< John 11 >

1 Now there was a certain man sick, named Lazarus, of Bethania, of the town of Mary and Martha her sister.
anantara. m mariyam tasyaa bhaginii marthaa ca yasmin vaithaniiyaagraame vasatastasmin graame iliyaasar naamaa pii. dita eka aasiit|
2 (And Mary was she that anointed the Lord with ointment, and wiped his feet with her hair: whose brother Lazarus was sick.)
yaa mariyam prabhu. m sugandhitelaina marddayitvaa svake"saistasya cara. nau samamaarjat tasyaa bhraataa sa iliyaasar rogii|
3 His sisters therefore sent to him, saying: Lord, behold, he whom thou lovest is sick.
apara nca he prabho bhavaan yasmin priiyate sa eva pii. ditostiiti kathaa. m kathayitvaa tasya bhaginyau pre. sitavatyau|
4 And Jesus hearing it, said to them: This sickness is not unto death, but for the glory of God: that the Son of God may be glorified by it.
tadaa yii"surimaa. m vaarttaa. m "srutvaakathayata pii. deya. m mara. naartha. m na kintvii"svarasya mahimaartham ii"svaraputrasya mahimaprakaa"saartha nca jaataa|
5 Now Jesus loved Martha, and her sister Mary, and Lazarus.
yii"su ryadyapimarthaayaa. m tadbhaginyaam iliyaasari caapriiyata,
6 When he had heard therefore that he was sick, he still remained in the same place two days.
tathaapi iliyaasara. h pii. daayaa. h katha. m "srutvaa yatra aasiit tatraiva dinadvayamati. s.that|
7 Then after that, he said to his disciples: Let us go into Judea again.
tata. h param sa "si. syaanakathayad vaya. m puna ryihuudiiyaprade"sa. m yaama. h|
8 The disciples say to him: Rabbi, the Jews but now sought to stone thee: and goest thou thither again?
tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa. m paa. saa. nai rhantum udyataastathaapi ki. m punastatra yaasyasi?
9 Jesus answered: Are there not twelve hours of the day? If a man walk in the day, he stumbleth not, because he seeth the light of this world:
yii"su. h pratyavadat, ekasmin dine ki. m dvaada"sagha. tikaa na bhavanti? kopi divaa gacchan na skhalati yata. h sa etajjagato diipti. m praapnoti|
10 But if he walk in the night, he stumbleth, because the light is not in him.
kintu raatrau gacchan skhalati yato hetostatra diipti rnaasti|
11 These things he said; and after that he said to them: Lazarus our friend sleepeth; but I go that I may awake him out of sleep.
imaa. m kathaa. m kathayitvaa sa taanavadad, asmaaka. m bandhu. h iliyaasar nidritobhuud idaanii. m ta. m nidraato jaagarayitu. m gacchaami|
12 His disciples therefore said: Lord, if he sleep, he shall do well.
yii"su rm. rtau kathaamimaa. m kathitavaan kintu vi"sraamaartha. m nidraayaa. m kathitavaan iti j naatvaa "si. syaa akathayan,
13 But Jesus spoke of his death; and they thought that he spoke of the repose of sleep.
he guro sa yadi nidraati tarhi bhadrameva|
14 Then therefore Jesus said to them plainly: Lazarus is dead.
tadaa yii"su. h spa. s.ta. m taan vyaaharat, iliyaasar amriyata;
15 And I am glad, for your sakes, that I was not there, that you may believe: but let us go to him.
kintu yuuya. m yathaa pratiitha tadarthamaha. m tatra na sthitavaan ityasmaad yu. smannimittam aahlaaditoha. m, tathaapi tasya samiipe yaama|
16 Thomas therefore, who is called Didymus, said to his fellow disciples: Let us also go, that we may die with him.
tadaa thomaa ya. m diduma. m vadanti sa sa"ngina. h "si. syaan avadad vayamapi gatvaa tena saarddha. m mriyaamahai|
17 Jesus therefore came, and found that he had been four days already in the grave.
yii"sustatropasthaaya iliyaasara. h "sma"saane sthaapanaat catvaari dinaani gataaniiti vaarttaa. m "srutavaan|
18 (Now Bethania was near Jerusalem, about fifteen furlongs off.)
