m pu. nyajanaka. m nide"saacara. na ncaitayordvayo ryasmin aaj naapaalanaartha. m bh. rtyaaniva svaan samarpayatha, tasyaiva bh. rtyaa bhavatha, etat ki. m yuuya. m na jaaniitha?
17 But thanks be to God, that you were the servants of sin, but have obeyed from the heart, unto that form of doctrine, into which you have been delivered.
apara nca puurvva. m yuuya. m paapasya bh. rtyaa aasteti satya. m kintu yasyaa. m "sik. saaruupaayaa. m muu. saayaa. m nik. siptaa abhavata tasyaa aak. rti. m manobhi rlabdhavanta iti kaara. naad ii"svarasya dhanyavaado bhavatu|
18 Being then freed from sin, we have been made servants of justice.
ittha. m yuuya. m paapasevaato muktaa. h santo dharmmasya bh. rtyaa jaataa. h|
19 I speak an human thing, because of the infirmity of your flesh. For as you have yielded your members to serve uncleanness and iniquity, unto iniquity; so now yield your members to serve justice, unto sanctification.
yu. smaaka. m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna. h punaradharmmakara. naartha. m yadvat puurvva. m paapaamedhyayo rbh. rtyatve nijaa"ngaani samaarpayata tadvad idaanii. m saadhukarmmakara. naartha. m dharmmasya bh. rtyatve nijaa"ngaani samarpayata|
20 For when you were the servants of sin, you were free men to justice.
yadaa yuuya. m paapasya bh. rtyaa aasta tadaa dharmmasya naayattaa aasta|
21 What fruit therefore had you then in those things, of which you are now ashamed? For the end of them is death.
tarhi yaani karmmaa. ni yuuyam idaanii. m lajjaajanakaani budhyadhve puurvva. m tai ryu. smaaka. m ko laabha aasiit? te. saa. m karmma. naa. m phala. m mara. nameva|
22 But now being made free from sin, and become servants to God, you have your fruit unto sanctification, and the end life everlasting. (aiōnios g166)
kintu saamprata. m yuuya. m paapasevaato muktaa. h santa ii"svarasya bh. rtyaa. abhavata tasmaad yu. smaaka. m pavitratvaruupa. m labhyam anantajiivanaruupa nca phalam aaste| (aiōnios g166)
23 For the wages of sin is death. But the grace of God, life everlasting, in Christ Jesus our Lord. (aiōnios g166)
yata. h paapasya vetana. m mara. na. m kintvasmaaka. m prabhu. naa yii"sukhrii. s.tenaanantajiivanam ii"svaradatta. m paarito. sikam aaste| (aiōnios g166)

< Romans 6 >