vaithaniiyaa yiruu"saalama. h samiipasthaa kro"saikamaatraantaritaa;
19 And many of the Jews were come to Martha and Mary, to comfort them concerning their brother.
tasmaad bahavo yihuudiiyaa marthaa. m mariyama nca bhyaat. r"sokaapannaa. m saantvayitu. m tayo. h samiipam aagacchan|
20 Martha therefore, as soon as she heard that Jesus had come, went to meet him: but Mary sat at home.
marthaa yii"soraagamanavaartaa. m "srutvaiva ta. m saak. saad akarot kintu mariyam geha upavi"sya sthitaa|
21 Martha therefore said to Jesus: Lord, if thou hadst been here, my brother had not died.
tadaa marthaa yii"sumavaadat, he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
22 But now also I know that whatsoever thou wilt ask of God, God will give it thee.
kintvidaaniimapi yad ii"svare praarthayi. syate ii"svarastad daasyatiiti jaane. aha. m|
23 Jesus saith to her: Thy brother shall rise again.
yii"suravaadiit tava bhraataa samutthaasyati|
24 Martha saith to him: I know that he shall rise again, in the resurrection at the last day.
marthaa vyaaharat "se. sadivase sa utthaanasamaye protthaasyatiiti jaane. aha. m|
25 Jesus said to her: I am the resurrection and the life: he that believeth in me, although he be dead, shall live:
tadaa yii"su. h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya. h ka"scana mayi vi"svasiti sa m. rtvaapi jiivi. syati;
26 And every one that liveth, and believeth in me, shall not die for ever. Believest thou this? (aiōn g165)
ya. h ka"scana ca jiivan mayi vi"svasiti sa kadaapi na mari. syati, asyaa. m kathaayaa. m ki. m vi"svasi. si? (aiōn g165)
27 She saith to him: Yea, Lord, I have believed that thou art Christ the Son of the living God, who art come into this world.
saavadat prabho yasyaavatara. naapek. saasti bhavaan saevaabhi. siktta ii"svaraputra iti vi"svasimi|
28 And when she had said these things, she went, and called her sister Mary secretly, saying: The master is come, and calleth for thee.
iti kathaa. m kathayitvaa saa gatvaa svaa. m bhaginii. m mariyama. m guptamaahuuya vyaaharat gururupati. s.thati tvaamaahuuyati ca|
29 She, as soon as she heard this, riseth quickly, and cometh to him.
kathaamimaa. m "srutvaa saa tuur. nam utthaaya tasya samiipam agacchat|
30 For Jesus was not yet come into the town: but he was still in that place where Martha had met him.
yii"su rgraamamadhya. m na pravi"sya yatra marthaa ta. m saak. saad akarot tatra sthitavaan|
31 The Jews therefore, who were with her in the house, and comforted her, when they saw Mary that she rose up speedily and went out, followed her, saying: She goeth to the grave to weep there.
ye yihuudiiyaa mariyamaa saaka. m g. rhe ti. s.thantastaam asaantvayana te taa. m k. sipram utthaaya gacchanti. m vilokya vyaaharan, sa "sma"saane roditu. m yaati, ityuktvaa te tasyaa. h pa"scaad agacchan|
32 When Mary therefore was come where Jesus was, seeing him, she fell down at his feet, and saith to him: Lord, if thou hadst been here, my brother had not died.
yatra yii"surati. s.that tatra mariyam upasthaaya ta. m d. r.s. tvaa tasya cara. nayo. h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
33 Jesus, therefore, when he saw her weeping, and the Jews that were come with her, weeping, groaned in the spirit, and troubled himself,
yii"sustaa. m tasyaa. h sa"ngino yihuudiiyaa. m"sca rudato vilokya "sokaartta. h san diirgha. m ni"svasya kathitavaan ta. m kutraasthaapayata?
34 And said: Where have you laid him? They say to him: Lord, come and see.
te vyaaharan, he prabho bhavaan aagatya pa"syatu|
35 And Jesus wept.
yii"sunaa krandita. m|
36 The Jews therefore said: Behold how he loved him.
ataeva yihuudiiyaa avadan, pa"syataaya. m tasmin kid. rg apriyata|
37 But some of them said: Could not he that opened the eyes of the man born blind, have caused that this man should not die?
te. saa. m kecid avadan yondhaaya cak. su. sii dattavaan sa kim asya m. rtyu. m nivaarayitu. m naa"saknot?
38 Jesus therefore again groaning in himself, cometh to the sepulchre. Now it was a cave; and a stone was laid over it.
tato yii"su. h punarantardiirgha. m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka. m gahvara. m tanmukhe paa. saa. na eka aasiit|
39 Jesus saith: Take away the stone. Martha, the sister of him that was dead, saith to him: Lord, by this time he stinketh, for he is now of four days.
tadaa yii"suravadad ena. m paa. saa. nam apasaarayata, tata. h pramiitasya bhaginii marthaavadat prabho, adhunaa tatra durgandho jaata. h, yatodya catvaari dinaani "sma"saane sa ti. s.thati|
40 Jesus saith to her: Did not I say to thee, that if thou believe, thou shalt see the glory of God?
tadaa yii"suravaadiit, yadi vi"svasi. si tarhii"svarasya mahimaprakaa"sa. m drak. syasi kathaamimaa. m ki. m tubhya. m naakathaya. m?
41 They took therefore the stone away. And Jesus lifting up his eyes said: Father, I give thee thanks that thou hast heard me.
tadaa m. rtasya "sma"saanaat paa. saa. no. apasaarite yii"suruurdvva. m pa"syan akathayat, he pita rmama nevesanam a"s. r.no. h kaara. naadasmaat tvaa. m dhanya. m vadaami|
42 And I knew that thou hearest me always; but because of the people who stand about have I said it, that they may believe that thou hast sent me.
tva. m satata. m "s. r.no. si tadapyaha. m jaanaami, kintu tva. m maa. m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida. m vaakya. m vadaami|
43 When he had said these things, he cried with a loud voice: Lazarus, come forth.
imaa. m kathaa. m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|
44 And presently he that had been dead came forth, bound feet and hands with winding bands; and his face was bound about with a napkin. Jesus said to them: Loose him, and let him go.
tata. h sa pramiita. h "sma"saanavastrai rbaddhahastapaado gaatramaarjanavaasasaa baddhamukha"sca bahiraagacchat| yii"suruditavaan bandhanaani mocayitvaa tyajataina. m|
45 Many therefore of the Jews, who were come to Mary and Martha, and had seen the things that Jesus did, believed in him.
mariyama. h samiipam aagataa ye yihuudiiyalokaastadaa yii"soretat karmmaapa"syan te. saa. m bahavo vya"svasan,
46 But some of them went to the Pharisees, and told them the things that Jesus had done.
kintu kecidanye phiruu"sinaa. m samiipa. m gatvaa yii"soretasya karmma. no vaarttaam avadan|
47 The chief priests therefore, and the Pharisees, gathered a council, and said: What do we, for this man doth many miracles?
tata. h para. m pradhaanayaajakaa. h phiruu"sinaa"sca sabhaa. m k. rtvaa vyaaharan vaya. m ki. m kurmma. h? e. sa maanavo bahuunyaa"scaryyakarmmaa. ni karoti|
48 If we let him alone so, all will believe in him; and the Romans will come, and take away our place and nation.
yadiid. r"sa. m karmma karttu. m na vaarayaamastarhi sarvve lokaastasmin vi"svasi. syanti romilokaa"scaagatyaasmaakam anayaa raajadhaanyaa saarddha. m raajyam aachetsyanti|
49 But one of them, named Caiphas, being the high priest that year, said to them: You know nothing.
tadaa te. saa. m kiyaphaanaamaa yastasmin vatsare mahaayaajakapade nyayujyata sa pratyavadad yuuya. m kimapi na jaaniitha;
50 Neither do you consider that it is expedient for you that one man should die for the people, and that the whole nation perish not.
samagrade"sasya vinaa"satopi sarvvalokaartham ekasya janasya mara. nam asmaaka. m ma"ngalahetukam etasya vivecanaamapi na kurutha|
51 And this he spoke not of himself: but being the high priest of that year, he prophesied that Jesus should die for the nation.
etaa. m kathaa. m sa nijabuddhyaa vyaaharad iti na,
52 And not only for the nation, but to gather together in one the children of God, that were dispersed.
kintu yii"suustadde"siiyaanaa. m kaara. naat praa. naan tyak. syati, di"si di"si vikiir. naan ii"svarasya santaanaan sa. mg. rhyaikajaati. m kari. syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta. h san ida. m bhavi. syadvaakya. m kathitavaan|
53 From that day therefore they devised to put him to death.
taddinamaarabhya te katha. m ta. m hantu. m "saknuvantiiti mantra. naa. m karttu. m praarebhire|
54 Wherefore Jesus walked no more openly among the Jews; but he went into a country near the desert, unto a city that is called Ephrem, and there he abode with his disciples.
ataeva yihuudiiyaanaa. m madhye yii"su. h saprakaa"sa. m gamanaagamane ak. rtvaa tasmaad gatvaa praantarasya samiipasthaayiprade"sasyephraayim naamni nagare "si. syai. h saaka. m kaala. m yaapayitu. m praarebhe|
55 And the pasch of the Jews was at hand; and many from the country went up to Jerusalem, before the pasch to purify themselves.
anantara. m yihuudiiyaanaa. m nistaarotsave nika. tavarttini sati tadutsavaat puurvva. m svaan "suciin karttu. m bahavo janaa graamebhyo yiruu"saalam nagaram aagacchan,
56 They sought therefore for Jesus; and they discoursed one with another, standing in the temple: What think you that he is not come to the festival day?
yii"soranve. sa. na. m k. rtvaa mandire da. n.daayamaanaa. h santa. h paraspara. m vyaaharan, yu. smaaka. m kiid. r"so bodho jaayate? sa kim utsave. asmin atraagami. syati?
57 And the chief priests and Pharisees had given a commandment, that if any man knew where he was, he should tell, that they might apprehend him.
sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa. h phiruu"sina"sca ta. m dharttu. m puurvvam imaam aaj naa. m praacaarayan|

< John 11 >